Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pathyadhyayanyayaviharamanusyahastisu 1 pathyadinam 2 pathyam 3 pathyante 35 pathyate 111 pathyete 4 pathyo 1 | Frequency [« »] 35 etan 35 hitam 35 nitya 35 pathyante 35 prak 35 praptam 35 pratipadikad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pathyante |
Ps, chap., par.
1 1, 1, 37 | prātar, ete anta-udāttāḥ paṭhyante /~punar ādy-udāttaḥ /~sanutar, 2 1, 1, 37 | sanutarprabhr̥tayo 'ntodāttāḥ paṭhyante /~hyas, śvas, divā, rātrau, 3 1, 1, 37 | hyasprabhr̥tayo 'ntodāttāḥ paṭhyante /~vat-vadantam avyaya-sañjñaṃ 4 1, 1, 37 | tiras, ete ādy-udāttāḥ paṭhyante /~antarā-ayamantodāttaḥ /~ 5 1, 2, 34 | traisvaryeṇa vede mantrāḥ paṭhyante /~teṣāṃ yajña-kriyāyām api 6 1, 3, 92 | dyutādiṣv eva vr̥tādayaḥ paṭhyante /~vr̥tu vartate, vr̥dhu 7 2, 1, 59 | pūgakr̥tāḥ /~śreṇyādayaḥ paṭhyante /~kr̥tādir ākr̥tiganaḥ /~ 8 2, 1, 70 | bhavati /~ye 'tra strīliṅgāḥ paṭhyante, śramaṇā, pravrajitā, kulaṭā 9 2, 4, 63 | tr̥ṇakarṇa /~ete pañca śivādisu paṭhyante /~tataḥ parebhyaḥ ṣaḍbhyaḥ 10 2, 4, 67 | te hi caturthe bida-ādiṣu paṭhyante /~tebhyaś ca bahuṣu lug 11 2, 4, 69 | dvandvāstikakitav ādiṣu paṭhyante - upakalamakāḥ, bhraṣṭakakpiṣṭhalaḥ, 12 3, 1, 13 | bhr̥śādiṣvitarāṇi /~yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas 13 3, 1, 134| ajvidhiḥ sarvadhātubhyaḥ paṭhyante ca pacādayaḥ /~aṇbādhana- 14 3, 2, 158| pata gatau, curādau adantāḥ paṭhyante /~daya dānagatirakṣaṇeṣu /~ 15 4, 1, 110| ye tv atra pratyayāntāḥ paṭhyante tebhyaḥ sāmārthyād yūni 16 4, 2, 116| anuvartate /~ye tu avr̥ddhāḥ paṭhyante, vacanaprāmāṇyāt tebhyaḥ 17 4, 3, 93 | darat /~ye tu kacchādiṣu paṭhyante sindhu-varṇu-prabhr̥tayaḥ, 18 5, 4, 107| pāramaśarat /~ye 'tra jñayantaḥ paṭhyante teṣāṃ nityārthaṃ grahaṇam /~ 19 5, 4, 139| kr̥tapādalopāḥ samudāyā eva paṭhyante /~tatra evaṃ sūtram jñeyam /~ 20 5, 4, 151| lakṣmīḥ iti vibhaktyantāḥ paṭhyante, na prātipadikāni /~tatra+ 21 6, 1, 64 | ke punas te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, 22 6, 1, 65 | ke punas te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, 23 6, 2, 24 | ādisvaritaḥ /~ye ca atra apare paṭhyante tatra sampannaśabdasthāthādisvareṇa 24 6, 2, 81 | asya+eva+udāharanārthaṃ pathyante purvottarapadaniyamārthā 25 6, 2, 121| tiṣṭhadguprabhr̥tiṣu ete paṭhyante /~kūlādigrahaṇaṃ kim ? upakumbham /~ 26 6, 2, 131| vargyādayaḥ prātipadikesu na paṭhyante /~digādiṣu tu varga pūga 27 6, 2, 151| 9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gr̥hyante /~krīta - 28 6, 2, 170| sukhādayastr̥tīye 'dhyāye paṭhyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 4, 153| 153:~ naḍādiṣu balvādayaḥ paṭhyante /~naḍādīnāṃ kuk ca (*4,2. 30 6, 4, 156| hrasvakṣiprakṣudraśabdāḥ pr̥thvādiṣu paṭhyante /~paragrahaṇaṃ kim ? yaviṣṭhaḥ, 31 6, 4, 157| priyorugurubahuladīrghāḥ pr̥thvādiṣu paṭhyante, tena anyeṣāmimanij na bhavati 32 7, 2, 10 | nudāttāḥ ? ye tathā gaṇe paṭhyante, ta eva vispaṣṭārtham aniṭkārikāsu 33 7, 2, 10 | tantrāntare catvāro 'pare paṭhyante /~sahimuhirihiluhayaḥ /~ 34 7, 3, 80 | parataḥ /~pvādayaḥ kryādiṣu paṭhyante /~pūñ pavan ity ataḥ prabhr̥ti 35 8, 2, 90 | yājyā nāma ye yājyākāṇḍe paṭhyante mantrāḥ, teṣām antyo yaḥ