Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krrtena 3
krrtesu 4
krrtesv 2
krrti 36
krrtih 8
krrtimakarsam 1
krrtimakarsih 1
Frequency    [«  »]
36 in
36 kartavye
36 katam
36 krrti
36 parimanam
36 satam
36 uttaram
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

krrti

   Ps, chap., par.
1 Ref | iti hakāreṇa /~na-iḍ-vaśi kr̥ti (*7,2.8) iti vakāreṇa /~ 2 1, 1, 45 | ādeśe kr̥te hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /~[# 3 1, 2, 27 | pralūya, hrasvasya piti kr̥ti tuk (*6,1.71) iti tuṅ na 4 2, 1, 22 | tatpuruṣapradeśāḥ - tatpuruṣe kr̥ti bahulam (*3,3.14) /~ity 5 2, 1, 47 | evam uchyate /~tatpuruṣe kr̥ti bahulam (*6,3.14) ity aluk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 2, 3, 65 | kartr̥-karmaṇoḥ kr̥ti || PS_2,3.65 ||~ _____START 7 2, 3, 65 | kim ? śastreṇa bhettā /~kr̥ti iti kim ? taddhita-prayoge 8 2, 3, 65 | itarathā hi kartari ca kr̥ti ity evaṃ brūyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 2, 3, 66 | ubhayoḥ prāptir yasmin kr̥ti, so 'yam ubhayaprāptiḥ /~ 10 2, 3, 68 | dvikarmakāṇāṃ prayoge kartari kr̥ti dvayor api ṣaṣṭhī dvitīyāvat /~ 11 2, 3, 69 | 2,3.69:~ kartr̥-karmaṇoḥ kr̥ti (*2,3.65) iti prāptā ṣaṣṭhī 12 2, 3, 71 | 2,3.71:~ kartr̥-karmaṇoḥ kr̥ti (*2,3.65) iti nityaṃ ṣaṣthī 13 3, 1, 123| siddham /~niṣṭarkyaḥ iti kr̥tī chedane ity asmān nispūrvāt 14 3, 2, 163| sr̥ṭvaraḥ /~sr̥tvarī /~neḍvaśi kr̥ti (*7,2.8) iti iṭpratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 6, 1, 71 | hrasvasya piti kr̥ti tuk || PS_6,1.71 ||~ _____ 16 6, 1, 71 | START JKv_6,1.71:~ piti kr̥ti parato hrasvāntasya dhātoḥ 17 6, 1, 71 | kim ? kr̥tam /~hr̥tam /~kr̥ti iti kim ? paṭutaraḥ /~paṭutamaḥ /~ 18 6, 1, 86 | asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /~ 19 6, 2, 50 | takārādau ca tuśabdavarjite niti kr̥ti parato gatir anantaraḥ prakr̥tisvaro 20 6, 3, 14 | tatpuruṣe kr̥ti bahulam || PS_6,3.14 ||~ _____ 21 6, 3, 72 | rātreḥ kr̥ti vibhāṣā || PS_6,3.72 ||~ _____ 22 7, 1, 59 | limpati /~sic - siñcati /~kr̥tī - kr̥ntati /~khida - khindati /~ 23 7, 2, 8 | na-iḍ vaśi kr̥ti || PS_7,2.8 ||~ _____START 24 7, 2, 8 | START JKv_7,2.8:~ vaśādau kr̥ti pratyaye parataḥ iḍāgamo 25 7, 2, 8 | sambhavodāharanapradarśanam etat /~kr̥ti iti kim ? rudivaḥ /~rudimaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 7, 2, 9 | nikucitiḥ /~nipaṭhitiḥ /~kr̥ti ity eva, roditi /~svapiti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 7, 2, 36 | kartaryātmanepadaviṣayādasatyātmanepade kr̥ti pratiṣedho vaktavyaḥ /~prakrantā /~ 28 7, 3, 33 | ākārāntasya aṅgasya ciṇi kr̥ti ñṇiti yugāgamo bhavati /~ 29 7, 3, 33 | bhavati /~adāyi /~adhāyi /~kr̥ti - dāyaḥ /~dāyakaḥ /~dhāyaḥ /~ 30 7, 3, 34 | aṅgasya ācamivarjitasya ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na 31 7, 3, 34 | aśami /~atami /~adami /~kr̥ti khalv api - śamakaḥ /~tamakaḥ /~ 32 7, 3, 35 | jani vadhi ity etayoḥ ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na 33 8, 2, 2 | svara-sañjñā-tug-vidhiṣu kr̥ti || PS_8,2.2 ||~ _____START 34 8, 2, 2 | sajñāvidhau, tugvidhau ca kr̥ti /~vidhiśabdo 'yaṃ pratyekam 35 8, 2, 2 | asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug na 36 8, 2, 2 | anityatvaṃ jñāpayitum /~ [#906]~ kr̥ti iti kim ? vr̥trahacchatram,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL