Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sañjñakebhyo 2 sañjñakena 1 sañjñaloh 2 sañjñam 35 sañjñanagaram 1 sañjñanam 1 sañjñani 12 | Frequency [« »] 35 prak 35 praptam 35 pratipadikad 35 sañjñam 35 sasthyarthe 35 udaharanam 35 upa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sañjñam |
Ps, chap., par.
1 1, 1, 11 | dvivacanaṃ śabda-rūpaṃ pragrhya-sañjñaṃ bhavati /~agnī iti /~vāyu 2 1, 1, 13 | śe ity etat pragr̥hya-sañjñaṃ bhavati /~kim-idaṃ śe iti ? 3 1, 1, 19 | arthe vartamānaṃ pragr̥hya-sañjñaṃ bhavati /~adhyasyāṃ māmakī 4 1, 1, 35 | rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ bhavati , na cej jñātidhanayoḥ 5 1, 1, 36 | rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ bhavati bahiryoge upasaṃvyāne 6 1, 1, 37 | paṭhyante /~vat-vadantam avyaya-sañjñaṃ bhavati /~brāhmaṇavat /~ 7 1, 1, 39 | antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~svāduṅ-kāraṃ bhuṅkte /~ 8 1, 1, 40 | antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~kr̥tvā /~hr̥tvā /~ 9 1, 1, 45 | prasaktasya adarśanaṃ lopa-sañjñaṃ bhavati /~godhāyā ḍhrak (* 10 1, 1, 45 | bhāvitaṃ pratyaya-adarśanaṃ luk-sañjñam bhavati, ślu-sañjñā-bhāvitaṃ 11 1, 1, 45 | ślu-sañjñā-bhāvitaṃ ślu-sañjñaṃ bhavati, lup-sañjñā bhāvitaṃ 12 1, 1, 45 | lup-sañjñā bhāvitaṃ lup-sañjñaṃ bhavati /~tena sañjñānāṃ 13 1, 1, 45 | c tad-ādi śabda-rūpaṃ ṭi-sañjñaṃ bhavati /~agnicit-icchabdaḥ /~ 14 1, 1, 45 | na bāhyo 'rthaḥ, śabda-sañjñāṃ varjayitvā /~śabdena artha- 15 1, 2, 42 | tatpuruṣaḥ iti samāsa-viśeṣasya sañjñāṃ vakṣyati /~sa tatpuruṣaḥ 16 1, 2, 43 | samāsa-śāstre tadupasarjana-sañjñaṃ bhavati /~samāse iti samāsa- 17 1, 2, 44 | vibhaktyā yujyate tad-upasarjana-sañjñaṃ bhavati apūrva-nipāte, pūrva- 18 1, 2, 45 | chabda-rūpaṃ prātipadika-sañjñaṃ bhavati dhātu-pratyayau 19 1, 3, 1 | sañjñā /~te ca kriyāvacanānāṃ sañjñāṃ kr̥tavantaḥ /~tad iha api 20 1, 4, 33 | tat kārakaṃ sampradānā-sañjñam bhavati /~devadattāya rocate 21 1, 4, 34 | tat kārakaṃ sampradāna-sañjñaṃ bhavati /~jñīpsyamānaḥ jñapayitum 22 1, 4, 36 | tat kārakaṃ sampradāna-sañjñam bhavati /~īpsitaḥ ity abhipretaḥ 23 1, 4, 39 | īkṣeś ca kārakam sampradāna-sañjñaṃ bhavati /~kīdr̥śam ? yasya 24 1, 4, 40 | śr̥ṇoteḥ kārakam sampradāna-sañjñaṃ bhavati /~kīdr̥śam ? pūrvasya 25 1, 4, 41 | kartr̥-bhūtaṃ saṃpradāna-sañjñaṃ bhavati /~hotre 'nugr̥ṇāti /~ 26 1, 4, 44 | anyatarasyāṃ sampradāna-sañjñaṃ bhavati /~parikrayaṇam niyatakālaṃ 27 1, 4, 46 | ādhāro yaḥ, tat kārakaṃ karma-sañjñaṃ bhavati /~grāmam adhiśete /~ 28 1, 4, 47 | ādhāro yaḥ, tat kārakam karma-sañjñaṃ bhavati /~grāmam abhiniviśate /~ 29 1, 4, 55 | rthaḥ, tat-kārakaṃ hetu-sañjñaṃ bhavati /~cakārāt kartr̥- 30 1, 4, 55 | bhavati /~cakārāt kartr̥-sañjñaṃ ca /~sañjñāsamāveśa-arthaś- 31 1, 4, 62 | anitiparaṃ kriyā-yoge gati-sañjñam bhavati /~khāṭkr̥tya /~khāṭkr̥tam /~ 32 2, 3, 49 | ekavānaṃ, tat sambuddhi-sañjñaṃ bhavati /~he paṭo /~he devadatta /~ 33 3, 1, 92 | saptamī-nirdiṣṭaṃ tad upapada-sañjñaṃ bhavati /~vakṣyati - karmaṇy- 34 4, 1, 162| pautraprabhr̥ti yad apatyaṃ tad gotra-sañjñaṃ bhavati /~sambandhi-śabdatvād 35 4, 1, 163| pautraprabhr̥ty-apatyaṃ yuva-sañjñaṃ bhavati /~pautraprabhr̥ti