Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ader 21 aderlopo 1 ades 7 adesa 36 adesabhidhane 2 adesad 1 adesadir 1 | Frequency [« »] 36 124 36 129 36 137 36 adesa 36 ady 36 anukramisyamah 36 arthayoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adesa |
Ps, chap., par.
1 Ref | icchanty ācāryāḥ /~nuḍvidhi-la-ādeśa-vināmeṣu r̥kāre pratividhātavyam /~ 2 1, 1, 45 | yaṇaḥ yo vākya-arthaḥ sthāny-ādeśa-sambandha-lakṣaṇaḥ sa samprasāraṇa- 3 1, 1, 45 | ubhayatra api bhavati /~ādeśa-grahaṇaṃ kim ? ānumānikasya 4 1, 1, 45 | vidhau iti kim ? dyupathitad-ādeśā na sthānivad bhavanti /~ 5 1, 1, 45 | tena kr̥te dvirvacane punar ādeśa rūpam eva avatiṣṭhate /~ 6 1, 4, 99 | 1,4.99:~ laḥ iti ṣaṣṭhī ādeśa-apekṣā /~la-ādeśāḥ parasmaipada- 7 2, 4, 32 | sya prabhūtaṃ svam /~aś-ādeśa-vacanaṃ sākacka-artham /~ 8 2, 4, 50 | vibhāṣā gāṅ-ādeśo bhavati /~ādeśa-pakṣe gāṅ kuṭādibhyo 'ñṇin 9 2, 4, 54 | ākhyāsyate /~kśādir apy ayam ādeśa iṣyate /~ākśātā /~ākśātum /~ 10 2, 4, 85 | yathākramam ḍā rau ras ity ete ādeśā bhavanti /~kartā, kartārau, 11 3, 1, 83 | śnaḥ iti sthāni-nirdeśaḥ ādeśa-sampratyaya-arthaḥ /~itarathā 12 3, 2, 108| vā kvasur ādeśo bhavati /~ādeśa-vidhānād eva liḍ api tadviṣayo ' 13 3, 4, 78 | 3,4.78:~ lasya tib-ādya ādeśā bhavanti /~tip-sip-mipāṃ 14 3, 4, 82 | tibādīnāṃ ṇalādayo nava ādeśā bhavanti /~lakāraḥ svarārthaḥ /~ 15 3, 4, 83 | ṇalādayo nava vikalpena ādeśā bhavanti /~veda, vidatuḥ, 16 3, 4, 84 | adibhūtānāṃ pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena 17 3, 4, 101| yathāsaṅkhyaṃ tām-ādayaḥ adeśā bhavanti /~apacatām /~apacatam /~ 18 3, 4, 106| 1,3.4) iti ? na+eva ayam ādeśa-avayavas takāraḥ, kiṃ tarhi, 19 4, 1, 78 | bhavati /~nirdiṣyamānasya ādeśā bhavanti ity aṇiñor eva 20 4, 1, 115| bhādramāturaḥ /~ukāra-adeśa-arthaṃ vacanaṃ, pratyayaḥ 21 4, 1, 126| ādeśaḥ /~strīpratyaya-antānām ādeśa-arthaṃ grahaṇaṃ, pratyayasya 22 4, 1, 127| vā inaṅ ādeśo bhavati /~ādeśa-arthaṃ vacanaṃ, pratyayaś 23 4, 3, 96 | acittād adeśa-kālāṭ ṭhak || PS_4,3.96 ||~ _____ 24 4, 4, 71 | adhyāyiny adeśa-kālāt || PS_4,4.71 ||~ _____ 25 4, 4, 71 | ity eva /~saptamīsamarthād adeśa-vācinaḥ paratipadikād akāla- 26 5, 3, 39 | yathāsaṅkhyaṃ pur adḥ av ity ete ādeśā bhavanti /~asi ity avibhaktiko 27 5, 3, 40 | purvādīnāṃ yathāsaṅkhyaṃ purādaya ādeśā bhavanti /~idam eva ādeśavidhānaṃ 28 6, 1, 13 | samprasāraṇaṃ, nirdiśyamānasya ādeśā bhavanti iti /~samprasāraṇam 29 6, 1, 64 | kaṣati /~laṣati /~kr̥ṣati /~ādeśa pratyayayoḥ (*8,3.59) ity 30 6, 4, 157| vr̥nda ity ete yathāsaṅkhyam ādeśā bhavanti iṣṭhemeyassu parataḥ /~ 31 7, 1, 2 | bahulam iti bahulavacanād ādeśā na bhavanti /~r̥ter īyaṅ (* 32 7, 1, 45 | tanap tana thana ity ete ādeśā bhavanti /~tap - śr̥ṇota 33 7, 2, 98 | pi pratyayottarpadayor ādeśā na bhavanti /~tvaṃ pradhānam 34 7, 2, 107| tyadādīnām akr̥tasandhīnām ādeśā vaktavyāḥ /~paramāham /~ 35 7, 3, 78 | r̥ccha dhau śīya sīda ity ete ādeśā bhavanti śiti parataḥ /~ 36 8, 2, 39 | JKv_8,2.39:~ jhalāṃ jaśaḥ ādeśā bhavanti padasyānte vartamānānām /~