Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 119 35 12 87 120 32 121 36 122 32 123 41 124 36 | Frequency [« »] 37 vartamanad 37 vrrddhih 37 yasmin 36 121 36 124 36 129 36 137 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 121 |
Ps, chap., par.
1 2, 2, 8 | 121]~ 2 3, 1, 121| yugyaṃ ca patre || PS_3,1.121 ||~ _____START JKv_3,1. 3 3, 1, 121| START JKv_3,1.121:~ yugyam iti nipātyate patraṃ 4 3, 2, 121| na-nvor vibhāṣā || PS_3,2.121 ||~ _____START JKv_3,2. 5 3, 2, 121| START JKv_3,2.121:~ bhūte ity eva /~na-śabde 6 3, 2, 124| anuvartayanti na-nvor vibhāṣā (*3,2.121) iti /~sā ca vyavasthitā /~ 7 3, 3, 119| eva arthe /~halaś ca (*3,3.121) /~iti ghañaṃ vakṣyati, 8 3, 3, 121| halaś ca || PS_3,3.121 ||~ _____START JKv_3,3. 9 3, 3, 121| START JKv_3,3.121:~ puṃsi saññāyām, karaṇa- 10 3, 3, 123| nanu ca halaś ca (*3,3.121) /~iti siddha eva ghañ ? 11 4, 1, 121| dvyacaḥ || PS_4,1.121 ||~ _____START JKv_4,1. 12 4, 1, 121| START JKv_4,1.121:~strībhyaḥ ity eva /~dvyacaḥ 13 4, 1, 173| tasyā apatyaṃ, dvyacaḥ (*4,2.121) iti ḍhak, sālveyaḥ /~aṇ 14 4, 2, 121| ya-upadhād vuñ || PS_4,2.121 ||~ _____START JKv_4,2. 15 4, 2, 121| START JKv_4,2.121:~ vr̥ddhāt iti vartate, 16 4, 3, 121| rathādyat || PS_4,3.121 ||~ _____START JKv_4,3. 17 4, 3, 121| START JKv_4,3.121:~ ratha-śabdāt yat pratyayo 18 4, 4, 121| yātūnāṃ hananī || PS_4,4.121 ||~ _____START JKv_4,4. 19 4, 4, 121| START JKv_4,4.121:~ nirdeśād eva samarthavibhaktiḥ /~ 20 5, 1, 121| rasa-lasebhyaḥ || PS_5,1.121 ||~ _____START JKv_5,1. 21 5, 1, 121| START JKv_5,1.121:~ ita uttare ye bhāva. pratyayāḥ, 22 5, 2, 121| medhā-srajo viniḥ || PS_5,2.121 ||~ _____START JKv_5,2. 23 5, 2, 121| START JKv_5,2.121:~ asantāt prātipadikāt, 24 5, 4, 121| sakthyor anyārasyām || PS_5,4.121 ||~ _____START JKv_5,4. 25 5, 4, 121| START JKv_5,4.121:~ nañ dus su ity etebhyaḥ 26 6, 1, 121| avapathāsi ca || PS_6,1.121 ||~ _____START JKv_6,1. 27 6, 1, 121| START JKv_6,1.121:~ yajuṣi ity eva /~anudātte 28 6, 1, 160| karaṇo /~halaś ca (*3,3.121) iti ghañantā ete karaṇo ' 29 6, 2, 121| samam avyayībhāve || PS_6,2.121 ||~ _____START JKv_6,2. 30 6, 2, 121| START JKv_6,2.121:~ kūla tīra tūla mūla śālā 31 6, 3, 121| iko vahe 'pīloḥ || PS_6,3.121 ||~ _____START JKv_6,3. 32 6, 3, 121| START JKv_6,3.121:~ igantasya pūrvapadasya 33 6, 4, 121| thali ca seti || PS_6,4.121 ||~ _____START JKv_6,4. 34 6, 4, 121| START JKv_6,4.121:~ thali ca seṭi parato ' 35 7, 2, 25 | nañpūrvāt tatpuruṣāt (*5,1.121) ity uttarasya bhāvapratyayasya 36 7, 3, 61 | bhujaḥ pāṇiḥ /~halaś ca (*3,3.121) iti ghañ /~tatra kutvābhāvo