Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 497 1 498 1 499 1 5 1356 50 69 500 1 501 1 | Frequency [« »] 2207 eva 1972 6 1366 pratyayo 1356 5 1184 7 1057 8 928 va | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 5 |
Ps, chap., par.
1 Ref | bhakāra-jhakārābhyām //~ [#5]~ ja ba ga ḍa da ś /~ja 2 1, 1, 5 | kṅiti ca || PS_1,1.5 ||~ _____START JKv_1,1. 3 1, 1, 5 | START JKv_1,1.5:~ nimitta-saptamy eṣā /~ 4 1, 1, 23 | śūrpād añ anyatarasyām (*5,1.26) iti añ ṭhañ ca /~adhyardha- 5 1, 1, 23 | dvigor lug-asañjñāyām (*5,1.28) iti luk /~ardha-pañcamakaḥ /~ 6 1, 1, 45 | yuvajāniḥ iti jāyāyāḥ niṅ (*5,4.134) na paranimittakaḥ, 7 1, 2, 5 | asaṃyogāl liṭ kit || PS_1,2.5 ||~ _____START JKv_1,2. 8 1, 2, 5 | START JKv_1,2.5:~ apit iti vartate /~asaṃyogāntād 9 1, 3, 4 | 3,1.97), ūrṇāyā yus (*5,2.123), rudhādibhyaḥ śnam (* 10 1, 3, 4 | śnam (*3,1.78) /~kimo 't (*5,3.12), iṭo 't (*3,4.106) 11 1, 3, 4 | pratiṣedhasya /~idamas thamuḥ (*5,3.24) ity ukāra-anubandha- 12 1, 3, 5 | ādir ñi-ṭu-ḍavaḥ || PS_1,3.5 ||~ _____START JKv_1,3. 13 1, 3, 5 | START JKv_1,3.5:~ it iti vartate /~ādi-śabdaḥ 14 1, 3, 7 | vittaś cuñcup-caṇapau (*5,2.26) - keśacuñcuḥ, keśacaṇaḥ /~ 15 1, 3, 7 | keśacaṇaḥ /~avāt kuṭārac ca (*5,2.30), nate nāsikāyāḥ sañjñāyāṃ 16 1, 3, 7 | sañjñāyāṃ ṭiṭañ-nāṭj-bhraṭacaḥ (*5,2.31) - avaṭītaḥ /~ādiḥ 17 1, 3, 7 | karmaṇi ghaṭo 'ṭhac (*5,2.35) - karmaṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 1, 3, 9 | bhūt ādir ñiṭuḍavaḥ (*1,3.5) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 1, 3, 63 | astiyoge sampadyakartari cviḥ (*5,4.50) iti kr̥-śabdād ārabhya 20 1, 3, 63 | tr̥tīya-śamba-bījāt kr̥ṣau (*5,4.58) iti ñakaram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 1, 4, 5 | va+āmi || PS_1,4.5 ||~ _____START JKv_1,4. 22 1, 4, 5 | START JKv_1,4.5:~ pūrveṇa nitye pratiṣedhe 23 1, 4, 16 | bhavadīyaḥ /~ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ /~r̥tor 24 1, 4, 16 | ūrṇāyuḥ /~r̥tor aṇ (*5,1.105), chandasi ghas (* 25 1, 4, 16 | 1.105), chandasi ghas (*5,1.106) - r̥tviyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 2, 1, 5 | avyayībhavaḥ || PS_2,1.5 ||~ _____START JKv_2,1. 27 2, 1, 5 | START JKv_2,1.5:~ avyayībhāvaḥ ity adhikāro 28 2, 1, 17 | puṇyasamam /~ic karmavyatihāre (*5,4.127) -- daṇḍādaṇḍi /~musalāmusali //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 2, 1, 52 | pañcanāvapriyaḥ /~nāvo dvigoḥ (*5,4.99) iti samāsānto bhavati /~ 30 2, 1, 64 | na vahati /~kimaḥ kṣepe (*5,4.70) iti samāsānto na bhavati /~ 31 2, 2, 5 | kālāḥ parimāṇinā || PS_2,2.5 ||~ _____START JKv_2,2. 32 2, 2, 5 | START JKv_2,2.5:~ parimāṇamasya asti iti 33 2, 2, 27 | musalāmusali /~ic karmavyatīhāre (*5,4.127) iti ic samāsāntaḥ, 34 2, 3, 5 | atyanta-saṃyoge || PS_2,3.5 ||~ _____START JKv_2,3. 35 2, 3, 5 | START JKv_2,3.5:~ kāla-śabdebhyo 'dhva-śabdebhyaś 36 2, 3, 30 | dakṣiṇa-uttarābhyām atasuc (*5,3.28) iti vakṣyati, tasya+ 37 2, 3, 31 | anyatarasyām adūre 'pañcamyāḥ (*5,3.35) iti vakṣyati /~tena 38 2, 4, 5 | viprakr̥ṣṭa-ākhyānām || PS_2,4.5 ||~ _____START JKv_2,4. 39 2, 4, 5 | START JKv_2,4.5:~ adhyayanena nimittena 40 2, 4, 62 | ñya-ādayas tadrājāḥ (*5,3.119) iti vakṣyati, tasya 41 3, 1, 5 | tij-kidbhyaḥ san || PS_3,1.5 ||~ _____START JKv_3,1. 42 3, 1, 5 | START JKv_3,1.5:~ gupa gopane, tija niśāne, 43 3, 1, 133| vidhāta-arthaḥ, tuś chandasi (*5,3.59), tur iṣṭha-īmeyassu (* 44 3, 2, 5 | parimr̥ja-apanudoḥ || PS_3,2.5 ||~ _____START JKv_3,2. 45 3, 2, 5 | START JKv_3,2.5:~ tunda-śokayoḥ karmaṇor 46 3, 2, 61 | ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, nayateḥ 47 3, 2, 139| bhavati /~kṅiti ca (*1,1.5) ity atra gakāro 'pi cartvabhūto 48 3, 2, 171| asaṃyogāl liṭ kit (*1,2.5) iti kittvaṃ siddham eva ? 49 3, 3, 5 | vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||~ _____START JKv_3,3. 50 3, 3, 5 | START JKv_3,3.5:~ kadā karhi ity etayoḥ 51 3, 3, 43 | arthaḥ ṇacaḥ striyām añ (*5,4.14) iti /~vyāvakrośī /~ 52 3, 4, 5 | sāmānya-vacanasya || PS_3,4.5 ||~ _____START JKv_3,4. 53 3, 4, 5 | START JKv_3,4.5:~ dvitīye loḍvidhāne samuccaye 54 4, 1, 5 | r̥n-nebhyo ṅīp || PS_4,1.5 ||~ _____START JKv_4,1. 55 4, 1, 5 | START JKv_4,1.5:~ r̥-kārāntebhyo na-kārāntebhyaś 56 4, 1, 7 | paralokadr̥śvarī /~r̥n-nebhyo ṅīp (*4,1.5) ity eva ṅīpi siddhe tat- 57 4, 1, 11 | bhavati /~r̥n-nemyo ṅīp (*4,1.5) iti ṅīp prāpto manaḥ iti 58 4, 1, 23 | dvayasaj-daghnañ-mātracaḥ (*5,2.37) iti vihitasya taddhitasya 59 4, 1, 25 | bhavati /~ūdhaso 'naṅ (*5,4.131) iti samāsānte kr̥te 60 4, 1, 82 | adhikāraḥ, prāgdiśo vibhaktiḥ (*5,3.1) iti vāvat /~svārthikeṣu 61 4, 1, 87 | dhānyānāṃ bhavane kṣetre khañ (*5,2.1) iti vakṣyati /~tasya 62 4, 1, 98 | vrāta-cphañor astriyām (*5,3.113) iti /~ñakāro vr̥ddhy- 63 4, 2, 5 | aśvatthābhyām || PS_4,2.5 ||~ _____START JKv_4,2. 64 4, 2, 5 | START JKv_4,2.5:~ aviśeṣe lup vihitaḥ pūrveṇa, 65 4, 2, 62 | mattvarthena ata ini-ṭhanau (*5,2.115) iti ininā siddham ? 66 4, 3, 5 | uttama-pūrvāc ca || PS_4,3.5 ||~ _____START JKv_4,3. 67 4, 3, 5 | START JKv_4,3.5:~ para avara adhama uttama 68 4, 3, 149| yāvakaḥ /~yāvādibhyaḥ kan (*5,4.29) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 4, 3, 156| dvigor lug asañjñāyām (*5,1.28) ity evam ādikam apy 70 4, 3, 168| 168:~ prāk krītāc chaḥ (*5,1.1), kaṃsīyaḥ /~u-gav-ādibhyo 71 4, 3, 168| kaṃsīyaḥ /~u-gav-ādibhyo yat (*5,1.2), paraśavyaḥ /~kaṃsīya- 72 4, 4, 5 | tarati || PS_4,4.5 ||~ _____START JKv_4,4. 73 4, 4, 5 | START JKv_4,4.5:~ tena iti tr̥tīyāsamarthāt 74 4, 4, 75 | 4,4.75:~ tasmai hitam (*5,1.5) iti vakṣyati /~prāg 75 4, 4, 75 | 75:~ tasmai hitam (*5,1.5) iti vakṣyati /~prāg etasmād 76 4, 4, 98 | paratvāt tasmai hitam (*5,1.5) ity anena vidhinā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 77 4, 4, 98 | paratvāt tasmai hitam (*5,1.5) ity anena vidhinā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 78 4, 4, 136| sahasrābhyāṃ vini-inī (*5,2.102), aṇ ca (*5,2.103) 79 4, 4, 136| inī (*5,2.102), aṇ ca (*5,2.103) ity asya apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 80 4, 4, 138| tatprakr̥tavacane mayaṭ (*5,4.21) iti /~tatra yathāyogaṃ 81 5, 1, 1 | prāk-krītāc chaḥ || PS_5,1.1 ||~ _____START JKv_ 82 5, 1, 1 | 1.1 ||~ _____START JKv_5,1.1:~ tena krītam (*5,1. 83 5, 1, 1 | JKv_5,1.1:~ tena krītam (*5,1.37) iti vakṣyati /~prāg 84 5, 1, 1 | vakṣyati tasmai hitam (*5,1.5) iti /~vatsebhyo hitaḥ 85 5, 1, 1 | vakṣyati tasmai hitam (*5,1.5) iti /~vatsebhyo hitaḥ vatsīyo 86 5, 1, 2 | u-gavādibhyo yat || PS_5,1.2 ||~ _____START JKv_ 87 5, 1, 2 | 1.2 ||~ _____START JKv_5,1.2:~ prāk krītāt ity eva /~ 88 5, 1, 2 | tataḥ paratvāt carmaṇo 'ñ (*5,1.15) ity eṣa vidhiḥ prāpnoti /~ 89 5, 1, 2 | havir-apūpa-ādibhyaś ca (*5,1.3) ity eṣa vidhiḥ prāpnoti /~ 90 5, 1, 2 | tu śarīra-avayavād yat (*5,1.6) iti yati kr̥te, nābhaye 91 5, 1, 3 | kaṃvalāc ca sañjñāyām || PS_5,1.3 ||~ _____START JKv_ 92 5, 1, 3 | 1.3 ||~ _____START JKv_5,1.3:~ kambalāt prākkrītīyeṣv 93 5, 1, 4 | havir-apūpa-ādibhyaḥ || PS_5,1.4 ||~ _____START JKv_ 94 5, 1, 4 | 1.4 ||~ _____START JKv_5,1.4:~ havir-viśeṣa-vācibhyo ' 95 5, 1, 5 | tasmai hitam || PS_5,1.5 ||~ _____START JKv_ 96 5, 1, 5 | tasmai hitam || PS_5,1.5 ||~ _____START JKv_5,1. 97 5, 1, 5 | 1.5 ||~ _____START JKv_5,1.5:~ tasmai iti caturthī- 98 5, 1, 5 | START JKv_5,1.5:~ tasmai iti caturthī-samarthād 99 5, 1, 6 | śarīra-avayavād yat || PS_5,1.6 ||~ _____START JKv_ 100 5, 1, 6 | 1.6 ||~ _____START JKv_5,1.6:~ śarīra prāṇikāyaḥ /~ 101 5, 1, 7 | vr̥ṣa-brahmaṇaś ca || PS_5,1.7 ||~ _____START JKv_ 102 5, 1, 7 | 1.7 ||~ _____START JKv_5,1.7:~ khala-ādibhyo yat 103 5, 1, 8 | ajāvibhyāṃ thyan || PS_5,1.8 ||~ _____START JKv_ 104 5, 1, 8 | 1.8 ||~ _____START JKv_5,1.8:~ aja avi ity etābhyāṃ 105 5, 1, 9 | bhoga-uttarapadāt khaḥ || PS_5,1.9 ||~ _____START JKv_ 106 5, 1, 9 | 1.9 ||~ _____START JKv_5,1.9:~ ātman viśvajana ity 107 5, 1, 10 | puruṣābhyāṃ ṇa-ḍhañau || PS_5,1.10 ||~ _____START JKv_ 108 5, 1, 10 | 1.10 ||~ _____START JKv_5,1.10:~ sarva-puruṣābhyāṃ 109 5, 1, 11 | māṇava-carakābhyāṃ khañ || PS_5,1.11 ||~ _____START JKv_ 110 5, 1, 11 | 1.11 ||~ _____START JKv_5,1.11:~ māṇavacaraka-śabdābhyāṃ 111 5, 1, 12 | vikr̥teḥ prakr̥tau || PS_5,1.12 ||~ _____START JKv_ 112 5, 1, 12 | 1.12 ||~ _____START JKv_5,1.12:~ prakr̥tiḥ upādānakāraṇaṃ, 113 5, 1, 12 | kecit tu tasmai hitam (*5,1.5) ity anuvartayanti /~ 114 5, 1, 12 | kecit tu tasmai hitam (*5,1.5) ity anuvartayanti /~aṅgārebhyo 115 5, 1, 13 | upadhi-baler ḍhañ || PS_5,1.13 ||~ _____START JKv_ 116 5, 1, 13 | 1.13 ||~ _____START JKv_5,1.13:~ chadir-ādibhyaḥ śabdebhyaḥ 117 5, 1, 13 | tadarthaṃ vikr̥teḥ prakr̥tau (*5,1.12) ity etasmin viṣaye /~ 118 5, 1, 14 | r̥ṣabha-upānahor ñyaḥ || PS_5,1.14 ||~ _____START JKv_ 119 5, 1, 14 | 1.14 ||~ _____START JKv_5,1.14:~ r̥ṣabha upānaḥ ity 120 5, 1, 14 | tadarthaṃ vikr̥ṭeḥ prakr̥tau (*5,1.12) ity etasmin viṣaye /~ 121 5, 1, 15 | carmaṇo 'ñ || PS_5,1.15 ||~ _____START JKv_ 122 5, 1, 15 | 1.15 ||~ _____START JKv_5,1.15:~ carmaṇaḥ iti ṣaṣṭhī /~ 123 5, 1, 15 | tadarthaṃ vikr̥teḥ prakr̥tau (*5,1.12) ity etasmin viṣaye /~ 124 5, 1, 16 | tad asmin syād iti || PS_5,1.16 ||~ _____START JKv_ 125 5, 1, 16 | 1.16 ||~ _____START JKv_5,1.16:~ tad iti prathamā 126 5, 1, 17 | parikhāyā ṭhañ || PS_5,1.17 ||~ _____START JKv_ 127 5, 1, 17 | 1.17 ||~ _____START JKv_5,1.17:~ parikhāś-abdāt ḍhañ 128 5, 1, 17 | tad asya tad asmin syāt (*5,1.16) ity etasminn arthe /~ 129 5, 1, 18 | prāg-vateṣ ṭhañ || PS_5,1.18 ||~ _____START JKv_ 130 5, 1, 18 | 1.18 ||~ _____START JKv_5,1.18:~ tena tulyaṃ kriyā 131 5, 1, 18 | tulyaṃ kriyā ced vatiḥ (*5,1.115) iti vakṣyati /~prāg 132 5, 1, 19 | saṅkhyā-parimāṇāṭ ṭhak || PS_5,1.19 ||~ _____START JKv_ 133 5, 1, 19 | 1.19 ||~ _____START JKv_5,1.19:~ tad arhati (*5,1. 134 5, 1, 19 | JKv_5,1.19:~ tad arhati (*5,1.63) iti vakṣyati /~ā etasmād 135 5, 1, 19 | vakṣyati - tena krītam (*5,1.37) /~naiṣkikam /~pāṇikam /~ 136 5, 1, 20 | asamāse niṣka-ādibhyaḥ || PS_5,1.20 ||~ _____START JKv_ 137 5, 1, 20 | 1.20 ||~ _____START JKv_5,1.20:~ ārhāt ity eva /~viṣkādibhyaḥ 138 5, 1, 20 | tadantāpratiṣedhasya /~ugavādibhyo yat (*5,1.2) - gavyam, sugavyam, 139 5, 1, 20 | vibhāṣā havir-apūpādibhyaḥ (*5,1.4) - apūpyam, apūpīyam, 140 5, 1, 20 | śarīra-avayavād yat (*5,2.6) - dantyam, rājadantyam 141 5, 1, 20 | cāndrāyaṇaṃ vartayati (*5,1.72) - dvaipārāyaṇikaḥ, 142 5, 1, 20 | śūrpād añ anyatrasyām (*5,1.26) iti añ na bhavati /~ 143 5, 1, 21 | ca ṭhanyatāv aśate || PS_5,1.21 ||~ _____START JKv_ 144 5, 1, 21 | 1.21 ||~ _____START JKv_5,1.21:~ ārhāt ity eva /~śata- 145 5, 1, 22 | ati-śad-antāyāḥ kan || PS_5,1.22 ||~ _____START JKv_ 146 5, 1, 22 | 1.22 ||~ _____START JKv_5,1.22:~ ārhāt ity eva /~saṅkhyāyā 147 5, 1, 23 | vator iḍ vā || PS_5,1.23 ||~ _____START JKv_ 148 5, 1, 23 | 1.23 ||~ _____START JKv_5,1.23:~ vatvantasya saṅkhyātvāt 149 5, 1, 24 | triṃśadbhyāṃ ḍvun asañjñāyām || PS_5,1.24 ||~ _____START JKv_ 150 5, 1, 24 | 1.24 ||~ _____START JKv_5,1.24:~ viṃśati-triṃśadbhyāṃ 151 5, 1, 25 | kaṃsāṭ ṭiṭhaṇ || PS_5,1.25 ||~ _____START JKv_ 152 5, 1, 25 | 1.25 ||~ _____START JKv_5,1.25:~ kaṃsāṭ ṭiṭhan pratyayo 153 5, 1, 26 | śūrpād añ anyatarasyām || PS_5,1.26 ||~ _____START JKv_ 154 5, 1, 26 | 1.26 ||~ _____START JKv_5,1.26:~ śūrpa-śabdād anyatarasyām 155 5, 1, 27 | sahasra-vasanād aṇ || PS_5,1.27 ||~ _____START JKv_ 156 5, 1, 27 | 1.27 ||~ _____START JKv_5,1.27:~ śatamānādibhyaḥ śabdebhyaḥ 157 5, 1, 28 | dvigor lug asañjñāyām || PS_5,1.28 ||~ _____START JKv_ 158 5, 1, 28 | 1.28 ||~ _____START JKv_5,1.28:~ ārhāt ity eva /~adhyardha- 159 5, 1, 28 | abhyāvr̥ttigaṇane kr̥tvasuc (*5,4.17) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 160 5, 1, 29 | kārṣāpaṇa-sahasrābhyām || PS_5,1.29 ||~ _____START JKv_ 161 5, 1, 29 | 1.29 ||~ _____START JKv_5,1.29:~ adhyardhapūrvād dvigoś 162 5, 1, 30 | tri-pūrvān niṣkāt || PS_5,1.30 ||~ _____START JKv_ 163 5, 1, 30 | 1.30 ||~ _____START JKv_5,1.30:~ dvigoḥ ity eva /~ 164 5, 1, 31 | bistāc ca || PS_5,1.31 ||~ _____START JKv_ 165 5, 1, 31 | 1.31 ||~ _____START JKv_5,1.31:~ dvi-tri-pūrvāt iti 166 5, 1, 32 | viṃśatikāt khaḥ || PS_5,1.32 ||~ _____START JKv_ 167 5, 1, 32 | 1.32 ||~ _____START JKv_5,1.32:~ adhyardhapūrvāt prātipadikād 168 5, 1, 33 | khāryā īkan || PS_5,1.33 ||~ _____START JKv_ 169 5, 1, 33 | 1.33 ||~ _____START JKv_5,1.33:~ adhyardhapūrvad dvigoḥ 170 5, 1, 34 | pāda-māṣa-śatād yat || PS_5,1.34 ||~ _____START JKv_ 171 5, 1, 34 | 1.34 ||~ _____START JKv_5,1.34:~ adhyardhapūrvād dvigoḥ 172 5, 1, 35 | śāṇād vā || PS_5,1.35 ||~ _____START JKv_ 173 5, 1, 35 | 1.35 ||~ _____START JKv_5,1.35:~ adhyardhapūrvāt dvigoḥ 174 5, 1, 36 | dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||~ _____START JKv_ 175 5, 1, 36 | 1.36 ||~ _____START JKv_5,1.36:~ śāṇād vā (*5,1.35) 176 5, 1, 36 | JKv_5,1.36:~ śāṇād vā (*5,1.35) ity eva /~dvi-tri- 177 5, 1, 37 | tena krītam || PS_5,1.37 ||~ _____START JKv_ 178 5, 1, 37 | 1.37 ||~ _____START JKv_5,1.37:~ ṭhañādayas trayodaśa 179 5, 1, 38 | nimittaṃ saṃyoga-utpātau || PS_5,1.38 ||~ _____START JKv_ 180 5, 1, 38 | 1.38 ||~ _____START JKv_5,1.38:~ tasya iti ṣaṣṭhīsamarthāt 181 5, 1, 39 | parimāṇa-aśva-ader yat || PS_5,1.39 ||~ _____START JKv_ 182 5, 1, 39 | 1.39 ||~ _____START JKv_5,1.39:~ gośabdād dvyacaś 183 5, 1, 39 | nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasminn arthe /~ 184 5, 1, 40 | putrāc cha ca || PS_5,1.40 ||~ _____START JKv_ 185 5, 1, 40 | 1.40 ||~ _____START JKv_5,1.40:~ putra-śabdāc chaḥ 186 5, 1, 40 | nimittaṃ saṃyoga+utpātau (*5,1.38) ity etasmin viṣaye /~ 187 5, 1, 41 | pr̥thivībhyām aṇañau || PS_5,1.41 ||~ _____START JKv_ 188 5, 1, 41 | 1.41 ||~ _____START JKv_5,1.41:~ sarvabhūmi-pr̥thivī- 189 5, 1, 41 | nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasmin viṣaye /~ 190 5, 1, 42 | tasya+īśvaraḥ || PS_5,1.42 ||~ _____START JKv_ 191 5, 1, 42 | 1.42 ||~ _____START JKv_5,1.42:~ tasya iti ṣaṣṭhīsamarthābhyāṃ 192 5, 1, 43 | tatra vidita iti ca || PS_5,1.43 ||~ _____START JKv_ 193 5, 1, 43 | 1.43 ||~ _____START JKv_5,1.43:~ tatra iti saptamīsamarthābhyāṃ 194 5, 1, 44 | loka-sarvalokāṭ ṭhañ || PS_5,1.44 ||~ _____START JKv_ 195 5, 1, 44 | 1.44 ||~ _____START JKv_5,1.44:~ loka-sarvaloka-śabdābhyāṃ 196 5, 1, 45 | tasya vāpaḥ || PS_5,1.45 ||~ _____START JKv_ 197 5, 1, 45 | 1.45 ||~ _____START JKv_5,1.45:~ tasya iti ṣaṣṭhīsamarthād 198 5, 1, 46 | pātrāt ṣṭhan || PS_5,1.46 ||~ _____START JKv_ 199 5, 1, 46 | 1.46 ||~ _____START JKv_5,1.46:~ pātra-śabdāt ṣṭhan 200 5, 1, 46 | pratyayo bhavati tasya vāpaḥ (*5,1.45) ity etasmin viṣaye /~ 201 5, 1, 47 | śulka-upadā dīyate || PS_5,1.47 ||~ _____START JKv_ 202 5, 1, 47 | 1.47 ||~ _____START JKv_5,1.47:~ tad iti prathamāsamarthād 203 5, 1, 48 | pūraṇa-ardhāṭ ṭhan || PS_5,1.48 ||~ _____START JKv_ 204 5, 1, 48 | 1.48 ||~ _____START JKv_5,1.48:~ pūraṇa-vācinaḥ śabdāt 205 5, 1, 48 | lābhaśulka-upadā dīyate (*5,1.47) ity etasminn arthe /~ 206 5, 1, 49 | bhāgād yac ca || PS_5,1.49 ||~ _____START JKv_ 207 5, 1, 49 | 1.49 ||~ _____START JKv_5,1.49:~ bhāga-śadād yat pratyayo 208 5, 1, 49 | lābhaśulka-upadā dīyate (*5,1.47) ity etasminn arthe /~ 209 5, 1, 50 | bhārād vaṃśādibhyaḥ || PS_5,1.50 ||~ _____START JKv_ 210 5, 1, 50 | 1.50 ||~ _____START JKv_5,1.50:~ tad iti dvitīyāsamarthād 211 5, 1, 51 | dravyābhyāṃ ṭhan-kanau || PS_5,1.51 ||~ _____START JKv_ 212 5, 1, 51 | 1.51 ||~ _____START JKv_5,1.51:~ vasna-dravya-śabdābhyām 213 5, 1, 52 | sambhavaty avaharati pacati || PS_5,1.52 ||~ _____START JKv_ 214 5, 1, 52 | 1.52 ||~ _____START JKv_5,1.52:~ tat iti dvitīyā samartha- 215 5, 1, 53 | pātrāt kho 'nyatarasyām || PS_5,1.53 ||~ _____START JKv_ 216 5, 1, 53 | 1.53 ||~ _____START JKv_5,1.53:~ āḍhaka-ācita-pātra- 217 5, 1, 54 | dvigoḥ ṣṭhaṃś ca || PS_5,1.54 ||~ _____START JKv_ 218 5, 1, 54 | 1.54 ||~ _____START JKv_5,1.54:~ āḍhakācitapātrāt 219 5, 1, 55 | kulijāl lukkhau ca || PS_5,1.55 ||~ _____START JKv_ 220 5, 1, 55 | 1.55 ||~ _____START JKv_5,1.55:~ dvigoḥ ity eva /~ 221 5, 1, 56 | aṃśa-vasna-bhr̥tayaḥ || PS_5,1.56 ||~ _____START JKv_ 222 5, 1, 56 | 1.56 ||~ _____START JKv_5,1.56:~ sa iti prathamāsamarthāt 223 5, 1, 57 | tad asya parimāṇam || PS_5,1.57 ||~ _____START JKv_ 224 5, 1, 57 | 1.57 ||~ _____START JKv_5,1.57:~ tat iti prathamāsamarthāt 225 5, 1, 58 | sūtra-adhyayaneṣu || PS_5,1.58 ||~ _____START JKv_ 226 5, 1, 58 | 1.58 ||~ _____START JKv_5,1.58:~ tad asya parimāṇam (* 227 5, 1, 58 | 58:~ tad asya parimāṇam (*5,1.57) iti vartate /~saṅkhyā- 228 5, 1, 59 | aśīti-navati-śatam || PS_5,1.59 ||~ _____START JKv_ 229 5, 1, 59 | 1.59 ||~ _____START JKv_5,1.59:~ tad asya parimāṇam (* 230 5, 1, 59 | 59:~ tad asya parimāṇam (*5,1.47) iti vartate /~paṅktyādayaḥ 231 5, 1, 60 | pañcad-daśatau varge vā || PS_5,1.60 ||~ _____START JKv_ 232 5, 1, 60 | 1.60 ||~ _____START JKv_5,1.60:~ pañcat daśat ity 233 5, 1, 61 | saptano 'ñ chandasi || PS_5,1.61 ||~ _____START JKv_ 234 5, 1, 61 | 1.61 ||~ _____START JKv_5,1.61:~varge ity eva, tad 235 5, 1, 62 | brāhmaṇe sañjñāyāṃ ḍaṇ || PS_5,1.62 ||~ _____START JKv_ 236 5, 1, 62 | 1.62 ||~ _____START JKv_5,1.62:~ tad asya parimāṇam 237 5, 1, 63 | tad arhati || PS_5,1.63 ||~ _____START JKv_ 238 5, 1, 63 | 1.63 ||~ _____START JKv_5,1.63:~ tat iti dvitīyāsamarthād 239 5, 1, 64 | cheda-ādibhyo nityam || PS_5,1.64 ||~ _____START JKv_ 240 5, 1, 64 | 1.64 ||~ _____START JKv_5,1.64:~ nitya-grahaṇaṃ pratyayārtha- 241 5, 1, 65 | śīrṣacchedād yac ca || PS_5,1.65 ||~ _____START JKv_ 242 5, 1, 65 | 1.65 ||~ _____START JKv_5,1.65:~ śīrṣaccheda-śabdād 243 5, 1, 66 | daṇdādibhyaḥ || PS_5,1.66 ||~ _____START JKv_ 244 5, 1, 66 | 1.66 ||~ _____START JKv_5,1.66:~ nityam iti nivr̥ttam /~ 245 5, 1, 67 | chandasi ca || PS_5,1.67 ||~ _____START JKv_ 246 5, 1, 67 | 1.67 ||~ _____START JKv_5,1.67:~ prātipadikamātrāc 247 5, 1, 68 | pātrād ghaṃś ca || PS_5,1.68 ||~ _____START JKv_ 248 5, 1, 68 | 1.68 ||~ _____START JKv_5,1.68:~ pātra-śabdād ghan 249 5, 1, 69 | kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 ||~ _____START JKv_ 250 5, 1, 69 | 1.69 ||~ _____START JKv_5,1.69:~ kaḍaṅkaradakṣiṇā- 251 5, 1, 70 | sthālībilāt || PS_5,1.70 ||~ _____START JKv_ 252 5, 1, 70 | 1.70 ||~ _____START JKv_5,1.70:~ chayatau anuvarttete 253 5, 1, 71 | rtvigbhyāṃ gha-khañau || PS_5,1.71 ||~ _____START JKv_ 254 5, 1, 71 | 1.71 ||~ _____START JKv_5,1.71:~ yajña-śabdād r̥tvik- 255 5, 1, 72 | cādnrāyaṇaṃ vartayati || PS_5,1.72 ||~ _____START JKv_ 256 5, 1, 72 | 1.72 ||~ _____START JKv_5,1.72:~ samarthavibhaktir 257 5, 1, 73 | saṃśayamāpannaḥ || PS_5,1.73 ||~ _____START JKv_ 258 5, 1, 73 | 1.73 ||~ _____START JKv_5,1.73:~ saṃśaya-śabdād dvitīyāsamarthāt 259 5, 1, 74 | yojanaṃ gacchati || PS_5,1.74 ||~ _____START JKv_ 260 5, 1, 74 | 1.74 ||~ _____START JKv_5,1.74:~ yojana-śabdāt dvitīyāsamarthād 261 5, 1, 75 | pathaḥ ṣkan || PS_5,1.75 ||~ _____START JKv_ 262 5, 1, 75 | 1.75 ||~ _____START JKv_5,1.75:~ pathin-śabdād dvitīyāsamarthād 263 5, 1, 76 | pantho ṇa nityam || PS_5,1.76 ||~ _____START JKv_ 264 5, 1, 76 | 1.76 ||~ _____START JKv_5,1.76:~ nity-agrahaṇaṃ pratyayārtha- 265 5, 1, 77 | uttarapathen āhr̥taṃ ca || PS_5,1.77 ||~ _____START JKv_ 266 5, 1, 77 | 1.77 ||~ _____START JKv_5,1.77:~ nirdeśād eva samarthavibhaktiḥ /~ 267 5, 1, 78 | kālāt || PS_5,1.78 ||~ _____START JKv_ 268 5, 1, 78 | 1.78 ||~ _____START JKv_5,1.78:~ kālāt ity adhikāraḥ /~ 269 5, 1, 79 | tena virvr̥ttam || PS_5,1.79 ||~ _____START JKv_ 270 5, 1, 79 | 1.79 ||~ _____START JKv_5,1.79:~ māsena nirvr̥ttam 271 5, 1, 79 | adhikāraḥ vyuṣṭa-ādibhyo 'ṇ (*5,1.97) iti yāvat //~ [#485]~ 272 5, 1, 79 | 485]~ tena nirvr̥ttam (*5,1.79) /~tena iti tr̥tīyāsamarthāt 273 5, 1, 80 | bhr̥to bhūto bhāvī || PS_5,1.80 ||~ _____START JKv_ 274 5, 1, 80 | 1.80 ||~ _____START JKv_5,1.80:~ tam iti dvitīyāsamarthāt 275 5, 1, 80 | kālādhvanor atyantasaṃyoge (*2,3.5) iti dvitīyā /~māsamadhīṣṭaḥ 276 5, 1, 81 | māsād vayasi yatkhañau || PS_5,1.81 ||~ _____START JKv_ 277 5, 1, 81 | 1.81 ||~ _____START JKv_5,1.81:~ māsa-śabdād vayasy 278 5, 1, 82 | dvigor yap || PS_5,1.82 ||~ _____START JKv_ 279 5, 1, 82 | 1.82 ||~ _____START JKv_5,1.82:~ māsād vayasi ti vartate /~ 280 5, 1, 83 | ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 ||~ _____START JKv_ 281 5, 1, 83 | 1.83 ||~ _____START JKv_5,1.83:~ vayasi ity eva /~ 282 5, 1, 84 | avayasi ṭhaṃś ca || PS_5,1.84 ||~ _____START JKv_ 283 5, 1, 84 | 1.84 ||~ _____START JKv_5,1.84:~ ṣaṇmāsa-śabdād vayasy 284 5, 1, 85 | samāyāḥ khaḥ || PS_5,1.85 ||~ _____START JKv_ 285 5, 1, 85 | 1.85 ||~ _____START JKv_5,1.85:~ adhīṣṭa-ādayaś catvāro ' 286 5, 1, 85 | kecit tu tena nirvr̥ttam (*5,1.79) iti sarvatra anuvartayanti /~ 287 5, 1, 86 | dvigor vā || PS_5,1.86 ||~ _____START JKv_ 288 5, 1, 86 | 1.86 ||~ _____START JKv_5,1.86:~ samāyāḥ khaḥ (*5, 289 5, 1, 86 | 5,1.86:~ samāyāḥ khaḥ (*5,1.85) ity eva /~samā-śabdāntād 290 5, 1, 87 | ahaḥ-saṃvatsarāc ca || PS_5,1.87 ||~ _____START JKv_ 291 5, 1, 87 | 1.87 ||~ _____START JKv_5,1.87:~ rātri ahaḥ saṃvatsara 292 5, 1, 88 | varṣāl luk ca || PS_5,1.88 ||~ _____START JKv_ 293 5, 1, 88 | 1.88 ||~ _____START JKv_5,1.88:~ dvigoḥ ity eva /~ 294 5, 1, 89 | cittavati nityam || PS_5,1.89 ||~ _____START JKv_ 295 5, 1, 89 | 1.89 ||~ _____START JKv_5,1.89:~ cittavati pratyaya- 296 5, 1, 90 | ṣaṣṭirātreṇa pacyante || PS_5,1.90 ||~ _____START JKv_ 297 5, 1, 90 | 1.90 ||~ _____START JKv_5,1.90:~ ṣaṣṭika-śabdo nipātyate /~ 298 5, 1, 91 | vatsarāntāc chaś chandasi || PS_5,1.91 ||~ _____START JKv_ 299 5, 1, 91 | 1.91 ||~ _____START JKv_5,1.91:~ vatsarāntāt prātipadikāt 300 5, 1, 92 | saṃparipūrvāt kha ca || PS_5,1.92 ||~ _____START JKv_ 301 5, 1, 92 | 1.92 ||~ _____START JKv_5,1.92:~ saṃparipūrvāt vatsarāntāt 302 5, 1, 93 | labhya-kārya-sukaram || PS_5,1.93 ||~ _____START JKv_ 303 5, 1, 93 | 1.93 ||~ _____START JKv_5,1.93:~ tena iti tr̥tīyāsamarthāt 304 5, 1, 94 | asya brahmacaryam || PS_5,1.94 ||~ _____START JKv_ 305 5, 1, 94 | 1.94 ||~ _____START JKv_5,1.94:~ tad iti dvitiyāsamartha- 306 5, 1, 95 | dakṣiṇā yajñākhyebhyaḥ || PS_5,1.95 ||~ _____START JKv_ 307 5, 1, 95 | 1.95 ||~ _____START JKv_5,1.95:~ tasya iti ṣaṣṭhīsamarthebhyo 308 5, 1, 96 | dīyate kāryaṃ bhavavat || PS_5,1.96 ||~ _____START JKv_ 309 5, 1, 96 | 1.96 ||~ _____START JKv_5,1.96:~ tatra iti saptamīsamarthāt 310 5, 1, 97 | vyuṣṭa-ādibhyo 'ṇ || PS_5,1.97 ||~ _____START JKv_ 311 5, 1, 97 | 1.97 ||~ _____START JKv_5,1.97:~ tatra iti saptamīsamarthebhyaḥ 312 5, 1, 98 | hastābhyāṃ ṇa-yatau || PS_5,1.98 ||~ _____START JKv_ 313 5, 1, 98 | 1.98 ||~ _____START JKv_5,1.98:~ dīyate, kāryam iti 314 5, 1, 99 | sampādini || PS_5,1.99 ||~ _____START JKv_ 315 5, 1, 99 | 1.99 ||~ _____START JKv_5,1.99:~ tena ity eva /~tr̥tīyāsamarthāt 316 5, 1, 100| karma-veṣād yat || PS_5,1.100 ||~ _____START JKv_ 317 5, 1, 100| 1.100 ||~ _____START JKv_5,1.100:~ karma-veṣa-śabdābhyāṃ 318 5, 1, 101| prathavati santāpa-ādibhyāḥ || PS_5,1.101 ||~ _____START JKv_ 319 5, 1, 101| 101 ||~ _____START JKv_5,1.101:~ tasmai iti caturthīsamarthebhyaḥ 320 5, 1, 102| yogād yac ca || PS_5,1.102 ||~ _____START JKv_ 321 5, 1, 102| 102 ||~ _____START JKv_5,1.102:~ yoga-śabdāt yat 322 5, 1, 103| karmaṇa ukañ || PS_5,1.103 ||~ _____START JKv_ 323 5, 1, 103| 103 ||~ _____START JKv_5,1.103:~ karman-śabdā ukañ 324 5, 1, 104| samayas tad asya prāptam || PS_5,1.104 ||~ _____START JKv_ 325 5, 1, 104| 104 ||~ _____START JKv_5,1.104:~ samaya-śabdāt tat 326 5, 1, 105| r̥toraṇ || PS_5,1.105 ||~ _____START JKv_ 327 5, 1, 105| 105 ||~ _____START JKv_5,1.105:~ tad asya prāptam 328 5, 1, 106| chandasi ghas || PS_5,1.106 ||~ _____START JKv_ 329 5, 1, 106| 106 ||~ _____START JKv_5,1.106:~ r̥tu-śabdāc chandasi 330 5, 1, 107| kālād yat || PS_5,1.107 ||~ _____START JKv_ 331 5, 1, 107| 1.107 ||~ _____START JKv_5,1.107:~ kāla-śabdāt yat 332 5, 1, 108| prakr̥ṣṭe ṭhañ || PS_5,1.108 ||~ _____START JKv_ 333 5, 1, 108| 108 ||~ _____START JKv_5,1.108:~ kālāt ity eva, tad 334 5, 1, 109| prayojanam || PS_5,1.109 ||~ _____START JKv_ 335 5, 1, 109| 109 ||~ _____START JKv_5,1.109:~ tad asya ity eva /~ 336 5, 1, 110| aṇ mantha-daṇḍayoḥ || PS_5,1.110 ||~ _____START JKv_ 337 5, 1, 110| 110 ||~ _____START JKv_5,1.110:~ viśākhā-ṣaḍhā-śabdābhyām 338 5, 1, 111| anupravacana-ādibhyaś chaḥ || PS_5,1.111 ||~ _____START JKv_ 339 5, 1, 111| 111 ||~ _____START JKv_5,1.111:~ anupravacanādibhyaḥ 340 5, 1, 112| samāpanāt sapūrvapadāt || PS_5,1.112 ||~ _____START JKv_ 341 5, 1, 112| 112 ||~ _____START JKv_5,1.112:~ samāpana-śabdāt 342 5, 1, 113| aikāgārikaṭ caure || PS_5,1.113 ||~ _____START JKv_ 343 5, 1, 113| 113 ||~ _____START JKv_5,1.113:~ aikāgārikaṭ iti 344 5, 1, 114| ākālikaḍ-ādyantavacane || PS_5,1.114 ||~ _____START JKv_ 345 5, 1, 114| 114 ||~ _____START JKv_5,1.114:~ ākālikaṭ iti nipātyate 346 5, 1, 115| tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||~ _____START JKv_ 347 5, 1, 115| 115 ||~ _____START JKv_5,1.115:~ tena iti tr̥tīyāsamarthāt 348 5, 1, 116| tatra tasya+iva || PS_5,1.116 ||~ _____START JKv_ 349 5, 1, 116| 116 ||~ _____START JKv_5,1.116:~ tatra iti saptamīsamarthāt 350 5, 1, 117| tad arham || PS_5,1.117 ||~ _____START JKv_ 351 5, 1, 117| 1.117 ||~ _____START JKv_5,1.117:~ tat iti dvitīyāsamarthāt 352 5, 1, 118| chandasi dhātv-arthe || PS_5,1.118 ||~ _____START JKv_ 353 5, 1, 118| 118 ||~ _____START JKv_5,1.118:~ upasargāt sasādhane 354 5, 1, 119| tasya bhāvas tva-talau || PS_5,1.119 ||~ _____START JKv_ 355 5, 1, 119| 119 ||~ _____START JKv_5,1.119:~ tasya iti ṣaṣthīsamarthād 356 5, 1, 120| ā ca tvāt || PS_5,1.120 ||~ _____START JKv_ 357 5, 1, 120| 120 ||~ _____START JKv_5,1.120:~ brahmaṇas tvaḥ (* 358 5, 1, 120| 1.120:~ brahmaṇas tvaḥ (*5,1.136) iti vakṣyati /~ā 359 5, 1, 120| pr̥thvādibhya imanij vā (*5,1.122) iti /~prathimā, pārthavam, 360 5, 1, 120| brāhmaṇādibhyaḥ karmaṇi ca (*5,1.124) iti /~cakāro nañsnañbhyām 361 5, 1, 121| kata-rasa-lasebhyaḥ || PS_5,1.121 ||~ _____START JKv_ 362 5, 1, 121| 121 ||~ _____START JKv_5,1.121:~ ita uttare ye bhāva. 363 5, 1, 121| patyantapurohitādibhyo yak (*5,1.128) iti /~apatitvam, 364 5, 1, 122| ādibhya imanij vā || PS_5,1.122 ||~ _____START JKv_ 365 5, 1, 122| 122 ||~ _____START JKv_5,1.122:~ pr̥thu ity evam 366 5, 1, 123| dr̥ḍha-ādibhyaḥ ṣyañ ca || PS_5,1.123 ||~ _____START JKv_ 367 5, 1, 123| 123 ||~ _____START JKv_5,1.123:~ varṇaviśeṣa-vācibhyaḥ 368 5, 1, 124| brāhmaṇādibhyaḥ karmaṇi ca || PS_5,1.124 ||~ _____START JKv_ 369 5, 1, 124| 124 ||~ _____START JKv_5,1.124:~ guṇam uktavanto 370 5, 1, 125| stonād yan nalopaś ca || PS_5,1.125 ||~ _____START JKv_ 371 5, 1, 125| 125 ||~ _____START JKv_5,1.125:~ stona-śabdāt ṣaṣṭhīsamarthād 372 5, 1, 126| sakhyur yaḥ || PS_5,1.126 ||~ _____START JKv_ 373 5, 1, 126| 126 ||~ _____START JKv_5,1.126:~ sakhiśabdāt yaḥ 374 5, 1, 127| kapi-jñātyor ḍhak || PS_5,1.127 ||~ _____START JKv_ 375 5, 1, 127| 127 ||~ _____START JKv_5,1.127:~ kapi-jñāti-śabdābhyāṃ 376 5, 1, 128| patyantapurohitādibhyo yak || PS_5,1.128 ||~ _____START JKv_ 377 5, 1, 128| 128 ||~ _____START JKv_5,1.128:~ patyantāt prātipadikāt 378 5, 1, 129| vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 ||~ _____START JKv_ 379 5, 1, 129| 129 ||~ _____START JKv_5,1.129:~ prāṇabhr̥jjātivācibhyaḥ 380 5, 1, 130| hāyanānta-yuvādibhyo 'ṇ || PS_5,1.130 ||~ _____START JKv_ 381 5, 1, 130| 130 ||~ _____START JKv_5,1.130:~ hāyanāntebhyaḥ prātipadikebhyaḥ 382 5, 1, 131| antāś ca laghu-pūrvāt || PS_5,1.131 ||~ _____START JKv_ 383 5, 1, 131| 131 ||~ _____START JKv_5,1.131:~ igantāc ca laghupūrvāt 384 5, 1, 132| guru-upottamād vuñ || PS_5,1.132 ||~ _____START JKv_ 385 5, 1, 132| 132 ||~ _____START JKv_5,1.132:~ triprabhr̥tīnām 386 5, 1, 133| manojña-ādibhyaś ca || PS_5,1.133 ||~ _____START JKv_ 387 5, 1, 133| 133 ||~ _____START JKv_5,1.133:~ dvandva-sañjñakebhyaḥ 388 5, 1, 134| atyākāra-tadaveteṣu || PS_5,1.134 ||~ _____START JKv_ 389 5, 1, 134| 134 ||~ _____START JKv_5,1.134:~ gotravācinaḥ caranavācinaḥ 390 5, 1, 135| hotrābhyaś chaḥ || PS_5,1.135 ||~ _____START JKv_ 391 5, 1, 135| 135 ||~ _____START JKv_5,1.135:~ gotrā-śabdaḥ r̥tvigviśeṣa- 392 5, 1, 136| brahmaṇas tvaḥ || PS_5,1.136 ||~ _____START JKv_ 393 5, 1, 136| 136 ||~ _____START JKv_5,1.136:~ hotrābhyaḥ ity anuvartate /~ 394 5, 2, 1 | bhavane kṣetre khañ || PS_5,2.1 ||~ _____START JKv_ 395 5, 2, 1 | 2.1 ||~ _____START JKv_5,2.1:~ nirdeśād eva samarthavibhaktiḥ /~ 396 5, 2, 2 | vrīhi-śālyor ḍhak || PS_5,2.2 ||~ _____START JKv_ 397 5, 2, 2 | 2.2 ||~ _____START JKv_5,2.2:~ vrīhi-śāli-śabdābhyāṃ 398 5, 2, 3 | yavaka-ṣaṣṭikād yat || PS_5,2.3 ||~ _____START JKv_ 399 5, 2, 3 | 2.3 ||~ _____START JKv_5,2.3:~ yavādibhyaḥ śabdebhyo 400 5, 2, 4 | umā-bhaṅgā-aṇubhyaḥ || PS_5,2.4 ||~ _____START JKv_ 401 5, 2, 4 | 2.4 ||~ _____START JKv_5,2.4:~ tila māṣa umā bhaṅgā 402 5, 2, 5 | kr̥taḥ kha-khañau || PS_5,2.5 ||~ _____START JKv_ 403 5, 2, 5 | kr̥taḥ kha-khañau || PS_5,2.5 ||~ _____START JKv_5,2. 404 5, 2, 5 | 2.5 ||~ _____START JKv_5,2.5:~ sarvacarman śabdāt 405 5, 2, 5 | START JKv_5,2.5:~ sarvacarman śabdāt tr̥tīyāsamarthāt 406 5, 2, 6 | sammukhasya darśanaḥ khaḥ || PS_5,2.6 ||~ _____START JKv_ 407 5, 2, 6 | 2.6 ||~ _____START JKv_5,2.6:~ yathāmukha-śabdāt 408 5, 2, 7 | patra-pātraṃ vyāpnoti || PS_5,2.7 ||~ _____START JKv_ 409 5, 2, 7 | 2.7 ||~ _____START JKv_5,2.7:~ tat iti dvitīyā samarthavibhaktiḥ /~ 410 5, 2, 8 | āprapadaṃ prāpnoti || PS_5,2.8 ||~ _____START JKv_ 411 5, 2, 8 | 2.8 ||~ _____START JKv_5,2.8:~ prapadam iti pādasya 412 5, 2, 9 | bhakṣayati-neyeṣu || PS_5,2.9 ||~ _____START JKv_ 413 5, 2, 9 | 2.9 ||~ _____START JKv_5,2.9:~ anupada-ādibhyaḥ śabdebhyaḥ 414 5, 2, 10 | putrapautram anubhavati || PS_5,2.10 ||~ _____START JKv_ 415 5, 2, 10 | 2.10 ||~ _____START JKv_5,2.10:~ parovara parampara 416 5, 2, 11 | atyanta-anukāmaṃ gāmī || PS_5,2.11 ||~ _____START JKv_ 417 5, 2, 11 | 2.11 ||~ _____START JKv_5,2.11:~ avārapāra atyanta 418 5, 2, 12 | samāṃsamāṃ vijāyate || PS_5,2.12 ||~ _____START JKv_ 419 5, 2, 12 | 2.12 ||~ _____START JKv_5,2.12:~ samāṃsamām iti vīpasā /~ 420 5, 2, 13 | adyaśvīnā avaṣṭabdhe || PS_5,2.13 ||~ _____START JKv_ 421 5, 2, 13 | 2.13 ||~ _____START JKv_5,2.13:~ vijāyate iti vartate /~ 422 5, 2, 14 | āgavīnaḥ || PS_5,2.14 ||~ _____START JKv_ 423 5, 2, 14 | 2.14 ||~ _____START JKv_5,2.14:~ āgavīnaḥ iti nipātyate /~ 424 5, 2, 15 | anugv-alaṅgāmī || PS_5,2.15 ||~ _____START JKv_ 425 5, 2, 15 | 2.15 ||~ _____START JKv_5,2.15:~ goḥ paścād anugu /~ 426 5, 2, 16 | adhvano yat-khau || PS_5,2.16 ||~ _____START JKv_ 427 5, 2, 16 | 2.16 ||~ _____START JKv_5,2.16:~ tat iti dvitīyā samarthavibhaktir 428 5, 2, 17 | abhyamitrāc cha ca || PS_5,2.17 ||~ _____START JKv_ 429 5, 2, 17 | 2.17 ||~ _____START JKv_5,2.17:~ abhyamitra-śadāt 430 5, 2, 18 | goṣṭhāt khañ bhūtapūrve || PS_5,2.18 ||~ _____START JKv_ 431 5, 2, 18 | 2.18 ||~ _____START JKv_5,2.18:~ gāvastiṣṭhanty asmin 432 5, 2, 19 | aśvasyaikāhagamaḥ || PS_5,2.19 ||~ _____START JKv_ 433 5, 2, 19 | 2.19 ||~ _____START JKv_5,2.19:~ nirdeśād eva samarthavibhaktiḥ /~ 434 5, 2, 20 | adhr̥ṣṭa-akāryayoḥ || PS_5,2.20 ||~ _____START JKv_ 435 5, 2, 20 | 2.20 ||~ _____START JKv_5,2.20:~ śālīna-kaupīna-śabdau 436 5, 2, 21 | vrātena jīvati || PS_5,2.21 ||~ _____START JKv_ 437 5, 2, 21 | 2.21 ||~ _____START JKv_5,2.21:~ nirdeśād eva tr̥tīyā 438 5, 2, 22 | sāptapadīnaṃ sakhyam || PS_5,2.22 ||~ _____START JKv_ 439 5, 2, 22 | 2.22 ||~ _____START JKv_5,2.22:~ sāptapadīnam iti 440 5, 2, 23 | haiyaṅgavīnaṃ sañjñāyām || PS_5,2.23 ||~ _____START JKv_ 441 5, 2, 23 | 2.23 ||~ _____START JKv_5,2.23:~ haiyaṅgavīnaṃ nipātyate 442 5, 2, 24 | karṇādibhyaḥ kuṇab-jāhacau || PS_5,2.24 ||~ _____START JKv_ 443 5, 2, 24 | 2.24 ||~ _____START JKv_5,2.24:~ tasya iti ṣaṣṭhīsamarthebhyaḥ 444 5, 2, 25 | pakṣāt tiḥ || PS_5,2.25 ||~ _____START JKv_ 445 5, 2, 25 | 2.25 ||~ _____START JKv_5,2.25:~ tasya ity eva /~tasya 446 5, 2, 26 | vittaś cuñcup-caṇapau || PS_5,2.26 ||~ _____START JKv_ 447 5, 2, 26 | 2.26 ||~ _____START JKv_5,2.26:~ tena iti tr̥tīyāsamarthāt 448 5, 2, 27 | nañbhyāṃ nā-nāñau nasaha || PS_5,2.27 ||~ _____START JKv_ 449 5, 2, 27 | 2.27 ||~ _____START JKv_5,2.27:~ vi nañ ity etābhyāṃ 450 5, 2, 28 | śālac-chaṅkaṭacau || PS_5,2.28 ||~ _____START JKv_ 451 5, 2, 28 | 2.28 ||~ _____START JKv_5,2.28:~ viśadāt śālac śaṅkaṭac 452 5, 2, 29 | pra-udaś ca kaṭac || PS_5,2.29 ||~ _____START JKv_ 453 5, 2, 29 | 2.29 ||~ _____START JKv_5,2.29:~ sam pra ud ity etebhyaḥ 454 5, 2, 30 | avāt kuṭārac ca || PS_5,2.30 ||~ _____START JKv_ 455 5, 2, 30 | 2.30 ||~ _____START JKv_5,2.30:~ ava-śabdāt kuṭārac 456 5, 2, 31 | ṭīṭañ-nāṭaj-bhraṭacaḥ || PS_5,2.31 ||~ _____START JKv_ 457 5, 2, 31 | 2.31 ||~ _____START JKv_5,2.31:~ avāt ity eva /~namanaṃ 458 5, 2, 32 | nerbiḍajbirīsacau || PS_5,2.32 ||~ _____START JKv_ 459 5, 2, 32 | 2.32 ||~ _____START JKv_5,2.32:~nate nāsikāyāḥ ity 460 5, 2, 33 | inac piṭac cika ci ca || PS_5,2.33 ||~ _____START JKv_ 461 5, 2, 33 | 2.33 ||~ _____START JKv_5,2.33:~ neḥ ity eva, nate 462 5, 2, 34 | tyakann āsanna-ārūḍhayoḥ || PS_5,2.34 ||~ _____START JKv_ 463 5, 2, 34 | 2.34 ||~ _____START JKv_5,2.34:~ upa adhi ity etābhyāṃ 464 5, 2, 35 | karmaṇi ghaṭo 'ṭhac || PS_5,2.35 ||~ _____START JKv_ 465 5, 2, 35 | 2.35 ||~ _____START JKv_5,2.35:~ nirdeśād eva samarthavibhaktiḥ /~ 466 5, 2, 36 | tārakā-ādibhya itac || PS_5,2.36 ||~ _____START JKv_ 467 5, 2, 36 | 2.36 ||~ _____START JKv_5,2.36:~ tad iti prathamāsamarthebhyas 468 5, 2, 37 | dvayasaj-daghnañ-mātracaḥ || PS_5,2.37 ||~ _____START JKv_ 469 5, 2, 37 | 2.37 ||~ _____START JKv_5,2.37:~ tad asya ity anuvartate /~ 470 5, 2, 38 | puruṣa-hastibhyām aṇ ca || PS_5,2.38 ||~ _____START JKv_ 471 5, 2, 38 | 2.38 ||~ _____START JKv_5,2.38:~ tad asya ity eva, 472 5, 2, 39 | etebhyaḥ parimāṇe vatup || PS_5,2.39 ||~ _____START JKv_ 473 5, 2, 39 | 2.39 ||~ _____START JKv_5,2.39:~tad asya ity eva /~ 474 5, 2, 40 | idam-bhyāṃ vo ghaḥ || PS_5,2.40 ||~ _____START JKv_ 475 5, 2, 40 | 2.40 ||~ _____START JKv_5,2.40:~ kim-idam-bhyām uttarasya 476 5, 2, 41 | saṅkhyāparimāṇe ḍati ca || PS_5,2.41 ||~ _____START JKv_ 477 5, 2, 41 | 2.41 ||~ _____START JKv_5,2.41:~ saṅkhyāyāḥ parimāṇaṃ 478 5, 2, 42 | saṅkhyāyā avayave tayap || PS_5,2.42 ||~ _____START JKv_ 479 5, 2, 42 | 2.42 ||~ _____START JKv_5,2.42:~ tad asya ity eva /~ 480 5, 2, 43 | tribhyāṃ tayasya ayaj vā || PS_5,2.43 ||~ _____START JKv_ 481 5, 2, 43 | 2.43 ||~ _____START JKv_5,2.43:~ pūrveṇa vihitasya 482 5, 2, 44 | ubhād udātto nityam || PS_5,2.44 ||~ _____START JKv_ 483 5, 2, 44 | 2.44 ||~ _____START JKv_5,2.44:~ ubha-śabdāt parasya 484 5, 2, 45 | adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 ||~ _____START JKv_ 485 5, 2, 45 | 2.45 ||~ _____START JKv_5,2.45:~ tat iti prathamāsamarthāt 486 5, 2, 46 | śadanta-viṃśateś ca || PS_5,2.46 ||~ _____START JKv_ 487 5, 2, 46 | 2.46 ||~ _____START JKv_5,2.46:~ tad asminn adhikam 488 5, 2, 47 | guṇasya nimāne mayaṭ || PS_5,2.47 ||~ _____START JKv_ 489 5, 2, 47 | 2.47 ||~ _____START JKv_5,2.47:~ tad asya ity anuvartate 490 5, 2, 48 | tasya pūraṇe ḍaṭ || PS_5,2.48 ||~ _____START JKv_ 491 5, 2, 48 | 2.48 ||~ _____START JKv_5,2.48:~ tasya iti ṣaṣṭhīsamarthāt 492 5, 2, 49 | asaṅkhyā-āder maṭ || PS_5,2.49 ||~ _____START JKv_ 493 5, 2, 49 | 2.49 ||~ _____START JKv_5,2.49:~ ḍaṭ iti vartate /~ 494 5, 2, 50 | thaṭ ca chandasi || PS_5,2.50 ||~ _____START JKv_ 495 5, 2, 50 | 2.50 ||~ _____START JKv_5,2.50:~ nāntād asaṅkhyādeḥ 496 5, 2, 51 | katipaya-caturāṃ thuk || PS_5,2.51 ||~ _____START JKv_ 497 5, 2, 51 | 2.51 ||~ _____START JKv_5,2.51:~ ḍaṭ iti anuvartate,~ [# 498 5, 2, 52 | gaṇa-saṅghasya tithuk || PS_5,2.52 ||~ _____START JKv_ 499 5, 2, 52 | 2.52 ||~ _____START JKv_5,2.52:~ ḍaṭ ity eva /~bahu 500 5, 2, 53 | vator ithuk || PS_5,2.53 ||~ _____START JKv_