Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kartavyasyavasarapraptih 1 kartavyau 1 kartavyayam 1 kartavye 36 kartavyo 6 karthebhyascatasro 1 kartih 1 | Frequency [« »] 36 gotra 36 ime 36 in 36 kartavye 36 katam 36 krrti 36 parimanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kartavye |
Ps, chap., par.
1 1, 1, 45 | 1.48) /~eco hrasva-ādeśe kartavye ik eva hrasvo bhavati, na 2 1, 1, 45 | paranimittakaḥ pūrvavidau kartavye sthānivad bhavati /~paṭayati /~ 3 1, 1, 45 | kāraḥ paranimittakas tuki kartavye na sthānivad bhavati /~ākrāṣṭām 4 1, 1, 45 | si (*8,2.41) iti ka-kāre kartavye na sthānivad bhavati /~āgatya 5 1, 1, 45 | lopaḥ paranimittakaḥ tuki kartavye na sthānivad bhavati /~parasmin 6 1, 1, 45 | aj-ādeśaḥ sambuddhi-lope kartavye na sthānivad bhavati /~bābhravīyāḥ 7 1, 1, 45 | 4.150) iti ya-kāral-ope kartavye av-ādeśo na sthānivad bhavati /~ 8 1, 1, 45 | vidhāv āv-ādeśe yaṇ-ādeśe ca kartavye sthānivat syāt, asmād vacanān 9 1, 1, 45 | pūrvam udāttam, iti svare kartavye na sthānivad bhavati iti /~ 10 1, 1, 45 | anusvārasya yayi parasavarṇe kartavye na sthānivad bhavati /~ [# 11 1, 1, 45 | jhali (*8,3.24) iti anusvāre kartavye śnasorallopaḥ na sthānivad 12 1, 1, 45 | bhavati , dvirvacana eva kartavye /~rūpa-atideśaś ca ayaṃ 13 2, 1, 2 | bhavati, svare svara-lakṣaṇe kartavye /~tādātmyātideśo 'yam /~ 14 3, 4, 8 | upasaṃvādaḥ paribhāṣaṇam, kartavye paṇabandhaḥ, yadi me bhavān 15 4, 2, 116| vyavasthita-vibhāṣeyam, sā che kartavye bhavati, ṭhaññiṭhayor na 16 4, 4, 64 | jātā ity arthaḥ /~udātte kartavye yo 'nudāttaṃ karoti sa ucyate 17 6, 1, 16 | niṣṭhā na bhavati /~kutve tu kartavye tad asiddham eva iti pravartate 18 6, 1, 86 | JKv_6,1.86:~ ṣatve tuki ca kartavye ekadeśo 'siddho bhavati, 19 6, 1, 186| lasārvadhātukānudāttatve kartavye bahiraṅgatvāt asiddhaḥ iti 20 6, 2, 66 | yuktaḥ iti samāhitaḥ, kartavye tatparo yaḥ sa ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 2, 75 | dhikr̥taḥ, sa ca kasmiṃścit kartavye tatparo na bhavati iti niyuktaḥ 22 6, 4, 22 | ābhasaṃśabdanād yad ucyate tatra kartavye /~atra it samānāśrayatvapratipattyarthaṃ /~ 23 6, 4, 22 | āllope yaṇādeśe uvaṅādeśe ca kartavye nāsiddhaṃ bhavati /~āllopādīni 24 6, 4, 63 | saṃyogapūrvasya (*6,4.82) iti yaṇādeśe kartavye tasya siddhatvaṃ na bhavati /~ 25 6, 4, 131| papuṣaḥ paśya /~ākāralope kartavye vasusaṃprasāraṇasya vyāśrayatvād 26 7, 2, 67 | 1,1.59) iti dvirvacane kartavye sthānivad bhavati, tena 27 8, 1, 72 | etasya āmantritādyudāttatve kartavye na avidyamānavad bhavati /~ 28 8, 1, 72 | yamuneśabdasya anudāttatve kartavye svayam avidyamānavattvān 29 8, 2, 1 | 6,1.11) iti dvirvacane kartavye ḍhatvadhatvaṣṭutvaḍhalopānām 30 8, 2, 1 | tasmād ity uttarasya iti ca kartavye na asiddhatva bhavati, kāryakālaṃ 31 8, 2, 1 | apavādasya tu parasya api utsarge kartavye vacanaprāmaṇyād asiddhatvaṃ 32 8, 2, 3 | 8,2.3:~ mubhāvo nābhāve kartavye na asiddho bhavati /~kiṃ 33 8, 2, 3 | parato yat prāpnoti tasmin kartavye mubhāvo na asiddhaḥ ity 34 8, 2, 3 | atra sūtrārthaḥ /~ne tu kartavye mubhāvasya yat siddhatvaṃ 35 8, 2, 5 | ayam ekādeśaḥ, pararūpe kartavye svaritasya asiddhatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 8, 2, 42 | bahiraṅgalakṣaṇāyā asiddhatvānnatve kartavye rephasya asiddhatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~