Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthavedasatyanam 1
arthavisese 2
arthayam 4
arthayoh 36
arthayor 4
arthayos 1
arthe 299
Frequency    [«  »]
36 adesa
36 ady
36 anukramisyamah
36 arthayoh
36 bhute
36 dhak
36 dvandve
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

arthayoh

   Ps, chap., par.
1 1, 4, 22 | JKv_1,4.22:~ dvitva-ekayor arthayoḥ dvivacana-ekavacane bhavataḥ /~ 2 3, 1, 15 | karmaṇo yathākramaṃ varticaror arthayoḥ kyaṅ pratyayo bhavati /~ 3 4, 2, 59 | dvitīyāsamarthāt adhīte veda ity etayoḥ arthayoḥ yathāvihitaṃ pratyayo bhavati /~ 4 4, 3, 68 | prātipadikebhyaḥ bhavavyākhyānayor arthayoḥ ṭhañ pratyayo bhavati /~ 5 4, 3, 69 | śabdebhyo bhavavyākhyānayoḥ arthayoḥ ṭhañ pratayo bhavati aṇo ' 6 4, 3, 70 | śabdāc ca bhavavyākhyānayor arthayoḥ ṣṭhan pratyayo bhavati /~ 7 4, 3, 71 | śabdād bhavavyākhyānayor arthayoḥ yad aṇau pratyayau bhavataḥ /~ 8 4, 3, 72 | vyākhyātavyanāmabhyo bhavavyākhyānayor arthayoḥ ṭhak pratyayo bhavati /~ 9 4, 3, 73 | prātipadikebhyo bhavavyākhyānayor arthayoḥ aṇ pratyayo bhavati /~ṭhañāder 10 4, 3, 120| vidhīyante /~prakr̥tipratyaya-arthayoḥ ṣaṣṭhy-arthamātraṃ tatsambandhimātraṃ 11 4, 3, 136| bhavati vikāra-avayavayor arthayoḥ /~yathāyogam añmayaṭor apavādaḥ /~ 12 4, 3, 137| yathāyogaṃ vikāra-avayavayor arthayoḥ /~año 'pavādaḥ /~tarku - 13 4, 3, 139| bhavati vikāra-avayavayor arthayoḥ /~aṇo 'pavādaḥ /~anudāttāder 14 4, 3, 140| bhavati vikāra-avayavayor arthayoḥ /~aṇo 'pavādaḥ /~dādhittham /~ 15 4, 3, 141| bhavati vikāra-avayavayor arthayoḥ /~pālāśam /~khādiram /~yavāsam /~ 16 4, 3, 142| bhavati vikārāvayavayor arthayoḥ /~año 'pavādaḥ /~śāmīlaṃ 17 4, 3, 149| bhavati vikārāvayavayor arthayoḥ /~tilamayam /~yavamayam /~ 18 4, 3, 150| bhavati vikārāvayavayor arthayoḥ /~bhāṣāyāṃ mayaḍuktaḥ, chandasyaprāpto 19 4, 3, 152| bhavati vikārāvayavayor arthayoḥ /~mayaḍādīnām apavādaḥ /~ 20 4, 3, 154| bhavati vikārāvayavayor arthayoḥ /~aṇādinām apavādaḥ /~anudāttādeḥ 21 4, 3, 155| tad iti vikārāvayavayor arthayoḥ pratyavamarśaḥ /~ñid yo 22 4, 3, 158| bhavati vikārāvayavayor arthayoḥ /~aumakam, aumam /~aurṇakam 23 4, 3, 159| bhavati vikārāvayavayor arthayoḥ /~prāṇyaño 'pavādaḥ /~aiṇeyam 24 4, 3, 160| bhavati vikārāvayavayor arthayoḥ /~gavyam /~payasyam /~sarvatra 25 4, 3, 161| bhavati vikārāvayavayor arthayoḥ /~oraño 'pavādaḥ /~dravyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 5, 1, 98 | dīyate, kāryam ity etayor arthayoḥ pratyekam abhisambadhaḥ, 27 5, 1, 126| pratyayo bhavati bhāvakarmaṇor arthayoḥ /~sakhyuḥ bhāvaḥ karma 28 5, 1, 127| prayayo bhavati bhāvakarmaṇor arthayoḥ /~kaper bhāvaḥ karma 29 5, 1, 127| jñāteyam /~yathāsaṅkhyam arthayoḥ sarvatra+eva atra prakaraṇe 30 5, 1, 128| pratyayo bhavati bhāvakarmaṇor arthayoḥ /~senāpateḥ bhāvaḥ karma 31 5, 1, 129| pratyayo bhavati bhāvakramaṇor arthayoḥ /~aśvasya bhāvaḥ karma 32 5, 1, 130| pratyayo bhavati bhāvakarmaṇor arthayoḥ /~dvihāyanasya bhāvaḥ karma 33 5, 1, 134| pratyekaṃ bhāvakarmaṇor arthayoḥ ślāghādiṣu viṣayabhūteṣu /~ 34 5, 2, 24 | yathāsaṅkhyaṃ pāka-mūlayor arthayoḥ kuṇap jāhac ity etau pratyayau 35 6, 4, 168| taddhite abhāvakarmaṇor arthayoḥ an prakr̥tyā bhavati /~sāmasu 36 7, 2, 22 | kr̥cchra gahana ity etayor arthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL