Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
134 33
135 33
136 35
137 36
138 29
139 34
14 86
Frequency    [«  »]
36 121
36 124
36 129
36 137
36 adesa
36 ady
36 anukramisyamah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

137

   Ps, chap., par.
1 2, 2, 27 | anyeṣām api dr̥śyate (*6,3.137) iti pūrvapadasya dīrghatvam /~ 2 2, 3, 17 | 137]~ 3 3, 1, 137| dheṭ-dr̥śaḥ śaḥ || PS_3,1.137 ||~ _____START JKv_3,1. 4 3, 1, 137| START JKv_3,1.137:~ pādibhyo dhātubhyaḥ upasarge 5 3, 2, 63 | anyeṣām api dr̥śyate (*6,3.137) iti dīrghatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 3, 2, 76 | anyeṣam api dr̥śyate (*6,3.137) iti dīrghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 2, 137| ṇeś chandasi || PS_3,2.137 ||~ _____START JKv_3,2. 8 3, 2, 137| START JKv_3,2.137:~ ṇyantād dhātoḥ chandasi 9 3, 3, 137| anahorātrāṇām || PS_3,3.137 ||~ _____START JKv_3,3. 10 3, 3, 137| START JKv_3,3.137:~ bhaviṣyati maryādā-vacane ' 11 4, 1, 137| rāja-śvaśurād yat || PS_4,1.137 ||~ _____START JKv_4,1. 12 4, 1, 137| START JKv_4,1.137:~ rājan-śvaśura-śabdābhyām 13 4, 2, 137| uttarapadāc chaḥ || PS_4,2.137 ||~ _____START JKv_4,2. 14 4, 2, 137| START JKv_4,2.137:~ deśe ity eva /~garta-uttarapadāt 15 4, 3, 137| ka-upādhāc ca || PS_4,3.137 ||~ _____START JKv_4,3. 16 4, 3, 137| START JKv_4,3.137:~ ka-kāra-upadhāt prātipadikād 17 4, 4, 137| somam arhati yaḥ || PS_4,4.137 ||~ _____START JKv_4,4. 18 4, 4, 137| START JKv_4,4.137:~ nirdeśād eva samarthavibhaktiḥ /~ 19 5, 2, 137| sañjñāyāṃ man-mābhyām || PS_5,2.137 ||~ _____START JKv_5,2. 20 5, 2, 137| START JKv_5,2.137:~ mannantāt prātipadikān 21 5, 4, 137| upamānāc ca || PS_5,4.137 ||~ _____START JKv_5,4. 22 5, 4, 137| START JKv_5,4.137:~ upamānāt paro yo gandhaśabdaḥ 23 6, 1, 13 | tatra upamānāc ca (*5,4.137) iti gandhasya+idantādeśaḥ /~ 24 6, 1, 135| samparyupebhyaḥ karotaubhūṣaṇe (*6,1.137) /~saṃskartā /~saṃskartum /~ 25 6, 1, 137| karotau bhūṣaṇe || PS_6,1.137 ||~ _____START JKv_6,1. 26 6, 1, 137| START JKv_6,1.137:~ sam pari upa ity etebhyaḥ 27 6, 2, 64 | prakr̥tyā bhagālam (*6,2.137) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 6, 2, 137| prakr̥tyā bhagālam || PS_6,2.137 ||~ _____START JKv_6,2. 29 6, 2, 137| START JKv_6,2.137:~ bhagālavācyuttarapadaṃ 30 6, 3, 137| anyeṣām api dr̥śyate || PS_6,3.137 ||~ _____START JKv_6,3. 31 6, 3, 137| START JKv_6,3.137:~ anyeṣām api dīrgho dr̥śyate, 32 6, 3, 139| 136), upamānāc ca (*5,4.137) iti ikāraḥ samāsāntaḥ /~ 33 6, 4, 16 | anyeṣām api dr̥śyate (*6,3.137) ity anena bhavati /~atha 34 6, 4, 137| saṃyogād va-m-antāt || PS_6,4.137 ||~ _____START JKv_6,4. 35 6, 4, 137| START JKv_6,4.137:~ vakāra-makārāntāt saṃyogād 36 7, 2, 99 | atra caturaḥ śasi (*6,1.137) ity eṣa svaro bhūt /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL