Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvandvat 4
dvandvavisesanam 1
dvandvavisesanartham 1
dvandve 36
dvandvo 9
dvandvopatapagarhyat 2
dvanvac 1
Frequency    [«  »]
36 arthayoh
36 bhute
36 dhak
36 dvandve
36 etav
36 gotra
36 ime
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvandve

   Ps, chap., par.
1 1, 1, 28 | dehi /~bahuvrīhau iti kim ? dvandve vibhāṣā bhūt /~dakṣiṇa- 2 1, 1, 28 | dakṣiṇa-uttara-pūrvāṇām iti dvandve ca (*1,1.32) it nityaṃ pratiṣedho 3 1, 1, 31 | dvandve ca || PS_1,1.31 ||~ _____ 4 1, 1, 31 | START JKv_1,1.31:~ dvandve ca samāse sarvādīni sarvanāma- 5 1, 1, 32 | jasi vibhāṣā ārabyate /~dvandve samāse jasi vibhāṣā sarvādīni 6 1, 1, 33 | 1,1.32) iti vartate /~dvandve iti nivr̥ttam /~prathama 7 1, 2, 63 | tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ 8 1, 2, 63 | niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana-prasaṅgo nityaṃ 9 1, 2, 63 | punarvasū /~siddhya-punarvasū /~dvandve iti kim ? yastiṣyastau punarvasū 10 1, 4, 7 | sakhyau /~ghi-pradeśāḥ -- dvandve ghi (*2,2.32) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 2, 2, 29 | dr̥ṣadam /~dvandva-pradeśāḥ - dvandve ca (*1,1.31) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 2, 32 | dvandve ghi || PS_2,2.32 ||~ _____ 13 2, 2, 32 | 32:~ pūrvam iti vartate /~dvandve samāse ghyantaṃ pūrvaṃ prayoktavyam /~ 14 2, 2, 32 | paṭumr̥duśuklāḥ /~paṭuśuklamr̥davaḥ /~dvandve iti kim ? vispaṣṭapaṭuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 2, 2, 33 | START JKv_2,2.33:~ dvandve iti vartate /~aj-ādy-ad- 16 2, 2, 33 | ādy-ad-antaṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~ 17 2, 2, 33 | aśvarathendrāḥ /~indrarathāśvāḥ /~dvandve ghyajādyadantaṃ vipratiṣedhena /~ 18 2, 2, 34 | START JKv_2,2.34:~ dvandve iti vartate /~alpāctaraṃ 19 2, 2, 34 | alpāctaraṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~ 20 2, 4, 9 | arthaḥ /~tena paśuśakuni-dvandve virodhinām anena nityam 21 2, 4, 26 | START JKv_2,4.26:~ samāhāra-dvandve napuṃsaka-liṅgasya vihitatvād 22 2, 4, 68 | tika-kitava-ādibhyo dvandve || PS_2,4.68 ||~ _____START 23 2, 4, 68 | ādibhyaḥ kitava-ādibhyaś ca dvandve gotrapratyayasya bahuṣu 24 2, 4, 69 | lug bhavati anyatarasyāṃ dvandve ca advandve ca /~advandva- 25 2, 4, 69 | kārṣṇasundarayaḥ iti /~pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti /~ 26 2, 4, 69 | pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti /~paṇḍāraka /~ 27 4, 3, 88 | prātipadikeṣu na paṭhyate /~dvandve devāsurādibhyaḥ pratiṣedhaḥ /~ 28 5, 4, 77 | puruṣasya āyuḥ puruṣāyuṣam /~dvandve na bhavati, puruṣaśca āyuśca 29 6, 2, 34 | rājanya-bahuvacana-dvandve 'ndhaka-vr̥ṣṇiṣu || PS_6, 30 6, 2, 34 | saṅkarṣaṇavāsudevau /~dvandve iti kim ? vr̥ṣṇīnāṃ kumārāḥ 31 6, 2, 38 | pūrvapadam iti vartate, dvandve iti nivr̥ttam /~mahān ity 32 6, 2, 140| ghañantatvād ādyudāttau /~tayor dvandve anyeṣām api dr̥śyate (*6, 33 6, 2, 140| nipātito 'ntodāttaḥ /~tatra dvandve dīrghatvaṃ pūrvavat /~bambāviśvavayasau /~ 34 6, 2, 140| viśvaśado 'ntodāttaḥ /~tayor dvandve dīrghatvaṃ pūrvavat /~marmr̥tyuḥ /~ 35 6, 3, 25 | anaṅ r̥to dvandve || PS_6,3.25 ||~ _____START 36 6, 3, 26 | indrāsomau /~indrābr̥haspatī /~dvandve iti vartamāne punar dvandvagrahaṇaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL