Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sasthyanto 1 sasthyapisyate 1 sasthyarthavyavastha 1 sasthyarthe 35 sasthyartho 1 sasthyau 1 sasthyekavacane 1 | Frequency [« »] 35 praptam 35 pratipadikad 35 sañjñam 35 sasthyarthe 35 udaharanam 35 upa 35 upapadesu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sasthyarthe |
Ps, chap., par.
1 2, 3, 62 | rātryai /~himavate hastī /~ṣaṣṭhyarthe caturthī vaktavyā /~yā kharveṇa 2 4, 2, 24 | prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, 3 4, 2, 56 | prathamāsamarthebhyaḥ asya iti ṣaṣṭhyarthe saṅgrāme 'bhidheye yathāvihitaṃ 4 4, 3, 91 | samarthād abhijanād asya+iti ṣaṣṭhyarthe chanḥ pratyayo bhavati /~ 5 4, 4, 51 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yattatprathamāsamarthaṃ 6 4, 4, 55 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yattat 7 4, 4, 57 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yattat 8 4, 4, 60 | etebhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat 9 4, 4, 63 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yat 10 4, 4, 65 | prathamāsamarthādasya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat 11 4, 4, 65 | bhavitavyaṃ, tatra kathaṃ ṣaṣṭhyarthe pratyayo vidhīyate ? evaṃ 12 4, 4, 88 | ity evam upādhikādasya+iti ṣaṣṭhyarthe yat pratyayo bhavati /~mūlam 13 4, 4, 125| prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo bhavati, yat 14 4, 4, 128| prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe ca yatpratyayo 15 5, 1, 16 | viśeṣaḥ /~prathamāsamarthāt ṣaṣṭhyarthe saptamyarthe ca yathāvihitaṃ 16 5, 1, 56 | prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati 17 5, 1, 57 | prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati 18 5, 1, 58 | prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati /~ 19 5, 1, 94 | kālavācinaḥ prātipadikād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, brahmacaryaṃ 20 5, 1, 94 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat 21 5, 1, 104| prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat 22 5, 1, 105| prathamāsamarthāt asya iti ṣaṣṭhyarthe aṇ pratyayo bhavati tad 23 5, 1, 108| prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati /~ 24 5, 1, 109| prathamasamarthāt asya iti ṣaṣthyarthe ṭhañ prayayo bhavati, yat 25 5, 2, 36 | ādibhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe itac pratyayo bhavati /~ 26 5, 2, 37 | prathamāsamarthād asya iti ṣaṣṭhyarthe dvayasac daghnac mātrac 27 5, 2, 38 | pramāṇopādhikābhyām asya iti ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād 28 5, 2, 39 | parimāṇopādhikebhyaḥ asya iti ṣaṣṭhyarthe vatup pratyayo bhavati /~ 29 5, 2, 41 | prathamāsamarthād asya iti ṣaṣṭhyarthe ḍatiḥ pratyayo bhavati, 30 5, 2, 42 | avayave vartamānāyāḥ asya iti ṣaṣṭhyarthe tayap pratyayo bhavati /~ 31 5, 2, 47 | saṅkhyāvācinaḥ prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat 32 5, 2, 78 | prathamāsamarthāt eṣām iti ṣaṣṭhyarthe kan pratyayo bhavati, yat 33 5, 2, 79 | prathamāsamarthād asya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat 34 5, 2, 94 | prathamāsamarthād asya+iti ṣaṣṭhyārthe 'sminn iti saptamyarthe 35 6, 1, 23 | tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe bahuvrīhiḥ ? praḥ pūrvo