Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gotamah 1 gotantiyavam 2 goto 1 gotra 36 gotrabhave 1 gotrabhimatah 1 gotracaranac 1 | Frequency [« »] 36 dhak 36 dvandve 36 etav 36 gotra 36 ime 36 in 36 kartavye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gotra |
Ps, chap., par.
1 1, 1, 22 | gha-rūpa-kalpa-celaḍ-bruva-gotra-mata-hateṣu ṅyo 'nekāco 2 2, 4, 58 | START JKv_2,4.58:~ ṇya-ādayo gotra-pratyayāḥ /~ṇyāntāt kṣatriyagotrād 3 2, 4, 60 | pratyayasya lug bhavati /~gotra-viśeṣanaṃ prāg-grahanam, 4 2, 4, 63 | ity evam ādibhyaḥ parasya gotra-pratyayasya bahuṣu vartamānasya 5 2, 4, 63 | lug bhavati, tena+eva ced gotra-pratyayena kr̥taṃ bahutvaṃ 6 4, 1, 79 | 1.79:~ aṇ-iñoḥ ity eva /~gotra-avayavāḥ gotrābhimatāḥ kulākhyāḥ 7 4, 1, 81 | pratyayo bhavati /~iñantā ete, gotra-grahaṇaṃ ca na anuvartate /~ 8 4, 1, 98 | tyaktvā citsvara eva+iṣyate /~gotra-adhikāraś ca śivādibhyo ' 9 4, 1, 99 | śālaṅkiḥ putraḥ /~tat katham ? gotra-viśeṣe kauśike phakaṃ smaranti, 10 4, 1, 101| 80) ity ato na bhavati /~gotra-grahaṇena yañiñau viśeṣyete /~ 11 4, 1, 147| gotra-striyāḥ kutsane ṇa ca || 12 4, 1, 162| pautraprabhr̥ti yad apatyaṃ tad gotra-sañjñaṃ bhavati /~sambandhi- 13 4, 1, 162| apekṣayā pautra-prabhr̥ter gotra-sañjñā vidhīyate /~gargasya 14 4, 1, 162| bhūt /~kauñjiḥ /~gārgiḥ /~gotra-pradeśāḥ - eko gotre (*4, 15 4, 2, 39 | gotra-ukṣa-uṣṭra-urabhra-rāja- 16 4, 2, 51 | etasmin viṣaye /~khalinī /~gotrā /~rathākaṭyā /~khalādibhya 17 4, 2, 145| pi deśa-vacana eva, na gotra-śabdaḥ /~prakr̥ti-viśeṣaṇam 18 4, 3, 80 | apatyamātraṃ gr̥hyate /~gotra-pratyayāntāt prātipadikād 19 4, 3, 98 | nanu ca vāsudeva-śabdād gotra-kṣatriya-ākhyebhyaḥ iti 20 4, 3, 99 | gotra-kṣatriya-ākhyebhyo bahulaṃ 21 4, 3, 99 | START JKv_4,3.99:~ gotra-ākhyebhyaḥ kṣatriya-ākhyebhyaś 22 4, 3, 126| gotra-caraṇād vuñ || PS_4,3.126 ||~ _____ 23 4, 3, 126| START JKv_4,3.126:~ gotra-vācibhyaḥ caraṇa-vācibhyaḥ 24 4, 3, 130| vuñ pratyayo na bhavati /~gotra-grahaṇam iha anuvartate, 25 4, 3, 131| idam ity etasmin viṣaye /~gotra-pratyayāntā ete, tataḥ pūrveṇa 26 4, 3, 132| idam ity etasmin viṣaye /~gotra-vuño 'pavādaḥ, gotra-adhikārāt /~ 27 4, 3, 132| viṣaye /~gotra-vuño 'pavādaḥ, gotra-adhikārāt /~kaupiñjalaḥ /~ 28 5, 1, 135| START JKv_5,1.135:~ gotrā-śabdaḥ r̥tvigviśeṣa-vacanaḥ /~ 29 6, 2, 69 | gotra-antevāsi-mānava-brāhmaṇesu 30 6, 2, 69 | brahmakr̥taśadaḥ śubhrādisu paṭhyate /~gotra /~antevāsi - kumārīdākṣāḥ /~ 31 6, 3, 43 | gha rūpa kopa celaṭ brūva gotra mata hata ity eteṣū parato 32 6, 3, 43 | bruva - brāhmaṇibruvā /~gotra - brāhmaṇigotrā /~mata - 33 6, 3, 85 | janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo- 34 6, 3, 85 | janapada rātri nābhi nāman gotra rūpa sthāna varṇa vayas 35 7, 3, 2 | maitreyikayā ślāghate /~gotra-caraṇāc chlāghā-atyākāra- 36 8, 1, 27 | kannipātanād vacyādeśābhāvaśca /~gotra /~bruva /~pravacana /~prahasana /~