Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uño 3 unspecified 1 up 2 upa 35 upabahavah 1 upabahu 1 upabhavah 1 | Frequency [« »] 35 sañjñam 35 sasthyarthe 35 udaharanam 35 upa 35 upapadesu 35 yañ 34 128 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upa |
Ps, chap., par.
1 1, 1, 45 | rai-atiri /~nau-atinu /~go-upa gu /~ecaḥ iti kim ? atikhaṭvaḥ /~ 2 1, 3, 30 | ni-sam-upa-vibhyo hvaḥ || PS_1,3.30 ||~ _____ 3 1, 3, 30 | pratipattavyam /~ni sam upa vi ity evaṃ pūrvāt hvayater 4 1, 3, 39 | upa-parābhyām || PS_1,3.39 ||~ _____ 5 1, 3, 39 | niyama-artham /~sopasargād upa-parā-pūrvād eva, na anya- 6 1, 3, 64 | abhiprāyārtho 'yam-ārambhaḥ /~pra upa ity evaṃ pūrvāt yujer ayajña- 7 1, 4, 48 | upa-anv-adhy-āṅ-vasaḥ || PS_ 8 1, 4, 48 | START JKv_1,4.48:~ upa anu adhi ā ity evaṃ pūrvasya 9 1, 4, 87 | START JKv_1,4.87:~ upa-śabdaḥ adhike hīne ca dyotye 10 1, 4, 87 | karmapravacanīya-sañjño bhavati /~upa khāryaṃ droṇaḥ /~upa niṣke 11 1, 4, 87 | bhavati /~upa khāryaṃ droṇaḥ /~upa niṣke kārṣāpaṇam /~hīne - 12 1, 4, 87 | niṣke kārṣāpaṇam /~hīne - upa śākaṭāyanaṃ vaiyākaraṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 3, 9 | saptamī vibhaktir bhavati /~upa khāryaṃ droṇaḥ /~upa niṣke 14 2, 3, 9 | bhavati /~upa khāryaṃ droṇaḥ /~upa niṣke kārṣāpaṇam /~yasya 15 3, 3, 39 | START JKv_3,3.39:~ vi upa ity etayoḥ upapadayoḥ śeter 16 3, 3, 63 | yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 ||~ _____ 17 3, 3, 63 | anupasarge vā iti vartate /~sam upa ni vi ity eteṣu upapadeṣu 18 3, 3, 72 | samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_3,3.72 ||~ _____ 19 3, 3, 72 | START JKv_3,3.72:~ ni abhi upa vi ity eteṣu upapadeṣu hvayateḥ 20 3, 3, 85 | START JKv_3,3.85:~ upa-pūrvāt hanteḥ ap pratyayaḥ 21 3, 4, 117| liṅ ubhayathā bhavati /~upa stheyāma śaraṇā vr̥hantā /~ 22 5, 2, 34 | upa-adhibhyāṃ tyakann āsanna- 23 5, 2, 34 | START JKv_5,2.34:~ upa adhi ity etābhyāṃ yathāsaṅkhyam 24 6, 1, 89 | vā /~tena+iha na bhavati, upa ā itaḥ upetaḥ iti /~eci 25 6, 1, 89 | upetaḥ iti /~eci iteva, upa itaḥ upetaḥ /~akṣādūhinyāṃ 26 6, 1, 91 | gatyupasargasañjñakāḥ iti /~r̥ti iti kim ? upa itaḥ upetaḥ /~taparakaraṇam 27 6, 1, 91 | upetaḥ /~taparakaraṇam kim ? upa r̥karīyati uparkārīyati /~ 28 6, 1, 137| START JKv_6,1.137:~ sam pari upa ity etebhyaḥ bhuṣaṇārthe 29 6, 2, 33 | pari-praty-upa-apā varjyamāna-ahorātra- 30 6, 2, 33 | JKv_6,2.33:~ pari prati upa apa ity ete pūrvapadabhūtā 31 6, 2, 33 | pratipūrvarātram /~pratyapararātram /~upa - upapūrvāhṇam /~upāparāhṇam /~ 32 6, 2, 182| avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna-ahorātra- 33 6, 2, 186| tatra api hi pari-praty-upa-apā varjyamāna. ahorātra- 34 8, 1, 6 | pra-sam-upa-udaḥ pādapūraṇe || PS_8, 35 8, 1, 6 | START JKv_8,1.6:~ pra sam upa ut ity etaṣāṃ pādapūraṇe