Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yamyamiti 2 yamyamyate 3 yan 55 yañ 35 yana 2 yanaci 3 yañadau 2 | Frequency [« »] 35 udaharanam 35 upa 35 upapadesu 35 yañ 34 128 34 130 34 133 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yañ |
Ps, chap., par.
1 1, 1, 45 | gargāḥ /~mr̥ṣṭaḥ /~juhutaḥ /~yañ-śapor lumatā luptayor aṅgasya 2 2, 4, 60 | pānnāgārer apatyaṃ yuvā /~yañ-iñoś ca (*4,1.101) iti phak, 3 2, 4, 64 | yañ-añoś ca || PS_2,4.64 ||~ _____ 4 2, 4, 64 | ity eva, dvīpādanusamudraṃ yañ (*4,3.10) -- dvaipyāḥ /~ 5 2, 4, 67 | tato 'ño gotrapratyayasya yañ-añoś ca (*2,4.64) iti luk 6 2, 4, 68 | agniveśaśabdāt gargādibhyo yañ (*4,1.105), dāserakaśabdāt 7 2, 4, 70 | kuṇḍinī-śabdād gargāditvād yañ /~tayoḥ gotre 'lug-aci (* 8 4, 1, 16 | bhūt, dvīpād anusamudraṃ yañ (*4,3.10) dvaipyā /~yoga- 9 4, 1, 74 | ṣāc ca yañaḥ /~ṣāt paro yo yañ tadantāc cāp vaktavyaḥ /~ 10 4, 1, 93 | gotrāpatye garga-śabdād yañ eva bhavati iti pratyayo 11 4, 1, 101| yañ-iñoś ca || PS_4,1.101 ||~ _____ 12 4, 1, 101| plākṣāyaṇaḥ /~dvīpād anusamudraṃ yañ (*4,3.10), sutaṅ-gamādibhya 13 4, 1, 105| garga-ādibhyo yañ || PS_4,1.105 ||~ _____ 14 4, 1, 105| gargādibhyo gotrāpatye yañ pratyayo bhavati /~gārgyaḥ /~ 15 4, 1, 106| babhru-śabdāc ca gotrāpatye yañ pratyayo bhavati yathāsaṅkhyam 16 4, 1, 107| āṅgirase 'patya-viśeṣe gotre yañ pratyayo bhavati /~kāpyaḥ /~ 17 4, 1, 108| āṅgirase 'patyaviśeṣe gotre yañ pratyayo bhavati /~vātaṇḍyaḥ /~ 18 4, 1, 150| maimatāyanaḥ /~phāṇṭāhr̥teḥ yañ-iñoś ca (*4,1.101) iti phak /~ 19 4, 2, 40 | kedārād yañ ca || PS_4,2.40 ||~ _____ 20 4, 2, 40 | JKv_4,2.40:~kedāra-śabdād yañ pratyayo bhavati, ca-kārād 21 4, 2, 48 | keśa-aśvābhyāṃ yañ-chāv anyatarasyām || PS_ 22 4, 2, 48 | etyābhyāṃ yathāsaṅkhyaṃ yañ cha ity etau pratyayau bhavato ' 23 4, 3, 10 | dvīpād anusamudraṃ yañ || PS_4,3.10 ||~ _____START 24 4, 3, 10 | samīpe yo dvīpaḥ, tasmād yañ pratyayo bhavati śaiṣikaḥ /~ 25 4, 3, 80 | saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ (*4,3.127) iti /~ 26 4, 3, 127| saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ || PS_4,3.127 ||~ _____ 27 4, 3, 155| 159), kaṃsīya-paraśavyayor yañ-añau luk ca (*4,3.168) ity 28 4, 3, 168| kaṃsīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 ||~ _____ 29 4, 3, 168| śabdābhyāṃ yathāsaṅkhyaṃ yañ-añau pratyayau bhavataḥ 30 5, 3, 118| chamīvad-ūrṇāvac-charumad-aṇo yañ || PS_5,3.118 ||~ _____ 31 5, 3, 118| prātipadikebhyaḥ svārthe yañ pratyayo bhavati /~abhijito ' 32 5, 3, 118| patyam ity aṇ, tadantād yañ /~ [#557]~ ābhijityaḥ, ābhijityau, 33 6, 1, 197| udātto bhavati /~gargādibhyo yañ - gārgyaḥ /~vātsyaḥ /~vāsudeva- 34 6, 2, 34 | bhavāḥ iti dvīpād anusamudraṃ yañ (*4,3.10) /~haimer apatyaṃ 35 6, 4, 174| saṅgha-aṅka-lakṣaṇeṣv añ. yañ-iñām aṇ (*4,3.127) iti aṇ