Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upapadayor 4
upapade 181
upapadena 3
upapadesu 35
upapadukam 1
upapadyante 1
upapadyate 2
Frequency    [«  »]
35 sasthyarthe
35 udaharanam
35 upa
35 upapadesu
35 yañ
34 128
34 130
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upapadesu

   Ps, chap., par.
1 3, 2, 17 | bhikṣā senā ādāya ity eteṣu upapadeṣu careḥ dhatoḥ ṭapratyayo 2 3, 2, 18 | puras agratas agre ity eteṣu upapadeṣu sarteḥ dhātoḥ ṭapratyayo 3 3, 2, 21 | sambandhaḥ /~divā-ādiṣu upapadeṣu karoter dhātoḥ ṭapratyayo 4 3, 2, 23 | START JKv_3,2.23:~ śabdādiṣu upapadeṣu karoteḥ ṭapratyayo na bhavati /~ 5 3, 2, 42 | karīra ity eteṣu karmasu upapadeṣu kaṣeḥ dhātoḥ khac pratyayo 6 3, 2, 43 | bhaya ity eteṣu karmasu upapadeṣu kar̥ñaḥ khac pratyayo bhavati /~ 7 3, 2, 44 | madra ity eteṣu karmasu upapadeṣu karoteḥ aṇ pratyayo bhavati, 8 3, 2, 48 | ananta ity eteṣu karmasu upapadeṣu gameḥ ḍapratyayo bhavati /~ 9 3, 2, 56 | 2.56:~ āḍhyādiṣu karmasu upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ 10 3, 2, 57 | 57:~ āḍhyādisu subanteṣu upapadeṣu cvyartheṣu acvyanteṣu bhavater 11 3, 2, 60 | START JKv_3,2.60:~ tyadādiṣu upapadeṣu dr̥śer dhātor anālocane ' 12 3, 2, 65 | purīṣa purīṣya ity eteṣu upapadeṣu chandasi viṣaye vaher dhātoḥ 13 3, 2, 87 | vartate /~brahmādiṣu karmasu upapadeṣu hanter dhātoḥ kvip pratyayo 14 3, 2, 89 | bhavati /~svādiṣu karmasu upapadeṣu karoter dhātoḥ kvip pratyayo 15 3, 2, 101| JKv_3,2.101:~ anyeṣv api upapadeṣu kārakeṣu janeḥ ḍaḥ pratyayo 16 3, 3, 63 | sam upa ni vi ity eteṣu upapadeṣu anupasarge 'pi yamer 17 3, 3, 72 | ni abhi upa vi ity eteṣu upapadeṣu hvayateḥ dhātoḥ samprasāraṇam 18 3, 3, 82 | ayas vi dru ity eteṣu upapadeṣu hanteḥ dhātoḥ karaṇe kārake 19 3, 3, 126| īṣat dus su ity eteṣu upapadeṣu kr̥cchrākr̥cchra-artheṣu 20 3, 3, 128| kr̥cchrākr̥cchra-artheṣu īṣadādiṣu upapadeṣu ākārāntebhyo dhatubhyaḥ 21 3, 3, 129| kr̥cchrākr̥cchra-artheṣu upapadeṣu gaty-arthebhyo dhātubhyaḥ 22 3, 3, 146| vidyatayaḥ /~kiṃkila-asty-artheṣu upapadeṣu anavaklr̥pty-amarṣayoḥ dhātoḥ 23 3, 3, 157| 157:~ icchārtheṣu dhatuṣu upapadeṣu dhatoḥ liṅ-loṭau pratyayau 24 3, 3, 158| dhātuṣu samāna-kartr̥keṣu upapadeṣu dhātoḥ tumun pratyayo bhavati /~ 25 3, 3, 159| samānakartr̥keṣu dhātuṣu upapadeṣu dhātoḥ liṅ pratyayo bhavati /~ 26 3, 3, 167| START JKv_3,3.167:~ kālādiṣu upapadesu dhātoḥ tumun pratyayo bhavati /~ 27 3, 4, 24 | prathama pūrva ity eteṣu upapadeṣu samānakartr̥kayoḥ pūrvakāle 28 3, 4, 26 | grahaṇam /~svādvartheṣu upapadeṣu kr̥ño ṇamul pratyayo bhavati /~ 29 3, 4, 27 | kr̥ñaḥ ity eva /~anyathādiṣu upapadesu kr̥ño ṇamul pratyayo bhavati, 30 3, 4, 33 | dhātoḥ cel-artheṣu karmasu upapadeṣu ṇamul pratyayo bhavati, 31 3, 4, 35 | śuṣkādiṣu karmavāciṣu upapadeṣu piṣer dhātoḥ ṇamul pratyayo 32 3, 4, 36 | ity eteṣu śabdeṣu karmasu upapadeṣu yathāsaṅkhyaṃ han kr̥ñ graha 33 3, 4, 57 | dvitīyānteṣu kāla-vāciṣu upapadeṣu ṇamul pratyayo bhavati /~ 34 3, 4, 65 | JKv_3,4.65:~ śaka-ādiṣu upapadeṣu asty-artheṣu dhātumātrāt 35 3, 4, 66 | paryāpti-vacaneṣu alamartheṣu upapadeṣu dhātostumun pratyao bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL