Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayena 10 pratyayesu 3 pratyayh 2 pratyayo 1366 pratyayopadesakala 1 pratyayotpatteh 2 pratyayotpatter 2 | Frequency [« »] 2417 na 2207 eva 1972 6 1366 pratyayo 1356 5 1184 7 1057 8 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayo |
Ps, chap., par.
1001 5, 1, 37 | dvivacana-bahuvacana-antād api pratyayo bhavati /~dvābhyāṃ krītam 1002 5, 1, 38 | etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ 1003 5, 1, 39 | parimāṇa-aśvādivivarjitāt yat pratyayo bhavati tasya nimittaṃ saṃyoga- 1004 5, 1, 40 | 1.40:~ putra-śabdāc chaḥ pratyayo bhavati, cakārād yat ca 1005 5, 1, 44 | ity etasmin viṣaye ṭhañ pratyayo bhavati /~loke viditaḥ laukikaḥ /~ 1006 5, 1, 45 | etasminn arthe yathāvihitaṃ pratyayo bhavati /~upyate 'smin vāpaḥ 1007 5, 1, 46 | 46:~ pātra-śabdāt ṣṭhan pratyayo bhavati tasya vāpaḥ (*5, 1008 5, 1, 47 | saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ 1009 5, 1, 48 | śabdāt ardha-śabdāc ca ṭhan pratyayo bhavati tad asmin vr̥ddhy- 1010 5, 1, 49 | 5,1.49:~ bhāga-śadād yat pratyayo bhavati, cakārāt ṭhan ca, 1011 5, 1, 50 | ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~prakr̥ti-viśeṣaṇaṃ 1012 5, 1, 52 | sambhavatyādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~tatra adheyasya 1013 5, 1, 54 | saṃbhavatyādiṣv artheṣu ṣṭhan pratyayo bhavati, cakārāt khaḥ, anyatarasyām /~ 1014 5, 1, 56 | ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamartham 1015 5, 1, 57 | ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamarthaṃ 1016 5, 1, 58 | ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati /~sañjñā-saṅgha- 1017 5, 1, 58 | tatra sañjñāyāṃ svārthe pratyayo vācyaḥ /~pañcaiva pañcakāḥ 1018 5, 1, 59 | ṣaṇṇāṃ daśatāṃ ṣaḍbhāvaḥ, tiḥ pratyayo 'padatvaṃ ca /~ṣaṅ daśataḥ 1019 5, 1, 61 | śabdāc chandasi viṣaye 'ñ pratyayo bhavati varge 'bhidheye /~ 1020 5, 1, 62 | chabdābhyāṃ sañjñāyāṃ viṣaye ḍaṇ pratyayo bhavati tad asya parimāṇam 1021 5, 1, 63 | asminn arthe yathāvihitaṃ pratyayo bhavati /~śvetacchatram 1022 5, 1, 64 | asminn arthe yathāvihitaṃ pratyayo bhavati /~chedaṃ nityam 1023 5, 1, 65 | arhati ity asminn arthe yat pratyayo bhavati /~cakārād yathāvihitaṃ 1024 5, 1, 66 | arhati ity asminn arthe yat pratyayo bhavati /~ṭhako 'pavādaḥ /~ 1025 5, 1, 67 | arhati ity asminn arthe yat pratyayo bhavati /~ṭhañādīnām apavādaḥ /~ 1026 5, 1, 68 | 1.68:~ pātra-śabdād ghan pratyayo bhavati cakārād yat ca, 1027 5, 1, 69 | kaḍaṅkaradakṣiṇā-śabdābhyāṃ chaḥ pratyayo bhavati, cakārād yat ca, 1028 5, 1, 72 | vartayati ity asminn arthe ṭhañ pratyayo bhavati /~pārāyaṇaṃ vartayati 1029 5, 1, 73 | ity etasminn arthe ṭhañ pratyayo bhavati /~saṃśayam āpannaḥ 1030 5, 1, 74 | gacchati ity asminn arthe ṭhañ pratyayo bhavati /~yojanaṃ gacchati 1031 5, 1, 75 | gacchati ity asminn arthe ṣkan pratyayo bhavati /~nakāraḥ svarārthaḥ /~ 1032 5, 1, 76 | ayam ādeśo bhavati ṇaś ca pratyayo nityaṃ gacchati ity asmin 1033 5, 1, 77 | ity etasmin viṣaye ṭhañ pratyayo bhavati /~cakāraḥ pratyayārthasam 1034 5, 1, 79 | virvr̥ttam ity asminn arthe ṭhañ pratyayo bhavati /~ahnā virvr̥ttam 1035 5, 1, 80 | asminn arthe yathāvihitaṃ pratyayo bhavati /~adhīṣṭaḥ satkr̥tya 1036 5, 1, 82 | vartate /~māsāntād dvigor yap pratyayo bhavati vayasy abhidheye /~ 1037 5, 1, 83 | śabdād vayasy abhidheye ṇyat pratyayo bhavati, yap ca /~autsargikaṣṭhañapīṣyate, 1038 5, 1, 84 | śabdād vayasy abhidheye ṭhaṇ pratyayo bhavati /~cakāreṇa anantarasya 1039 5, 1, 85 | adhīṣṭādiṣu artheṣu khaḥ pratyayo bhavati /~ṭhaño 'pavādaḥ 1040 5, 1, 86 | artheṣu pañcasu vā khaḥ pratyayo bhavati /~pūrveṇa nityaḥprāpto 1041 5, 1, 87 | nirvr̥ttādiṣu artheṣu vā khaḥ pratyayo bhavati /~khena mukte pakṣe 1042 5, 1, 88 | nirvr̥ttādiṣv artheṣu vā khaḥ pratyayo bhavati /~pakṣe ṭhañ /~tayoś 1043 5, 1, 90 | śabdāt tr̥tīyāsamarthāt kan pratyayo nipātyate pacyante ity etasminn 1044 5, 1, 91 | artheṣu chandasi viṣaye chanḥ pratyayo bhavati /~ṭhaño 'pavādaḥ /~ 1045 5, 1, 92 | nirvr̥ttādiṣv arthesu khaḥ pratyayo bhavati, cakārāc chaś ca /~ 1046 5, 1, 93 | sukara ity eteṣv artheṣu ṭhañ pratyayo bhavati /~māsena parijayyaḥ, 1047 5, 1, 94 | asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, brahmacaryaṃ ced 1048 5, 1, 94 | asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tad asya iti 1049 5, 1, 95 | ity etasminn arthe ṭhañ pratyayo bhavati /~agniṣṭomasya dakṣiṇā 1050 5, 1, 96 | etayor arthayor bhavavat pratyayo bhavati /~yathā - māse bhavaṃ 1051 5, 1, 97 | dīyate, kāryam ity etayor aṇ pratyayo bhavati /~vyuṣṭe dīyate 1052 5, 1, 99 | sampādinyabhidheye ṭhañ pratyayo bhavati /~guṇotkarṣaḥ sampattiḥ /~ 1053 5, 1, 100| tr̥tīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ity etasmin 1054 5, 1, 101| prabhavati ity asmin viṣaye ṭhañ pratyayo bhavati /~samarthaḥ, śakta 1055 5, 1, 102| 1.102:~ yoga-śabdāt yat pratyayo bhavati, cakārāt ṭhañ, tasmai 1056 5, 1, 103| 103:~ karman-śabdā ukañ pratyayo bhavati tasmai prabhavati 1057 5, 1, 104| asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tatprathamāsamarthaṃ 1058 5, 1, 105| asya iti ṣaṣṭhyarthe aṇ pratyayo bhavati tad asya prāptam 1059 5, 1, 106| śabdāc chandasi viṣaye ghas pratyayo bhavati tad asya prāptam 1060 5, 1, 107| 1.107:~ kāla-śabdāt yat pratyayo bhavati tad asya prāptam 1061 5, 1, 108| asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati /~prakr̥ṣṭo dīrghaḥ 1062 5, 1, 110| viśākhā-ṣaḍhā-śabdābhyām aṇ pratyayo bhavati tad asya prayojanam 1063 5, 1, 111| anupravacanādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati tad asya prayojanam 1064 5, 1, 112| vidyamānapūrvapadāc chaḥ pratyayo bhavati tad asya prayojanam 1065 5, 1, 115| ity etasminn arthe vatiḥ pratyayo bhavati, yat tulyaṃ kriyā 1066 5, 1, 116| ṣaṣṭhīsamarthāc ca iva-arthe vatiḥ pratyayo bhavati /~mathurāyām iva 1067 5, 1, 117| ity etasminn arthe vatiḥ pratyayo bhavati /~rājānam arhati 1068 5, 1, 118| vartamānāt svārthe vatiḥ pratyayo bhavati chandasi viṣaye /~ 1069 5, 1, 122| prātipadikebhyaḥ imanic pratyayo bhavati vā tasya bhāvaḥ 1070 5, 1, 123| dr̥ḍha-ādibhyaś ca ṣyañ pratyayo bhavati, cakārāt imanic 1071 5, 1, 124| ṣaṣthīsamarthebhyaḥ karmaṇyabhidheye ṣyañ pratyayo bhavati /~cakārād bhāve 1072 5, 1, 125| ṣaṣṭhīsamarthād bhāvakarmaṇoḥ yat pratyayo bhavati, na-śabdasya lopaś 1073 5, 1, 126| 1.126:~ sakhiśabdāt yaḥ pratyayo bhavati bhāvakarmaṇor arthayoḥ /~ 1074 5, 1, 128| prātipadikāt purohitādibhyaś ca yak pratyayo bhavati bhāvakarmaṇor arthayoḥ /~ 1075 5, 1, 129| vayovacanebhya udgātrādibhyaś ca añ pratyayo bhavati bhāvakramaṇor arthayoḥ /~ 1076 5, 1, 130| prātipadikebhyaḥ yuvādibhaś ca aṇ pratyayo bhavati bhāvakarmaṇor arthayoḥ /~ 1077 5, 1, 131| igantāc ca laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ /~ 1078 5, 1, 132| yakāropadhāt gurūpottamād vuñ pratyayo bhavati bhāvakarmaṇoḥ /~ 1079 5, 1, 133| manojña-ādibhyaś ca vuñ pratyayo bhavati bhāvakarmaṇoḥ /~ 1080 5, 1, 134| caranavācinaḥ ca prātipadikāt vuñ pratyayo bhavati, pratyekaṃ bhāvakarmaṇor 1081 5, 1, 135| r̥tvigviśeṣa-vācibhyaḥ chaḥ pratyayo bhavati bhāvakarmaṇoḥ /~ 1082 5, 1, 136| śabdād hotrāvācinaḥ tvaḥ pratyayo bhavati bhāvakarmaṇoḥ /~ 1083 5, 2, 1 | ṣaṣṭhīsamarthebhyo bhavane 'bhidheye khañ pratyayo bhavati, tac ced bhavanaṃ 1084 5, 2, 2 | vrīhi-śāli-śabdābhyāṃ ḍhak pratyayo bhavati bhavane kṣetre abhidheye 1085 5, 2, 3 | yavādibhyaḥ śabdebhyo yat pratyayo bhavati bhavane kṣetre ' 1086 5, 2, 4 | ity etebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre ' 1087 5, 2, 6 | ity etasminn arthe khaḥ pratyayo bhavati /~dr̥śyate 'smin 1088 5, 2, 7 | vyāpnoti ity asminn arthe khaḥ pratyayo bhavati /~sarvapathaṃ vyāpnoti 1089 5, 2, 8 | ity etasminn arthe khaḥ pratyayo bhavati /~āprapadaṃ prāpnoti 1090 5, 2, 9 | neya ity eteṣv artheṣu khaḥ pratyayo bhavati /~anuḥ āyāme sādr̥śye 1091 5, 2, 10 | anubhavati ity asmin arthe khaḥ pratyayo bhavati /~parovara iti parasyotvaṃ 1092 5, 2, 11 | ity etasminn arthe khaḥ pratyayo bhavati /~gamiṣyati iti 1093 5, 2, 14 | pratipādanāt karmakāriṇi khaḥ pratyayo nipātyate /~āgavīnaḥ karmakaraḥ /~ 1094 5, 2, 15 | ity etasminn arthe khaḥ pratyayo bhavati /~anugu paryāptaṃ 1095 5, 2, 17 | alaṅgāmī ity asminn arthe chaḥ pratyayo bhavati /~cakārād yat-khau 1096 5, 2, 18 | bhūtapūrvopādhikāt svārthe khañ pratyayo bhavati /~goṣṭho bhūtapūrvaḥ 1097 5, 2, 19 | ity etasminn arthe khañ pratyayo bhavati /~ekāhena gamyate 1098 5, 2, 21 | jīvati ity asminn arthe khañ pratyayo bhavati /~nānājātīyāḥ aniyatavr̥ttayaḥ 1099 5, 2, 23 | hiyaṅgavādeśaḥ, tasya vikāre khañ pratyayo bhavati sañjñāyām /~hyogodohasya 1100 5, 2, 25 | śabdāt mūle 'bhidheye tiḥ pratyayo bhavati /~mūla-grahaṇam 1101 5, 2, 29 | pra ud ity etebhyaḥ kaṭac pratyayo bhavati /~cakārād veśca /~ 1102 5, 2, 30 | 30:~ ava-śabdāt kuṭārac pratyayo bhavati /~cakārāt kaṭac /~ 1103 5, 2, 33 | cikinaḥ, cipiṭaḥ //~kakāraḥ pratyayo vaktavyaścik ca prakr̥tyādeśaḥ /~ 1104 5, 2, 33 | etāv ādeśau bhavataḥ laś ca pratyayo 'sya cakṣuṣī ity etasminn 1105 5, 2, 34 | vartamānābhhyāṃ svārthe tyakan pratyayo bhavati /~sañjñādhikārāc 1106 5, 2, 35 | ity etasminn arthe aṭhac pratyayo bhavati /~ṅhaṭate iti ṅhaṭaḥ /~ 1107 5, 2, 36 | asya iti ṣaṣṭhyarthe itac pratyayo bhavati /~sañjāta-grahaṇaṃ 1108 5, 2, 38 | asya iti ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād dvayasajādayaḥ /~ 1109 5, 2, 39 | asya iti ṣaṣṭhyarthe vatup pratyayo bhavati /~yat parimāṇam 1110 5, 2, 40 | jñāpakaṃ kimidambhyāṃ vatup-pratyayo bhavati iti /~atha vā yogavibhāgena 1111 5, 2, 41 | asya iti ṣaṣṭhyarthe ḍatiḥ pratyayo bhavati, cakārād vatup /~ 1112 5, 2, 41 | saṅkhyāyāṃ vartamānāt kimaḥ pratyayo vijñāyate /~ [#508]~ kā 1113 5, 2, 42 | asya iti ṣaṣṭhyarthe tayap pratyayo bhavati /~avayavāvayavinaḥ 1114 5, 2, 45 | daśāntāt prātipadikāt ḍaḥ pratyayo bhavati yat tatprathamāsamartham 1115 5, 2, 46 | prātipadikāt viṃśateś ca ḍaḥ pratyayo bhavati tad asminn adhikam 1116 5, 2, 47 | asya iti ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat prathamāsamarthaṃ 1117 5, 2, 47 | vartamānāyāḥ saṅkhyāyā nimāne pratyayo dr̥śyate /~udaśvito dvau 1118 5, 2, 48 | pūraṇe ity asminn arthe ḍaṭ pratyayo bhavati /~pūryate 'nena 1119 5, 2, 51 | tasya asmād eva jñāpakāt ḍaṭ pratyayo vijñāyate /~ṣaṇṇāṃ puraṇaḥ 1120 5, 2, 54 | 5,2.54:~ dviśabdāt tīyaḥ pratyayo bhavati tasya pūraṇe ity 1121 5, 2, 57 | tebhyo 'smād eva jñāpakāt ḍaṭ pratyayo vijñāyate /~śatasya pūraṇaḥ 1122 5, 2, 59 | prātipadikān matvarthe chaḥ pratyayo bhavati sūkte sāmani ca 1123 5, 2, 61 | vimuktādibhyaḥ prātipadikebhyo 'ṇ pratyayo bhavati matvarthe adhyāyānuvākayor 1124 5, 2, 62 | goṣadādibhyaḥ prātipadikebhyaḥ vun pratyayo bhavati matvarthe 'dhyāyānuvākayoḥ /~ 1125 5, 2, 63 | kuśalaḥ ity asminn arthe vun pratyayo bhavati /~pathi kuśalaḥ 1126 5, 2, 64 | kuśalaḥ ity etasminn arthe kan pratyayo bhavati /~ākarṣe kuśalaḥ 1127 5, 2, 65 | kāme ity asminn arthe kan pratyayo bhavati /~kāmaḥ icchā, abhilāṣaḥ /~ 1128 5, 2, 66 | prasite ity etasminn arthe kan pratyayo bhavati /~prasitaḥ prasaktas 1129 5, 2, 67 | ity etasminn arthe ṭhak pratyayo bhavati /~ādhyūne iti pratyayārthaviśeṣaṇam /~ 1130 5, 2, 68 | parijātaḥ ity asminn arthe kan pratyayo bhavati /~sasyaśabdo 'yam 1131 5, 2, 69 | hārī ity etasminn arthe kan pratyayo bhavati /~aṃśaṃ hārī aṃśako 1132 5, 2, 70 | acirāpahr̥te ity etasminn arthe kan pratyayo bhavati /~acirāpahr̥taḥ 1133 5, 2, 72 | śabdābhyāṃ kāriṇyabhidheye kan pratyayo bhavati /~kriyāviśeṣaṇād 1134 5, 2, 75 | anvicchati ity asminn arthe kan pratyayo bhavati /~anr̥jurupāyaḥ 1135 5, 2, 77 | grahaṇopādhikāt svārthe kan pratyayo bhavati /~pūraṇasya pratyayasya 1136 5, 2, 78 | eṣām iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ 1137 5, 2, 79 | asya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ 1138 5, 2, 80 | sasādhanakriyāvacanāt tadvati kan pratyayo nipātyate /~utko devadattaḥ /~ 1139 5, 2, 81 | samarthavibhaktiyuktāt roge 'bhidheye kan pratyayo bhavati /~kālo devas ādiḥ /~ 1140 5, 2, 82 | asmin iti saptamyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ 1141 5, 2, 83 | 2.83:~ kulmāṣa-śabdāt añ pratyayo bhavati, tad asminn annaṃ 1142 5, 2, 86 | kāñcit kriyāmadhyāhr̥tya pratyayo vidheyaḥ /~pūrvāt anena 1143 5, 2, 86 | anena ity asminn arthe iniḥ pratyayo bhavati /~pūrvaṃ gatam anena 1144 5, 2, 87 | anena ity asminn arthe iniḥ pratyayo bhavati /~pūrvaṃ kr̥tam 1145 5, 2, 88 | anena ity asminn arthe iniḥ pratyayo bhavati /~iṣṭamanena iṣṭī 1146 5, 2, 91 | chabdo 'vyayam /~tasmādiniḥ pratyayo bhavati draṣṭari vācye /~ 1147 5, 2, 93 | ity etasminn arthe ghac-pratyayo bhavati /~indrasy liṅgam 1148 5, 2, 94 | iti saptamyarthe vā matup pratyayo bhavati, yat tat prathamāsamartham 1149 5, 2, 95 | rasādibhyaḥ prātipadikebhyaḥ matup pratyayo bhavati tad asya asty asmin 1150 5, 2, 96 | prāṇisthavācinaḥ śabdāt ākārāntāt lac pratyayo bhavaty anyatarasyāṃ matvarthe /~ 1151 5, 2, 97 | sidhmādibhyaḥ prātipadikebhyo lac pratyayo bhavaty anyatarasyāṃ matvarthe /~ 1152 5, 2, 97 | matup samuccīyate, na tu pratyayo vikalpyate /~tasmāt akārāntebhyaḥ 1153 5, 2, 98 | vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati 1154 5, 2, 99 | 2.99:~ phenaśabdāt ilac pratyayo bhavati matvarthe /~cakārāt 1155 5, 2, 101| vr̥tti ity etebhyaḥ ṇaḥ pratyayo bhavati matubarthe /~matup 1156 5, 2, 103| tapaḥ-sahasrābhyām aṇ ca pratyayo bhavati /~tāpasaḥ /~sāhasraḥ /~ 1157 5, 2, 104| sikatā-śarkarābhyām aṇ pratyayo bhavati matvarthe /~saikato 1158 5, 2, 106| dantaśabdād unatopādhikād urac pratyayo bhavati mavarthe /~dantā 1159 5, 2, 107| maṣka madhu ity etebhyo raḥ pratyayo bhavati matvarthe /~ūṣaraṃ 1160 5, 2, 108| dyu-dru-śabdābhyāṃ maḥ pratyayo bhavati matvarthe /~dyumaḥ /~ 1161 5, 2, 109| 5,2.109:~ keśaśabdād vaḥ pratyayo bhavati matvarthe anyatarasyām /~ 1162 5, 2, 110| gāṇdī ajaga ity etābhyāṃ vaḥ pratyayo bhavati sañjñāyāṃ viṣaye 1163 5, 2, 112| prabhr̥tibhyaḥ prātipadikebhyaḥ valac pratyayo bhavati matvarthe /~rajasvalāstrī /~ 1164 5, 2, 113| danta-śikhā-śabdābhyāṃ balac pratyayo bhavati matvarthe sañjñāyāṃ 1165 5, 2, 114| jyotiṣa upadhālopo naś ca pratyayo nipātyate - jyotsnā candraprabhā /~ 1166 5, 2, 114| tamisraṃ nabhaḥ /~śr̥ṅgād inac pratyayo nipātyate - śr̥ṅgiṇaḥ /~ 1167 5, 2, 114| ūrjasvī, ūrjasvalaḥ /~gormini pratyayo nipātyate - gomī /~malaśabdād 1168 5, 2, 117| tundādibhyaḥ prātipadikebhya ilac pratyayo bhavati matvarthe /~cakārād 1169 5, 2, 118| prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe /~ekaśatam 1170 5, 2, 119| sahasrāntāt ca prātipadikāt ṭhañ pratyayo bhavati matvarthe tau cet 1171 5, 2, 120| vartamānād rūpaśabdāt yap pratyayo bhavati matvarthe /~āhataṃ 1172 5, 2, 121| sraj ity etebhyaś ca viniḥ pratyayo bhavati matvarthe /~matup 1173 5, 2, 122| chandasi viṣaye bahulaṃ viniḥ pratyayo bhavati matvarthe /~agne 1174 5, 2, 123| 5,2.123:~ ūrṇāśabdād yus pratyayo bhavati matyarthe /~sakāraḥ 1175 5, 2, 124| 2.124:~ vācśabdāt gminiḥ pratyayo bhavati matvarthe /~vāgmī, 1176 5, 2, 126| aiśvaryavācino matvarthe āmin pratyayo nipātyate /~svam asya asti 1177 5, 2, 127| adibhyaḥ prātipadikebhyo 'c pratyayo bhavati matvarthe /~arśāsi 1178 5, 2, 128| prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe /~dvandvāt 1179 5, 2, 129| vāta-atisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena 1180 5, 2, 130| pūraṇapratyayāntāt prātipadikāt iniḥ pratyayo bhavati matvarthe vayasi 1181 5, 2, 131| ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe /~suhī /~ 1182 5, 2, 132| dharmādyantāt prātipadikāt iniḥ pratyayo niyamyate /~brahmaṇānāṃ 1183 5, 2, 133| 2.133:~ hastaśabdāt iniḥ pratyayo niyamyate matvarthe, samudāyena 1184 5, 2, 134| 2.134:~ varṇaśabdāt iniḥ pratyayo bhavati matvarthe samudāyena 1185 5, 2, 135| ādibhyaḥ prātipadikebhya iniḥ pratyayo bhavati samudāyena ced deśo ' 1186 5, 2, 137| prātipadikān maśabdāntāc ca iniḥ pratyayo bhavati matvarthe, samudāyena 1187 5, 2, 139| bali vaṭi ity etebhyo bhaḥ pratyayo bhavati matvarthe /~tundiḥ 1188 5, 2, 140| śubhaparyāyaḥ, tābhyāṃ yusa pratyayo bhavati matvarthe /~sakāraḥ 1189 5, 3, 7 | kiṃsarvanāmabahubhyaḥ tasil pratyayo bhavati /~kutaḥ /~yataḥ /~ 1190 5, 3, 9 | abhi ity etābhyāṃ tasil pratyayo bhavati /~sarvobhayārthe 1191 5, 3, 10 | kiṃsarvanāmabahubhyaḥ saptamyantebhyaḥ tral pratyayo bhavati /~kutra /~yatra /~ 1192 5, 3, 12 | kimaḥ saptamyantād at pratyayo bhavati /~tralo 'pavādaḥ /~ 1193 5, 3, 13 | kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi visaye /~ 1194 5, 3, 15 | sarvādibhyaḥ prātipadikebhyo dā pratyayo bhavati /~tralo 'pavādaḥ /~ 1195 5, 3, 16 | saptamyantāt kāle vartamānāt rhil pratyayo bhavati /~hasya apavādaḥ /~ 1196 5, 3, 18 | saptamyantāt kāle vartamānād dānīṃ pratyayo bhavati /~asmin kāle idānīm //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1197 5, 3, 19 | saptamyantāt kāle vartamānād dā pratyayo bhavati, cakārād dānīṃ ca /~ 1198 5, 3, 21 | kālaviśeṣe vartamānebhyaḥ rhil pratyayo bhavaty antarasyām /~karhi, 1199 5, 3, 22 | aiṣamaḥ /~parasmād edyavi pratyayo 'hani /~parasminn ahani 1200 5, 3, 22 | idamo 'śbhāvo dyaś ca pratyayo 'hani /~asminn ahani adya /~ 1201 5, 3, 22 | ubhaya-uttarebhya edyus pratyayo nipātyate ahanyabhidheye /~ 1202 5, 3, 23 | sarvanāma-bahubhyaḥ svārthe thāl pratyayo bhavati /~tena prakāreṇa 1203 5, 3, 24 | śabdāt prakāravacane thamuḥ pratyayo bhavati /~thālo 'pavādaḥ 1204 5, 3, 25 | śabdāt prakāravacane thamuḥ pratyayo bhavati /~kena prakāreṇa 1205 5, 3, 26 | kiṃśabdād dhetau vartamānāt thā pratyayo bhavati, cakārāt prakāravacane 1206 5, 3, 27 | prathamāntebhyaḥ astātiḥ pratyayo bhavati svārthe /~yathāsaṅkhyam 1207 5, 3, 28 | prathamāntābhyāṃ svārthe 'tasuc pratyayo bhavati /~astāter apavadaḥ /~ 1208 5, 3, 29 | śabdābhyāṃ vibhāṣā atasuc pratyayo bhavati astāter arthe /~ 1209 5, 3, 34 | dakṣiṇa-śabdebhyaḥ ātiḥ pratyayo bhavati astāterarthe /~uttarasyāṃ 1210 5, 3, 35 | dakṣiṇa-śabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe 1211 5, 3, 36 | vartate /~dakṣiṇa-śabdāt āc-pratyayo bhavati astāterarthe /~dakṣiṇā 1212 5, 3, 37 | 37:~ dakṣiṇa-śabdād āhiḥ pratyayo bhavati astāterarthe, cakārād 1213 5, 3, 39 | pūrvādharāvarāṇām asiḥ pratyayo bhavati astāterarthe /~tat 1214 5, 3, 42 | vidhārthe vartamāṇebhyo dhā pratyayo bhavati svārthe /~vidhā 1215 5, 3, 43 | gamyamāne saṅkhyāyāḥ svārthe dhā pratyayo bhavati /~ekaṃ rāśiṃ pañcadhā 1216 5, 3, 47 | prātipadikāt svārthe pāśap pratyayo bhavati /~yāpyo vaiyākaraṇaḥ, 1217 5, 3, 48 | START JKv_5,3.48:~ pūraṇa-pratyayo yastīyaḥ, tadantāt prātipadikād 1218 5, 3, 48 | bhāge vartamānāt svārthe an pratyayo bhavati /~svarārtham vacanam /~ 1219 5, 3, 49 | vartamānebhyaḥ svārthe 'n pratyayo bhavati acchandasi viṣaye /~ 1220 5, 3, 50 | abhidheye acchandasi viṣaye ñaḥ pratyayo bhavati /~cakārād an ca /~ 1221 5, 3, 52 | sahāya-vācinaḥ svārthe ākinic pratyayo bhavati /~cakārāt kan-lukau 1222 5, 3, 53 | prātipadikāt svārthe caraṭ pratyayo bhavati /~āḍhyo bhūtapūrvaḥ 1223 5, 3, 54 | ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati /~cakārāc caraṭ 1224 5, 3, 55 | tadātiśāyikāntād aparaḥ pratyayo bhavaty eva /~devo vaḥ savitā 1225 5, 3, 56 | ca atiśāyane dyotye tamap pratyayo bhavati /~ṅy-āp-prātipadikāt (* 1226 5, 3, 66 | prātipadikāt svārthe rūpap pratyayo bhavati /~svārthikāś ca 1227 5, 3, 68 | vartamānāt subantāt vibhaṣā bahuc pratyayo bhavati /~sa tu purastād 1228 5, 3, 69 | prātipadikāt svārthe jātīyar pratyayo bhavati /~prakāravati ca 1229 5, 3, 70 | gardabhakaḥ /~tiṅantād ayaṃ pratyayo niṣyate, akajiṣyate /~tiṅaś 1230 5, 3, 71 | prāgivīyeṣv artheṣu akac pratyayo bhavati, sa ca prāk ṭeḥ, 1231 5, 3, 71 | prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit subantasya /~ 1232 5, 3, 73 | ca svārthe yathāvihitaṃ pratyayo bhavati /~svena rūpeṇa jñāte 1233 5, 3, 74 | prātipadikāt svārthe yathāvihitaṃ pratyayo bhavati /~kutsito 'śvaḥ 1234 5, 3, 75 | vartamānāt prātipaidkāt kan-pratyayo bhavati, kasya apavādaḥ, 1235 5, 3, 76 | tiṅantāc ca yathāvihitaṃ pratyayo bhavati /~putrakaḥ /~vatsakaḥ /~ 1236 5, 3, 77 | anukampāyuktād yathāvihitaṃ pratyayo bhavati /~hanta te dhānakāḥ /~ 1237 5, 3, 77 | pratyāsannānukampāsambandhāt anukampyamānād eva pratyayo vihitaḥ /~saṃprati vyavahitād 1238 5, 3, 78 | manuṣyanāmadheyād vā ṭhac pratyayo bhavati, anukampāyāṃ gamyamānāyāṃ 1239 5, 3, 81 | anukampāyāṃ nītau ca kan-pratyayo bhavati /~vyāghrakaḥ /~siṃhakaḥ /~ 1240 5, 3, 86 | prātipadikāt yathāvihitaṃ pratyayo bhavati /~dīrghapratiyohī 1241 5, 3, 87 | tasyāṃ gamyamānāyāṃ kan-pratyayo bhavati /~pūrvasya ayam 1242 5, 3, 88 | śuṇḍābhyo hrasvārthe dyotye raḥ pratyayo bhavati /~kasya apavādaḥ /~ 1243 5, 3, 90 | hrasvasve dyotye ṣṭarac pratyayo bhavati /~kasya apavādaḥ /~ 1244 5, 3, 91 | etebhyaḥ tanutve dyotye ṣṭarac-pratyayo bhavati /~yasya guṇasya 1245 5, 3, 92 | āgacchatu /~mahāvibhāṣayā cātra pratyayo vikalpyate /~ko bhavator 1246 5, 3, 93 | jātiparipraśnaviṣayebhyaḥ kimādibhyaḥ vā ḍatamac pratyayo bhavati /~katamo bhavatāṃ 1247 5, 3, 96 | prātipadikaṃ vartate tasmāt kan pratyayo bhavati /~ivārthaḥ sādr̥śyaṃ, 1248 5, 3, 101| vastiśabdād ivārthe dyotye ṭhañ pratyayo bhavati /~vastir iva vāsteyaḥ /~ 1249 5, 3, 102| śilāśabdād ivārthe ḍhaḥ pratyayo bhavati /~śileva śileyaṃ 1250 5, 3, 102| kartavyaḥ /~śilāyāḥ ḍhañ pratyayo bhavati /~śaileyam /~tato 1251 5, 3, 105| kuśāgraśabdād ivārthe chaḥ pratyayo bhavati /~kuśāgram iva sūkṣmatvāt 1252 5, 3, 106| aparasminn ivārthe eva chanḥ pratyayo bhavati /~kālatālīyam /~ 1253 5, 3, 107| prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati /~śarkarā iva śārkaram /~ 1254 5, 3, 108| aṅgulyādibhyaḥ ivārthe ṭhak pratyayo bhavati /~aṅgulīva āṅgulikaḥ /~ 1255 5, 3, 109| ivārthe 'nyatarasyāṃ ṭhac pratyayo bhavati /~anyatarasyāṃgrahaṇena 1256 5, 3, 110| śabdābhyām ivārthe īkak pratyayo bhavati /~karkaḥ śuklo ' 1257 5, 3, 112| agrāmaṇīpūrvāt svārthe ñyaḥ pratyayo bhavati /~lauhadhvajyaḥ, 1258 5, 3, 113| prātipadikebhyaḥ ca svārthe ñyaḥ pratyayo bhavaty astriyām /~kāpotapākyaḥ, 1259 5, 3, 114| brāhmaṇarājanyavarjitāt svārthe ñyaṭ pratyayo bhavati /~brāhmaṇe tadviśeṣagrahaṇam /~ 1260 5, 3, 115| āyudhajīvinaḥ svārthe ṭeṇyaṇ pratyayo bhavati /~ṭakāro ṅībartho, 1261 5, 3, 116| āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati /~yeṣām āyudhajīvināṃ 1262 5, 3, 118| prātipadikebhyaḥ svārthe yañ pratyayo bhavati /~abhijito 'patyam 1263 5, 4, 1 | prātipadikasya vīpsāyāṃ dyotyāyāṃ vun pratyayo bhavati /~tatsanniyogena 1264 5, 4, 6 | ācchādane vartamānāt svārthe kan pratyayo bhavati /~br̥hatikā /~ācchādane 1265 5, 4, 7 | adhyuttarapadāt ca svārthe khaḥ pratyayo bhavati /~avidyamānāni ṣaḍkṣīṇi 1266 5, 4, 8 | vartamānāt svārthe vibhāṣā khaḥ pratyayo bhavati /~prāk prācīnam /~ 1267 5, 4, 9 | vartamānāt svārthe chaḥ pratyayo bhavati /~badhyate 'smiñ 1268 5, 4, 10 | prātipadikāt vibhāṣā chaḥ pratyayo bhavati sasthānena cet sthānāntamarthavad 1269 5, 4, 12 | kimettiṅavyayaghād adravyaprakarṣe amu pratyayo bhavati chandasi viṣaye /~ 1270 5, 4, 13 | anugādinśabdāt svārthe ṭhak pratyayo bhavati /~ānugādikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1271 5, 4, 14 | vihitaḥ, tadantāt svārthe añ pratyayo bhavati striyāṃ viṣaye /~ 1272 5, 4, 15 | vihitaḥ, tadantāt svārthe aṇ pratyayo bhavati /~sāṃrāviṇaṃ vartate /~ 1273 5, 4, 16 | visārinśabdāt svārthe aṇ pratyayo bhavati matsye 'bhidheye /~ 1274 5, 4, 17 | vartamānebhyaḥ svārthe kr̥tvasuc pratyayo bhavati /~paunaḥpunyam abhyāvr̥ttiḥ /~ 1275 5, 4, 18 | kriyābhyāvr̥ttigaṇane vartamānebhyaḥ suc pratyayo bhavati /~kr̥tvasuco 'pavādaḥ /~ 1276 5, 4, 20 | kriyābhyāvr̥tigaṇane vartamānāt vibhāṣā dhā pratyayo bhavati /~kr̥tvasuco 'pavādaḥ /~ 1277 5, 4, 21 | vartamānāt svārthe mayaṭ pratyayo bhavati /~ṭakāro ṅībarthaḥ /~ 1278 5, 4, 21 | prakr̥tavacane 'bhidheye mayaṭ pratyayo bhavati /~annaṃ prakr̥tam 1279 5, 4, 23 | anantādibhyaḥ svārthe ñyaḥ pratyayo bhavati /~ananta eva ānantyam /~ 1280 5, 4, 25 | yathādarśanam anyatra api pratyayo bhavati /~eṣa vai chandasyaḥ 1281 5, 4, 25 | bhāgarūpanāmabhyo dheyaḥ pratyayo vaktavyaḥ /~bhāgadheyam /~ 1282 5, 4, 26 | tādarthye abhidheye ñyaḥ pratyayo bhavati /~atithaye idam 1283 5, 4, 28 | aviśabdāt svārthe kaḥ pratyayo bhavati /~avir eva avikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1284 5, 4, 34 | evam ādibhyaḥ svārthe ṭhak pratyayo bhavati /~vinaya eva vainayikaḥ /~ 1285 5, 4, 34 | aupayikaḥ /~vibhāṣāgrahaṇena pratyayo vikalpyate /~vinaya /~samaya /~ 1286 5, 4, 36 | tadabhidhāyinaḥ karmaśabdāt svārthe aṇ pratyayo bhavati /~karma eva kārmaṇam /~ 1287 5, 4, 44 | pañcamī vihitā tadantāt tasiḥ pratyayo bhavati /~pradyumno vāsudevataḥ 1288 5, 4, 45 | tasyāḥ pañcamyāḥ vā tasiḥ pratyayo bhavati, tac ced apādānaṃ 1289 5, 4, 46 | tr̥tīyā tadantād vā tasiḥ pratyayo bhavati, sā cet kartari 1290 5, 4, 47 | akartari tadantād vā tasiḥ pratyayo bhavati /~vr̥ttena hīyate 1291 5, 4, 48 | gamyamāne ṣaṣṭhyantād vā tasiḥ pratyayo bhavati /~devā arjunato ' 1292 5, 4, 49 | vibhaktiḥ, tadantād vā tasiḥ pratyayo bhavati apanayane gamyamāne /~ 1293 5, 4, 50 | kr̥bhvastibhir dhātubhir yoge cviḥ pratyayo bhavati /~aśuklaḥ śuklaḥ 1294 5, 4, 53 | gamyamāne cviviṣaye sātiḥ pratyayo bhavati sampadā yoge, cakārāt 1295 5, 4, 54 | īśitavye 'bhidheye sātiḥ pratyayo bhavati kr̥bhvastibhiḥ sampadā 1296 5, 4, 55 | deyam /~tadadhīne deye trā pratyayo bhavati, cakārāt sātiś ca 1297 5, 4, 56 | 56:~ sātir nivr̥ttaḥ, trā pratyayo 'nuvartate /~devādibhyaḥ 1298 5, 4, 56 | dvitīyāsaptamyantebhyaḥ trā pratyayo bhavati bahulam /~kr̥bhvastibhiḥ 1299 5, 4, 57 | avyaktānukaraṇād anitiparāḍ ḍāc pratyayo bhavati /~ [#572]~ kr̥bhvastiyoge 1300 5, 4, 58 | śabdebhyaḥ kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge, na anyatra /~ 1301 5, 4, 59 | prātipadikāt kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~dviguṇaṃ 1302 5, 4, 60 | yāpanāyāṃ gamyamānāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~samayākaroti /~ 1303 5, 4, 61 | śabdābhyām ativyathane ḍāc pratyayo bhavati kr̥ño yoge sati /~ 1304 5, 4, 62 | vartamānāt kr̥ño yoge ḍāc pratyayo bhavati /~niṣkoṣaṇam antaravayavānāṃ 1305 5, 4, 63 | vartamānābhyāṃ kr̥ño yoge ḍāc pratyayo bhavati /~ānulomyam anukūlatā, 1306 5, 4, 64 | prātilomye gamyamāne ḍāc pratyayo bhavati kr̥ño yoge /~prātikūlyaṃ 1307 5, 4, 65 | śūlaśabdāt pākaviṣaye ḍāc pratyayo bhavti kr̥ño yoge /~śūle 1308 5, 4, 66 | satyaśabdāt aśapathe ḍāc pratyayo bhavati kr̥ño yoge /~satyaśabdo ' 1309 5, 4, 67 | madraśabdāt parivāpaṇe ḍāc pratyayo bhavati kr̥ño yoge /~parivāpaṇaṃ 1310 5, 4, 73 | tasmād abahu-gaṇa-antāt ḍac pratyayo bhavati /~saṅkhyayāvyayāsanna 1311 5, 4, 74 | antānāṃ samāsānām akāraḥ pratyayo bhavati samāsānto 'kṣe na /~ 1312 5, 4, 75 | sāmāntāt lomāntāt ca samāsād ac pratyayo bhavati /~pratisāmam /~anusāmam /~ 1313 5, 4, 76 | yo 'kṣiśabdaḥ tadantāt ac pratyayo bhavati /~labaṇākṣaṃ /~puṣkarākṣam /~ 1314 5, 4, 78 | varcaḥśabdas tadantāt samāsād ac pratyayo bhavati /~brahmavarcasam /~ 1315 5, 4, 79 | tamasśabdaḥ tadantāt samāsāt ac pratyayo bhavati /~avatamasam /~santamasam /~ 1316 5, 4, 80 | śabdau tadantāt samāsāt ac pratyayo bhavati /~śvovasīyasam /~ 1317 5, 4, 82 | urasśabdaḥ tadantāt samāsāt ac pratyayo bhavati, sa ced urasśabdaḥ 1318 5, 4, 85 | dhvanśabdaḥ tadantāt samāsāt ac pratyayo bhavati /~pragato 'dhvānaṃ 1319 5, 4, 86 | saṅkhyādeḥ avyayādeś ca ac pratyayo bhavati /~dve aṅgulī pramānam 1320 5, 4, 87 | tadantasya