Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prajvalah 1 prajvalanti 1 prajyaya 1 prak 35 prakalpayati 1 prakalpike 1 prakamanam 1 | Frequency [« »] 35 hitam 35 nitya 35 pathyante 35 prak 35 praptam 35 pratipadikad 35 sañjñam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prak |
Ps, chap., par.
1 1, 2, 67 | viśeṣaḥ /~pumān iti kim ? prāk ca prāci ca prākprācyau /~ 2 1, 2, 67 | ca prāci ca prākprācyau /~prāk ity avayayam aliṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 80 | gatyupasarga-sañjñakā dhātoḥ prāk prayoktavyāḥ /~tathā caivodāhr̥tāḥ /~ 4 1, 4, 81 | START JKv_1,4.81:~ prāk prayoge prapte chandasi 5 2, 1, 3 | prāk kaḍārāt samāsaḥ || PS_2, 6 2, 2, 19 | kr̥dbhiḥ saha samāsavacanaṃ prāk subutpatteḥ ity etad upapannaṃ 7 3, 3, 140| nimitteṣu vidhānam etat /~prāk tato vikalpaṃ vakṣyati /~ 8 4, 1, 50 | kr̥dbhiḥ saha samāsavacanaṃ prāk subutpatteḥ iti bahulaṃ 9 4, 2, 71 | ikṣumatī /~añadhikāraḥ prāk subāstvādibhyo 'ṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 3, 168| START JKv_4,3.168:~ prāk krītāc chaḥ (*5,1.1), kaṃsīyaḥ /~ 11 5, 1, 1 | prāk-krītāc chaḥ || PS_5,1.1 ||~ _____ 12 5, 1, 1 | gr̥hītaḥ, na pratyayaḥ /~tena prāk ṭhañaḥ chanḥ iti noktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 1, 2 | START JKv_5,1.2:~ prāk krītāt ity eva /~u-varṇāntāt 14 5, 1, 2 | ca yat pratyayo bhavati prāk-krītiyeṣv artheṣu /~chasya 15 5, 3, 70 | 5,3.96) iti vakṣyati /~prāk etasmād iva saṃśabdanād 16 5, 3, 71 | avyaya-sarvanāmnām akac prāk ṭeḥ || PS_5,3.71 ||~ _____ 17 5, 3, 71 | pratyayo bhavati, sa ca prāk ṭeḥ, na parataḥ /~kasya 18 5, 3, 71 | kvacit prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit 19 5, 4, 8 | khaḥ pratyayo bhavati /~prāk prācīnam /~arvāk, arvācīnam /~ 20 6, 1, 1 | ita uttaraṃ yad vakṣyāmaḥ prāk saṃprasāraṇavidhānāt tatra 21 6, 1, 50 | ecaśca viṣaye upadeśe eva prāk pratyayotpatteḥ alo 'nyasya 22 6, 1, 161| bhārgavau, bhr̥gavaḥ /~prāk subutpatter gotrapratyayasya 23 6, 2, 93 | sarvaśvetaḥ /~sarvakr̥ṣṇaḥ /~prāk uttarapadādiḥ (*6,2.111) 24 6, 3, 45 | vaktavyaḥ /~prakarṣayogāt prāk strītvasyā vivakṣitatvād 25 6, 3, 47 | tridaśāḥ /~dvyaśītiḥ /~prāk śatād iti vaktavyam /~iha 26 7, 1, 65 | gauḥ /~ālambhyā vaḍavā /~prāk pratyayotpatteḥ numi kr̥te 27 8, 1, 1 | padasya (*8,1.16) ity ataḥ prāk, sarvasya dve bhavataḥ ity 28 8, 1, 17 | padāt ity ayam adhikāraḥ prāk kutsane ca supyagotrādau (* 29 8, 1, 71 | gatikārakopapadānāṃ kr̥dbhiḥ samāsavacanam prāk subutpatteḥ ity anena vacanena 30 8, 1, 71 | vacanena kr̥dantena+eva prāk subutpatteḥ samāso bhavati, 31 8, 3, 63 | prāk sitād aḍ vyavāye 'pi || 32 8, 3, 63 | 8,3.70) iti vakṣyati /~prāk sitasaṃśabdanād yān ita 33 8, 3, 64 | START JKv_8,3.64:~ prāk sitāt iti vartate /~upasargāt 34 8, 3, 64 | sthādayaḥ, tesu sthādiṣu prāk sitasaṃśabdanāt abhyāsena 35 8, 3, 88 | sthādīnāṃ niyamo nātra prāk sitāduttaraḥ supiḥ /~anarthake