Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etam 3
etamatam 1
etamscarato 1
etan 35
etani 33
etannasrayitavyam 1
etany 5
Frequency    [«  »]
35 dha
35 dhatu
35 dhatv
35 etan
35 hitam
35 nitya
35 pathyante
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etan

   Ps, chap., par.
1 Ref | va raṭ /~ha ya va ra ity etān varṇān upadiśya pūrvāṃś 2 Ref | na m /~ña ma ṅa ṇa na ity etān varṇān upadiśya pūrvāṃś 3 Ref | dha /~gha ḍha dha ity etān varṇān upadiśya pūrvāṃś 4 Ref | da ś /~ja ba ga ḍa da ity etān varṇān upadiśya pūrvāṃś 5 Ref | dha ḍha tha ca ṭa ta ity etān varṇān upadiśyānte vakāramitaṃ 6 1, 3, 29 | tatra prasmaipadeśu ity etan nāśrīyate /~bahulaṃ chandasy 7 2, 1, 13 | START JKv_2,1.13:~ āṅ ity etan maryādāyām abhividhau ca 8 2, 4, 45 | anyatarasyām (*2,4.44) ity etan bhūt /~iha tvaviśeṣeṇa 9 3, 2, 29 | nāsikandhayaḥ /~tac ca+etan nāsika-stanayor iti lakṣaṇavyabhicāracihnād 10 4, 2, 128| nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /~corā hi nāgarakā 11 4, 2, 128| nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /~pravīṇā hi 12 4, 2, 145| prakr̥ti-viśeṣaṇam ca+etan, na pratyayārthaḥ /~kr̥kaṇaparṇa- 13 5, 3, 22 | kālaviśeṣaḥ iti sarvam etan nipātanāl labhyate /~samānasya 14 6, 1, 23 | saṃprasāraṇam iti ca /~sphī ity etan na svaryate /~styai ṣṭyai 15 6, 1, 125| hrasvaś ca (*6,1.127) ity etan bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 6, 1, 179| 6,1.179:~ antodāttāt ity etan nivr̥ttam /~ṣaṭsañjjākebhyaḥ, 17 6, 2, 49 | gatikārakapūrvasya api ity etan na aśrīyate /~karmaṇi ity 18 6, 3, 115| chidra sruva svastika ity etān varjayitvā /~dātrākarṇaḥ /~ 19 6, 3, 139| gālavasya (*6,3.61) ity etan na bhavati /~vyavasthitavibhāṣā 20 6, 4, 12 | tatra tu napuṃsakasya ity etan na aśrīyate /~tena anapuṃsakasya 21 6, 4, 46 | pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ śapo lopābhāvasya /~ 22 6, 4, 49 | alo 'ntyasya (*1,1.52) ity etan na bhavati, ato lopaḥ (* 23 7, 2, 18 | rebhr̥ śabde ity asya+etan nipātanam /~anye tu viribhitam 24 7, 2, 18 | prayatne ity asya dhātor etan nipātanam /~atiśayaś ca 25 7, 2, 98 | tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā /~ 26 7, 4, 27 | mātrībhūtaḥ /~kṅiti ity etan nivr̥ttam, tena+iha api 27 8, 1, 35 | vipunāti /~tiṅantadvayam apy etan na nihanyate /~ekaṃ khalv 28 8, 1, 66 | ḍataraḍatamau ca pratyayau ity etan na aśrīyate /~tasmād yad 29 8, 2, 1 | yakapūrvāyāḥ (*7,3.46) ity etan na bhavati /~śuṣkajaṅghā 30 8, 2, 12 | prakr̥tyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, 31 8, 2, 32 | iti dādisamānādhikaraṇam etan na, kiṃ tarhi, tadviśeṣaṇam 32 8, 3, 74 | pr̥thagyogakaraṇasāmarthyāt aniṣthāyām ity etan na anuvartate /~pariṣkaṇṇaḥ, 33 8, 4, 3 | kim ? r̥gayanam /~kecid etan niyamārthaṃ varṇayanti, 34 8, 4, 32 | ṇyante nityaṃ vidhyartham etan na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 8, 4, 66 | ekavarjam (*6,1.158) ity etan na pravartate /~tena udāttasvaritau


IntraText® (V89) Copyright 1996-2007 EuloTech SRL