Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etattador 1
etattrrtiyah 1
etau 82
etav 36
etavadaniste 1
etavaddvayasam 1
etavadeva 2
Frequency    [«  »]
36 bhute
36 dhak
36 dvandve
36 etav
36 gotra
36 ime
36 in
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etav

   Ps, chap., par.
1 2, 4, 70 | saṅkhyam agasti, kuṇḍinac ity etāv ādeśau bhavataḥ /~agastayaḥ /~ 2 3, 1, 123| nipātanāt /~ṇyadāyādeśa ity etāv upacāyye nipātatau //~ṇyadekasmāc 3 3, 2, 124| laṭaḥ śatr̥śānacau ity etāv ādeśau bhavataḥ, aprathamāntena 4 3, 4, 2 | tasya ca loṭo hi sva ity etāv ādeśau bhavataḥ /~tadhvaṃbhāvinastu 5 3, 4, 81 | yathāsaṅkhyam irec ity etāv ādeśau bhavataḥ /~śakāraḥ 6 3, 4, 91 | yathāsaṅkhyaṃ ca am ity etāv ādeśau bhavataḥ /~āmo 'pavādaḥ /~ 7 4, 3, 2 | yathāsaṅkhyaṃ yuṣmāka asmāka ity etāv ādeśau bhavataḥ /~nimittayor 8 4, 3, 3 | asmadoḥ tavaka mamaka ity etāv ādeśau bhavataḥ yathāsaṅkhyaṃ 9 5, 2, 33 | yathāsaṅkhyaṃ cika ci ity etāv ādeśau bhavataḥ /~cikinaḥ, 10 5, 2, 33 | klinnasya cil pil ity etāv ādeśau bhavataḥ laś ca pratyayo ' 11 5, 3, 5 | rathoḥ parata eta it ity etāv ādeśau bhavataḥ /~etarhi /~ 12 5, 3, 63 | yathāsaṅkhyaṃ neda sādha ity etāv ādeśau bhavato 'jādyoḥ parataḥ /~ 13 6, 1, 206| vartate /~śuṣka dhr̥ṣṭa ity etāv ādyudāttau bhavataḥ /~śuṣkaḥ /~ 14 6, 3, 108| viṣaye koḥ kavam ity etāv ādeśau bhavato vibhāṣā /~ 15 6, 3, 109| ūrdhvakhaśabdayoḥ ulū khala ity etāv ādeśau bhavataḥ /~piśitāśaḥ 16 6, 4, 19 | yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, anunāsikādau 17 6, 4, 77 | ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye 18 6, 4, 78 | ci parataḥ iyaṅ uvaṅ ity etāv ādeśau bhavataḥ /~iyeṣa /~ 19 7, 1, 1 | yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ /~yoḥ anaḥ, 20 7, 1, 15 | uttarayoḥ smāt smin ity etāv ādeśau bhavataḥ /~ṅasi ity 21 7, 1, 16 | uttarayoḥ ṅasiṅyoḥ smāt smin ity etāv ādeśau bhavataḥ /~pūrvasmāt, 22 7, 2, 34 | vr̥ṅvr̥ñoś ca tr̥ci uṭ ūṭ ity etāv āgamau nipātyete /~tarutāraṃ 23 7, 2, 92 | maparyantasya sthāne yuva āva ity etāv ādeśau bhavataḥ /~yuvām /~ 24 7, 2, 93 | jasi parato yūya vaya ity etāv ādeśau bhavataḥ /~yūyam /~ 25 7, 2, 95 | maparyantasya tubhya mahya ity etāv ādeśua bhavato ṅayi parataḥ /~ 26 7, 2, 96 | maparyantasya tava mama ity etāv ādeśau bhavato ṅasi parataḥ /~ 27 7, 2, 97 | maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /~tvām /~ 28 7, 2, 98 | maparyantasya tva ma ity etāv ādeśau bhavataḥ /~tavāyaṃ 29 7, 2, 99 | vartamānayoḥ tisr̥ catasr̥ ity etāv ādeśau bhavato vibhaktau 30 7, 3, 39 | anyatarasyāṃ nuk luk iy etāv āgamau bhavato ṇau parataḥ 31 8, 1, 20 | yathāsaṅkhyaṃ vām nau ity etāv ādeśau bhavataḥ, tau cānudāttau /~ 32 8, 1, 20 | avidhānād dvivacanāntayoḥ etāv ādeśau vijñāyete /~ṣaṣṭhīcaturthīdvitīyāsthayoḥ 33 8, 1, 21 | yathāsaṅkhyam vas nas ity etāv ādeśau bhavataḥ /~grāmo 34 8, 3, 28 | ṅakāraṇakārayoḥ padāntayoḥ kuk ṭuk ity etāv āgamau bhavataḥ śari 35 8, 3, 37 | yathāsaṅkhyam ẖkaḫpa ity etāv ādeśau bhavataḥ, cakārād 36 8, 3, 37 | jihvāmūlīyopadhmānīyau etāv ādeśau /~visarjanīyasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL