Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhainukam 2
dhaivatya 2
dhaivatyam 1
dhak 36
dhaka 2
dhakam 1
dhakañ 4
Frequency    [«  »]
36 anukramisyamah
36 arthayoh
36 bhute
36 dhak
36 dvandve
36 etav
36 gotra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhak

   Ps, chap., par.
1 1, 1, 45 | sūtram idam ārabhyate /~agner ḍhak (*4,2.33) -- āgneyam aṣṭā- 2 1, 3, 10 | śalātura-varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /~ 3 2, 4, 65 | ca aniñaḥ (*4,1.122) iti ḍhak /~itarebhyaḥ r̥ṣyaṇ /~atrayaḥ 4 2, 4, 80 | vena āvaḥ /~daha - na ā dhak /~āt iti ākārānta-grahanam /~ 5 4, 1, 19 | kurvādibhyo ṇye kr̥te, ḍhak ca mṇḍūkāt (*4,1.119) ity 6 4, 1, 85 | iti ṅīṣaṃ kr̥tvā strībhyo ḍhak kriyate /~liṅgaviśiṣṭa-paribhāṣā 7 4, 1, 119| maṇḍūka-śabdāt apatye ḍhak pratyayo bhavati /~cakārāt 8 4, 1, 120| strībhyo ḍhak || PS_4,1.120 ||~ _____ 9 4, 1, 120| gr̥hyante /~strībhyo 'patye ḍhak pratyayo bhavati /~sauparṇeyaḥ /~ 10 4, 1, 121| strī-pratyayāntād apatye ḍhak pratyayo bhavati /~tannāmikāṇo ' 11 4, 1, 122| prātipadikād aniñ-antād apatye ḍhak pratyayo bhavati /~ātreyaḥ /~ 12 4, 1, 123| ādibhyaḥ prātipadikebhyaḥ ḍhak pratyayo bhavati /~yathāyogam 13 4, 1, 124| ca kāṣyape 'patya-viśeṣe ḍhak pratyayo bhavati /~vaikarṇeyaḥ /~ 14 4, 1, 125| 1.125:~ bhrūśabdādaptye ḍhak pratyayo bhavati, tatsanniyogena 15 4, 1, 126| evam ādīnāṃ śabdānām apatye ḍhak pratyayo bhavati, tatsaṃniyogena 16 4, 1, 127| nipātanāt /~kulaṭāyāḥ apatye ḍhak pratyayo bhavati, tatsanniyogena 17 4, 1, 133| paitr̥ṣvaseyaḥ /~kathaṃ punar iha ḍhak pratyayaḥ ? etad eva jñāpakaṃ 18 4, 1, 142| duṣkulāḍ ḍhak || PS_4,1.142 ||~ _____ 19 4, 1, 142| duṣkula-śabdāt apatye ḍhak pratyayo bhavati /~anyatrasyām 20 4, 1, 173| dvyacaḥ (*4,2.121) iti ḍhak, sālveyaḥ /~aṇ apīṣyate, 21 4, 2, 8 | kaler ḍhak || PS_4,2.8 ||~ _____START 22 4, 2, 8 | sāma ity etasminn arthe ḍhak pratyayo bhavati /~aṇo ' 23 4, 2, 33 | agner ḍhak || PS_4,2.33 ||~ _____START 24 4, 2, 33 | JKv_4,2.33:~ agni-śabdād ḍhak pratyayo bhavati +asya 25 4, 2, 97 | nady-ādibhyo ḍhak || PS_4,2.97 ||~ _____START 26 4, 2, 97 | nadī ity evam ādibhyo ḍhak pratyayo bhavati /~nādeyam /~ 27 4, 3, 94 | yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yak ity ete pratyayā 28 4, 4, 77 | vahati ity etasminn arthe yat ḍhak ity etau pratyayau bhavataḥ /~ 29 5, 1, 127| kapi-jñātyor ḍhak || PS_5,1.127 ||~ _____ 30 5, 1, 127| kapi-jñāti-śabdābhyāṃ ḍhak prayayo bhavati bhāvakarmaṇor 31 5, 2, 2 | vrīhi-śālyor ḍhak || PS_5,2.2 ||~ _____START 32 5, 2, 2 | vrīhi-śāli-śabdābhyāṃ ḍhak pratyayo bhavati bhavane 33 6, 2, 101| mārdeyaḥ /~śubhrāditvāt ḍhak (*4,1.123) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 7, 1, 2 | eyādeśo bhavati /~strībhyo ḍhak (*4,1.130) - sauparṇeyaḥ /~ 35 7, 3, 28 | śubhrādibhyaś ca (*4,1.123) iti ḍhak pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 8, 3, 87 | ānuseyaḥ /~śubhrāditvāḍ ḍhak (*4,1.123), ḍhe lopo 'kadrvāḥ (*


IntraText® (V89) Copyright 1996-2007 EuloTech SRL