tatpuruṣasya ac pratyayo bhavati, cakārāt saṅkhyādeḥ 1321 5, 4, 91 | evam antāt prātipadikāt ṭac pratyayo bhavati /~mahārājaḥ /~madrarājaḥ /~ 1322 5, 4, 92 | gośabdāntāt tatpuruṣāt ṭac pratyayo bhavati, sa cet tapuruṣas 1323 5, 4, 93 | urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa ced urasśabdaḥ 1324 5, 4, 94 | evam antāt tatpurusāt ṭac pratyayo bhavati jātau sañjñāyān 1325 5, 4, 95 | tadantāt tatpuruṣāt ṭac pratyayo bhavati /~grāmasya takṣa 1326 5, 4, 96 | tadantāt tatpuruṣāt ṭac pratyayo bhavati /~atikrāntaḥ śvānam 1327 5, 4, 97 | tadantāt tatpuruṣāt ṭac pratyayo bhavati /~ākarṣaḥ śveva 1328 5, 4, 98 | tadantāt tatpuruṣāṭ ṭac pratyayo bhavati samāsāntaḥ /~uttarasaktham /~ 1329 5, 4, 99 | nauśabdāntāt dvigoḥ ṭac pratyayo bhavati samāsāntaḥ /~dve 1330 5, 4, 100| tadantāt tatpuruṣāṭ ṭac pratyayo bhavati /~ardhaṃ nāvaḥ ardhanāvam /~ 1331 5, 4, 101| tadantāt tatpuruṣāṭ ṭac pratyayo bhavati prācām ācāryāṇāṃ 1332 5, 4, 102| tadantāt tatpuruṣāt ṭac pratyayo bhavati /~dvāvañjalī samāhr̥tau 1333 5, 4, 103| napuṃsakaliṅgāt tatpuruṣāt ṭac pratyayo bhavati chandasi viṣaye /~ 1334 5, 4, 104| brahmanśabdānatāt tatpuruṣāṭ ṭac pratyayo bhavati samāsena ced brahmaṇo 1335 5, 4, 105| tadantāt tatpuruṣāṭ ṭac pratyayo bhavaty anyatarasyām /~kubrahmaḥ, 1336 5, 4, 106| ṣakārāntāt, hakārāntāt ca ṭac pratyayo bhavati, sa ced dvandvaḥ 1337 5, 4, 107| ādibhyaḥ prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve /~śaradaḥ 1338 5, 4, 108| annantād avyayībhāvāt ṭac pratyayo bhavati samāsāntaḥ /~uparājam /~ 1339 5, 4, 109| avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ /~pūrveṇa 1340 5, 4, 110| avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati /~nadyāḥ samīpam 1341 5, 4, 111| avyayībhāvād anyatarasyām ṭac pratyayo bhavati /~upasamimidham, 1342 5, 4, 112| giriśabdāntāt avyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāryasya 1343 5, 4, 113| tadantāt bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ /~ayam 1344 5, 4, 114| aṅguliśabdāntād bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ dāruṇi 1345 5, 4, 116| pramāṇyantāt ca bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /~kalyāṇī 1346 5, 4, 117| lomanśabdaḥ tadantād bahuvrīheḥ ap pratyayo bhavati /~antargatāni lomāni 1347 5, 4, 118| nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca 1348 5, 4, 119| nāsikāśabdaḥ tadantāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca 1349 5, 4, 121| bahuvrīher anyatarasyām ac pratyayo bhavati samāsāntaḥ /~avidyamānā 1350 5, 4, 122| tadantād bahuvrīheḥ nityam asic pratyayo bhavati samāsāntaḥ /~avidyamānā 1351 5, 4, 124| tadantād bahuvrīheḥ anic pratyayo bhavati samāsantaḥ /~kalyāṇo 1352 5, 4, 127| yo bahuvrīhiḥ tasmād ic pratyayo bhavati /~tatra tena+idam 1353 5, 4, 128| pañcamī /~dvidaṇḍyādyartham ic pratyayo bhavati tathā bhavati yathā 1354 5, 4, 152| innantād bahuvrīheḥ kap pratyayo bhavati striyāṃ viṣaye /~ 1355 5, 4, 153| bahuvrīheḥ r̥kārāntāt ca kap pratyayo bhavati /~bahvyaḥ kumārya 1356 5, 4, 154| śeṣaḥ tasmād vibhāṣā kap pratyayo bhavati /~bahvyaḥ khaṭvāḥ 1357 5, 4, 155| viṣaye bahuvrīhau samāse kap pratyayo na bhavati /~pūrveṇa prāptaḥ 1358 5, 4, 156| īyasantād bahuvrīheḥ kap pratyayo na bhavati /~sarvā prāptiḥ 1359 5, 4, 157| tadantād bahuvrīheḥ kap pratyayo na bhavati /~vanditaḥ stutaḥ 1360 5, 4, 158| bahuvrīheḥ chandasi viṣaye kap pratyayo na bhavti /~hatā mātā asya 1361 5, 4, 159| tadantād bahuvrīheḥ kap pratyayo na bhavati /~bahvyaḥ nāḍyaḥ 1362 6, 1, 50 | ātvavidhānād ivarṇāntalakṣaṇaḥ pratyayo na bhavati /~ākāralakṣaṇaś 1363 6, 3, 118| valac (*5,2.112) iti valac pratyayo gr̥hyate, na prātipadikam /~ 1364 7, 3, 44 | 842]~ kakāramātraṃ pratyayo na asti iti sāmarthyāt pratyayasthasya 1365 8, 2, 62 | padānte kutvam iṣyate /~kvin pratyayo yasmād dhātoḥ sa kvinpratyayaḥ, 1366 8, 2, 62 | bahuvrīhivijñānārtham /~kvin pratyayo yasmād vihitas tasmād anyasminn