Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
praptakalah 1
praptakalasya 1
praptakalesu 1
praptam 35
praptapanne 1
praptas 1
praptasya 4
Frequency    [«  »]
35 nitya
35 pathyante
35 prak
35 praptam
35 pratipadikad
35 sañjñam
35 sasthyarthe
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

praptam

   Ps, chap., par.
1 Ref | antarbhāve sati yarkāryaṃ prāptam, tat sākṣāc-chiṣṭena nimitta- 2 1, 1, 41 | uttarapada-anta-udāttatvaṃ prāptam, na-avyaya-dik-śabda (*6, 3 1, 2, 58 | abhidhāne ekavacanam eva prāptam ata idam udyate /~jāter 4 1, 2, 64 | abhidhāne 'neka-śabdatvaṃ prāptaṃ tasmād ekaśeṣaḥ /~sarupāṇām 5 1, 3, 15 | 15:~ pūrveṇa ātmanepadaṃ prāptaṃ pratiṣidyate /~gaty-arthebhyo 6 1, 3, 58 | 1,3.58:~ pūrveṇa yogena prāptam ātmanepadam pratiṣidhyate /~ 7 2, 2, 24 | artheṣu bahuvrīhir bhavati /~prāptam udakaṃ yaṃ grāmaṃ prāptodako 8 2, 3, 1 | śatyaḥ /~śatikaḥ /~samāsaḥ - prāptam udakaṃ yaṃ grāmaṃ prāptodako 9 2, 4, 35 | ādeśeṣu kr̥teṣu paścād yathā-prāptaṃ pratyayā bhavanti /~bhavyam /~ 10 3, 1, 5 | sanniṣate 'nyatra yathā prāptaṃ pratyayā bhavanti /~yopayati /~ 11 3, 3, 164| pratyayo bhavati, cakārād yathā prāptaṃ ca /~ūrdhvaṃ muhūrtāt, upari 12 3, 4, 87 | sthānivadbhāvāt pittvaṃ prāptaṃ pratiṣidhyate /~lunīhi /~ 13 5, 1, 104| samayas tad asya prāptam || PS_5,1.104 ||~ _____ 14 5, 1, 104| yat tatprathamāsamarthaṃ prāptaṃ ced tad bhavati /~samayaḥ 15 5, 1, 105| START JKv_5,1.105:~ tad asya prāptam ity anuvartate /~r̥tu-śabdāt 16 5, 1, 105| pratyayo bhavati tad asya prāptam ity etasmin viṣaye /~r̥tuḥ 17 5, 1, 106| pratyayo bhavati tad asya prāptam ity asmin visaye /~aṇo ' 18 5, 1, 107| pratyayo bhavati tad asya prāptam ity asmin viṣaye /~kālaḥ 19 5, 1, 108| ity eva, tad asya iti ca /~prāptam iti nivr̥ttam /~prakarṣeṇa 20 6, 1, 3 | vayavabhūtānāṃ ndrāṇāṃ tadantarbhāvāt prāptaṃ dvirvacanaṃ pratiṣidhyate /~ 21 6, 1, 30 | tu kiti yajāditvāt nityaṃ prāptaṃ, tatra sarvatravikalpo bhavati 22 6, 1, 40 | kiti yajāditvāt dhātoḥ prāptam akityapi liṭy abhyāsasya+ 23 6, 1, 170| iti pūrvapadāntodāttatvaṃ prāptam /~tr̥tīyādiḥ iti vartamānen 24 6, 1, 214| svaritam (*6,1.185) ity etat prāptam /~vāryam iti vr̥ṅ sambhaktau 25 6, 1, 220| ṅīpaḥ pittvād anudāttatvaṃ prāptam /~avatyāḥ iti kim ucyate, 26 6, 2, 81 | nimittisvarabalīyastvād antodāttatvaṃ prāptam ity ādyudāttatvaṃ vidhīyate /~ [# 27 6, 2, 106| pūrvapadaprakr̥tisvaratvena ādyudāttatvaṃ prāptam /~bahuvrīhau iti kim ? viśve 28 6, 2, 152| pūrvapadakr̥tisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate /~ 29 6, 2, 182| pūrvapadaprakr̥tisvaratvaṃ prāptam anena bādhyate /~abhitaḥ 30 6, 4, 108| 8,2.77) iti dīrghatvaṃ prāptam, na bhakurchurām (*8,2.71) 31 7, 4, 95 | apaspaśat /~sanvadbhāvāt itvaṃ prāptam anena bādhyate /~taparakaraṇasāmarthyāt 32 8, 2, 33 | druheḥ dāditvād ghatvaṃnityaṃ prāptam, itareṣām aprāptam eva ghatvaṃ 33 8, 2, 56 | natvam, itareṣāṃ nityaṃ prāptaṃ vikalpyate /~vida vicāraṇe 34 8, 3, 13 | nānantaryaṃ ṣṭutvasya asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād 35 8, 3, 112| stanbheḥ (*8,3.67) iti prāptaṃ ṣatvaṃ pratiṣidhyate /~pratistabdhaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL