Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhutavat 1 bhutayam 1 bhutaye 2 bhute 36 bhutena 2 bhutih 2 bhuto 12 | Frequency [« »] 36 ady 36 anukramisyamah 36 arthayoh 36 bhute 36 dhak 36 dvandve 36 etav | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhute |
Ps, chap., par.
1 1, 1, 45 | sthāne-yogasya nimitta-bhūte sati sā pratipattavyā /~ 2 1, 1, 45 | prasaṅge sambandhasya nimitta-bhūte bruva iti ṣasṭhī /~ [#21]~ 3 3, 1, 134| viṣayī deśaḥ /~abhibhāvī bhūte /~abhibhāvī /~aparādhī /~ 4 3, 2, 84 | bhūte || PS_3,2.84 ||~ _____START 5 3, 2, 84 | START JKv_3,2.84:~ bhūte ity adhikāro vartamane laṭ (* 6 3, 2, 84 | yadita ūrdhvam anukramiṣyāmaḥ bhūte ity evaṃ tad veditavyam /~ 7 3, 2, 84 | adhikārāc ca dhātv-arthe bhūte iti vijñāyate /~vakṣyati - 8 3, 2, 84 | iṣṭavān agniṣṭomayājī /~bhūte iti kim ? agniṣṭomena yajate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 2, 85 | upapade ṇinipratyayo bhavati bhūte /~agniṣṭomayājī /~agniṣtomaḥ 10 3, 2, 86 | dhātoḥ ṇiniḥ pratyayo bhavati bhūte kale /~pitr̥vyaghātī /~mātulaghātī /~ 11 3, 2, 87 | dhātoḥ kvip pratyayo bhavati bhūte /~brahmahā /~brūṇahā /~vr̥trahā /~ 12 3, 2, 102| niṣṭha-sañjñakaḥ pratyayo bhūte bhavati /~kr̥tam /~kr̥tavān /~ 13 3, 2, 102| bhāvinī sañjñā vijñāyate /~sa bhūte bhavati, yasyotpannasya 14 3, 2, 104| START JKv_3,2.104:~ bhūte (*3,2.74) iti vartate /~ 15 3, 2, 104| jīryateḥ atr̥n pratyayo bhavati bhūte /~jaran, jarantau, jarantaḥ /~ 16 3, 2, 105| START JKv_3,2.105:~ bhūte ity eva /~chandasi viṣaye 17 3, 2, 110| START JKv_3,2.110:~ bhūte ity eva /~būte 'rthe vartamānād 18 3, 2, 111| START JKv_3,2.111:~ bhūte ity eva /~anadyatane iti 19 3, 2, 111| nirdeśaḥ /~avidyamānādyatane bhūte 'rthe vartamānād dhātor 20 3, 2, 120| praśna-pūrvake prativacane bhūte 'rthe laṭ prayayo bhavati /~ 21 3, 2, 121| START JKv_3,2.121:~ bhūte ity eva /~na-śabde nu-śabde 22 3, 2, 121| vibhaṣā laṭ pratyayo bhavati bhūte /~akārṣīḥ kaṭaṃ devadatta ? 23 3, 2, 187| rthe kta-pratyayo bhavati /~bhūte niṣṭhā vihitā, vartamane 24 3, 3, 2 | bhūte 'pi dr̥śyante || PS_3,3. 25 3, 3, 2 | bhūtārtham idaṃ vacanam /~bhūte kāle uṇādayaḥ pratyayā dr̥śyante /~ 26 3, 3, 131| artham /~vartamāna-samīpe bhūte bhaviṣyati ca vartamānād 27 3, 3, 140| bhūte ca || PS_3,3.140 ||~ _____ 28 3, 3, 140| bhaviṣyati vihitaḥ samprati bhūte vidhīyate /~bhūte ca kāle 29 3, 3, 140| samprati bhūte vidhīyate /~bhūte ca kāle liṅ-nimitte kriya- 30 3, 3, 141| START JKv_3,3.141:~ bhūte liṅ-nimitte lr̥ṅ kriya-atipattau 31 3, 3, 141| ūrdhvam anukramiṣyāmaḥ, tatra bhūte liṅ-nimitte kriya-atipattau 32 3, 3, 144| vr̥ṣalaṃ yājayet, yājayiṣyati /~bhūte kriyātipattau vā lr̥ṅ /~ 33 3, 3, 147| marṣayāmi /~kriya-atipattau bhūte vā lr̥ṅ /~bhaviṣyati nityam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 3, 3, 152| nivr̥ttaḥ /~itaḥ prabhr̥ṭi bhūte 'pi liṅ-nimitte kriya-atipattau 35 3, 3, 154| haniṣyati /~kriyātipattau bhūte bhaviṣyati ca nityaṃ lr̥ṅ 36 3, 4, 2 | lunīvaḥ, vayaṃ lunīmaḥ /~bhūte - lunīhi lunīhi ity eva