Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] imau 4 imav 3 imavadhiyate 1 ime 36 imeyassu 1 in 36 iñ 50 | Frequency [« »] 36 dvandve 36 etav 36 gotra 36 ime 36 in 36 kartavye 36 katam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ime |
Ps, chap., par.
1 1, 1, 34 | vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ /~pravīṇāḥ ityarthaḥ /~ 2 1, 2, 63 | yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /~unmugdhāḥ 3 1, 2, 73 | grāmya-grahanaṃ kim ? rurava ime /~puṣatā ime /~puśuṣu iti 4 1, 2, 73 | kim ? rurava ime /~puṣatā ime /~puśuṣu iti kim ? brāhmaṇāḥ /~ 5 1, 2, 73 | ataruṇesu iti kim ? varsā ime /~varkarā ime /~anekaśapheṣviti 6 1, 2, 73 | kim ? varsā ime /~varkarā ime /~anekaśapheṣviti vaktavyam /~ 7 1, 2, 73 | vaktavyam /~iha mā bhūt /~aśvā ime //~ iti srījayādityaviracitāyaṃ 8 2, 4, 62 | kim ? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ /~astriyām iti 9 3, 1, 119| asvairī paratantraḥ /~gr̥hyakā ime /~gr̥hītakā ity arthaḥ /~ 10 3, 4, 2 | ayaṃ lunāti, imau lunītaḥ, ime lunanti /~lunīhi lunīhi 11 3, 4, 2 | ayam adhīte, imāvadhīyate, ime 'dhīyate /~adhīṣvādhīṣvety 12 3, 4, 3 | ayam aṭati, imāv aṭataḥ, ime 'ṭanti /~bhrāṣṭramaṭa, maṭhamaṭa, 13 3, 4, 3 | ayam aṭati, imā vaṭataḥ, ime 'ṭanti /~bhrāṣṭram aṭasi, 14 3, 4, 3 | ayam adhīte, imāv adhīyāte, ime 'dhīyate /~chando 'dhīṣva, 15 3, 4, 3 | ayam adhīte, imāv adhīyāte, ime 'dhīyate /~chando 'dhīṣe, 16 4, 1, 18 | śākalyāyanī /~śākalyasya+ime chātrāḥ śākalāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 4, 3, 7 | śaiṣikau /~yato 'pavadau /~ime khalv asmākaṃ grāmasya janapadasya 18 5, 3, 55 | dyotyaṃ bhavati /~sarva ime āḍhyāḥ, ayam eṣām atiśayena 19 5, 3, 56 | iti idaṃ vacanam /~sarve ime pacanti iti, ayam eṣām atiśayena 20 5, 3, 60 | yogeṣu vijñeyam /~sarve ime praśasyāḥ, ayam eṣām atiśayena 21 5, 3, 61 | pratyayayoḥ parataḥ /~sarve ime praśasyāḥ, ayam eṣām atiśayena 22 5, 3, 62 | pūrvavaj jñāpyate /~sarve ime vr̥ddhāḥ, ayam eṣām atiśayena 23 5, 3, 63 | antikam nediṣṭham /~ubhe ime antike, idam anayor atiśayena 24 5, 3, 63 | idam asmān nediyaḥ /~sarve ime bāḍhamadhīyate, ayam eṣām 25 5, 3, 64 | pūrvavaj jñeyam /~sarve ime yuvānaḥ, ayam eṣam atiśayena 26 5, 3, 64 | yavīyān iti vā /~sarve ime 'lpāḥ, ayam eṣām atiśayena 27 5, 3, 65 | ajādis adbhāvasya /~sarve ime sragviṇaḥ, ayam eṣām atiśayena 28 5, 3, 65 | ayam asmāt srajīyān /~sarve ime tvagvantaḥ, ayam eṣām atiśayena 29 5, 3, 112| devadatto grāmaṇīreṣāṃ ta ime devadattakāḥ /~yajñadattakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 6, 3, 34 | pradhānam eṣā kalyāṇīpradhānā ime /~apūraṇī iti kim ? kalyāṇī 31 6, 4, 144| 167) iti /~sabrahmacāriṇaḥ ime sābrahmacārāḥ, pīṭhasarpiṇaḥ 32 7, 2, 10 | ṣaṣtho dahatistathā lihiḥ /~ime 'niṭo 'ṣṭāviha muktasaṃśayā 33 7, 2, 10 | śudhyatibudhyatī vyadhiḥ /~ime tu dhāntā daśa ye 'niṭo 34 7, 2, 102| ete /~idam - ayam, imau, ime /~adas - asau, amū, amī /~ 35 7, 2, 109| vibhaktau parataḥ /~imau, ime /~imam, imau, imān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 8, 1, 12 | katarā anayorāḍhyatā /~sarva ime āḍhyāḥ /~katamā katamā eṣām