Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratipadayitum 1 pratipadika 20 pratipadikac 6 pratipadikad 35 pratipadikaganah 1 pratipadikaganebhyah 1 pratipadikagrahanam 2 | Frequency [« »] 35 pathyante 35 prak 35 praptam 35 pratipadikad 35 sañjñam 35 sasthyarthe 35 udaharanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratipadikad |
Ps, chap., par.
1 1, 4, 13 | pratyayo vidhīyate dhātor vā prātipadikād vā tad-ādi śabda-rūpaṃ pratyaye 2 3, 1, 2 | ca sa bhavati dhātor vā prātipadikād vā yaḥ pratyaya-sañjñaḥ /~ 3 4, 1, 1 | āapañvamādhyāya-parisamāpteḥ ṅy-āp-prātipadikād ity evaṃ tad veditavyam /~ 4 4, 1, 8 | śabdo nirdiśyate /~pādantāt prātipadikād anyatarasyāṃ striyāṃ ṅīp 5 4, 1, 40 | anyatvam /~varṇa-vācinaḥ prātipadikād anudāttāntāt striyāṃ ṅīṣ 6 4, 1, 44 | guṇavacanaḥ /~guṇavacanāt prātipadikād ukārāntāt striyāṃ vā ṅīṣ 7 4, 1, 70 | lakṣaṇa vāma ity evam ādeḥ prātipadikād ūru-uttarapadāt striyām 8 4, 1, 101| 101:~ yañantāt iñantāc ca prātipadikād apatye phak pratyayo bhavati /~ 9 4, 1, 122| anukarṣaṇa-arthaḥ /~ikārāntāt prātipadikād aniñ-antād apatye ḍhak pratyayo 10 4, 1, 156| 1.156:~ aṇantād dvyacaḥ prātipadikād apatye phiñ pratyayo bhavati /~ 11 4, 2, 106| uttarapadāt rūpya-uttarapadāc ca prātipadikād yathāsaṅkhyam añ ña ity 12 4, 2, 109| nivr̥ttam /~udīcyagrāmavācinaḥ prātipadikād bahvaco 'ntodāttād añ pratyayo 13 4, 2, 110| paladyādibhyaḥ kakāropadhāt ca prātipadikād aṇ pratyayo bhavati śaisikaḥ /~ 14 4, 2, 122| evam antāt deśa-vācinaḥ prātipadikād vr̥ddhād vuñ pratyayo bhavati 15 4, 2, 125| vācinaś ca bahuvanaca-viṣayāt prātipadikād vuñ pratyayo bhavati śaisikaḥ /~ 16 4, 2, 132| ity eva /~ka-kāra-upadhāt prātipadikād aṇ pratyayo bhavati śaisikaḥ /~ 17 4, 3, 7 | janapada-ekadeśavācinaś ca prātipadikād dik-pūrvapadād ardhāntād 18 4, 3, 55 | prāṇikāyaḥ śarīra-avayava-vācinaḥ prātipadikād yat pratyayo bhavati tatra 19 4, 3, 64 | pratyaya-arthe vargāntāt prātipadikād anyatarasyāṃ yatkhau pratyayau 20 4, 3, 66 | ṣaṣṭhīsamarthāt vyākhayātavyanāmnaḥ prātipadikād vyākhyāne 'bhidheye yathāvihitaṃ 21 4, 3, 67 | bahvaco vyākhyātavyanāmnaḥ prātipadikād antodāttād bhavavyākhyānayoḥ 22 4, 3, 80 | gr̥hyate /~gotra-pratyayāntāt prātipadikād aṅkavat pratyaya-vidhirb 23 4, 3, 127| añanatād, yañantād, iñantāc ca prātipadikād aṇ pratyayo bhavati tasya+ 24 4, 3, 137| 3.137:~ ka-kāra-upadhāt prātipadikād aṇ pratyayo bhavati yathāyogaṃ 25 4, 3, 151| START JKv_4,3.151:~ utvataḥ prātipadikād vardhra-bilva-śabdābhyāṃ 26 4, 4, 4 | ka-kāropadhāt śabdāc ca prātipadikād aṇ pratyayo hbavati saṃskr̥tam 27 5, 1, 28 | yasmin tasmād adhyardhapūrvāt prātipadikad dvigoś ca parasya ārhīyasya 28 5, 1, 32 | 5,1.32:~ adhyardhapūrvāt prātipadikād dvigoś ca viṃśatika-śabdāntāt 29 5, 1, 33 | ity eva adhyardhapūrvāt prātipadikād dvigoś ca khārī-śabdānatāt 30 5, 1, 36 | dvi-tri-pūrvāc chāṇāntāt prātipadikād ārhīyeṣv artheṣu aṇ pratyayo 31 5, 1, 94 | dvitīyāsamarthāt kālavācinaḥ prātipadikād asya iti ṣaṣṭhyarthe ṭhañ 32 5, 1, 96 | saptamīsamarthāt kālavācinaḥ prātipadikād dīyate, kāryam ity etayor 33 5, 1, 131| pūrvo yasmād ikaḥ tadantān prātipadikād ity ayam artho vivakṣitaḥ /~ 34 5, 3, 48 | pratyayo yastīyaḥ, tadantāt prātipadikād bhāge vartamānāt svārthe 35 5, 3, 80 | ādiryasya tasmād upādeḥ prātipadikād bahvaco manusyanāmnaḥ /~