Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] katakarane 4 katakavalayini 2 katala 1 katam 36 katama 5 katamakalapah 1 katamakathah 3 | Frequency [« »] 36 ime 36 in 36 kartavye 36 katam 36 krrti 36 parimanam 36 satam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances katam |
Ps, chap., par.
1 1, 3, 32 | arthaḥ /~eteṣu iti kim ? kaṭaṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 74 | kartr-abhiprāye kriyāphale /~kaṭaṃ kārayate /~odanaṃ pācayate /~ 3 1, 3, 74 | kartr-abhiprāye ity eva, kaṭaṃ kārayati parasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 49 | kārakaṃ karmasañjñaṃ bhavati /~kaṭaṃ karoti /~grāmaṃ gacchati /~ 5 1, 4, 53 | mānavakena iti vā /~karoti kaṭaṃ devadattaḥ, kārayati kaṭaṃ 6 1, 4, 53 | kaṭaṃ devadattaḥ, kārayati kaṭaṃ devadattaṃ, devadattena 7 2, 3, 1 | karmaṇi dvitīyā (*2,3.2) - kaṭaṃ kartoti /~grāmaṃ gacchati /~ 8 2, 3, 1 | grāmaḥ /~parisaṅkhyānaṃ kim ? kaṭaṃ karoti bhīṣmamudāraṃ darśanīyam /~ 9 2, 3, 2 | dvitīyā vibhaktirbhavati /~kaṭaṃ karoti /~grāmaṃ gacchati /~ 10 2, 3, 53 | śastrapatrasyopaskurute pratiyatne iti kim ? kaṭaṃ karoti /~karmaṇi iti kim ? 11 2, 3, 65 | prayoge mā bhūt, kr̥tapūrvī kaṭam /~bhuktapūrvyodanam /~śeṣe 12 2, 3, 69 | papiḥ somaṃ dadirgāḥ /~u - kaṭaṃ cikīrṣuḥ /~odanaṃ bubhukṣuḥ /~ 13 2, 3, 69 | dāsyāḥ kāmukaḥ /~avyaya - kaṭaṃ kr̥tvā /~odanaṃ bhuktvā /~ 14 2, 3, 70 | ṣaṣthī vibhaktir na bhavati /~kaṭaṃ kārako vrajati /~odanaṃ 15 3, 1, 26 | dhātoḥ ṇic pratyayo bhavati /~kaṭaṃ kārayati /~odanaṃ pācayati /~ 16 3, 1, 89 | upasaṅkhyānam /~kārayati kaṭaṃ devadattaḥ /~kārayate kaṭaḥ 17 3, 1, 89 | kaṭaḥ svayam eva /~acīkarat kaṭaṃ devadattaḥ /~acīkarata kaṭaḥ 18 3, 1, 92 | paṣya kumbhaṃ, karoti kaṭam iti pratyayo na bhavati /~ 19 3, 2, 102| niṣṭha vaktavyā /~prakr̥taḥ kaṭaṃ devadattaḥ /~prakr̥tavān 20 3, 2, 102| devadattaḥ /~prakr̥tavān kaṭaṃ devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 3, 2, 120| luṅo 'pavādaḥ /~akārṣīḥ kaṭaṃ devadatta ? nanu karomi 22 3, 2, 121| bhavati bhūte /~akārṣīḥ kaṭaṃ devadatta ? na kromi bhoḥ, 23 3, 3, 161| bhavati /~vidhau tāvat - kaṭam kuryāt /~grāmaṃ bhavānāgacchet /~ 24 3, 3, 162| uttarārthaḥ /~vidhau tāvat - kaṭaṃ tāvat bhavān karotu /~grāmaṃ 25 3, 3, 163| loṭ khalv api - karotu kaṭaṃ bhavān iha preṣitaḥ, bhavān 26 3, 3, 164| karaṇīyaḥ, kāryaḥ /~bhavān khalu kaṭaṃ kuryāt, bhavān khalu karotu /~ 27 3, 3, 165| ūrdhvaṃ muhūrtād bhavān kaṭaṃ kaortu sma, grāmaṃ gacchatu 28 3, 4, 71 | artha-nirdeśaḥ /~prakr̥taḥ kaṭaṃ devadattaḥ, prakr̥taḥ kto 29 5, 2, 87 | kr̥tam anena kr̥tapūrvī kaṭam /~bhuktapūrvī odanam /~sup 30 6, 2, 49 | karmaṇi ity eva, prakr̥taḥ kaṭaṃ devadattaḥ /~thāthādisvarāpavādo 31 8, 1, 41 | śeṣaḥ ? yad anyat pūjāyāḥ /~kaṭam aho kariṣyasi /~mama geham 32 8, 1, 43 | anujñaiṣaṇāyām iti kim ? akārṣīḥ kaṭaṃ devadatta ? nanu karomi 33 8, 1, 47 | kariṣyāmi /~apūrvam iti kim ? kaṭaṃ jātu kariṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 34 8, 2, 93 | pluto bhavati /~akārṣīḥ kaṭaṃ devadatta ? akārṣaṃ hi3, 35 8, 2, 93 | pr̥ṣṭaprativacane iti kim ? kaṭaṃ kariṣyati hi /~heḥ iti kim ? 36 8, 2, 104| vyākaraṇam ca bhadra /~praiṣe - kaṭaṃ kuru3 grāmaṃ ca gaccha /~