Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dhatuvad 1 dhatuvarjitanam 1 dhatuyanah 1 dhatv 35 dhatvabhyasayoh 1 dhatvadeh 4 dhatvadhatvastutvadhalopanam 1 | Frequency [« »] 35 asva 35 dha 35 dhatu 35 dhatv 35 etan 35 hitam 35 nitya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dhatv |
Ps, chap., par.
1 1, 1, 4 | START JKv_1,1.4:~ dhātv-ekadeśo dhātuḥ, tasya lopo 2 1, 1, 45 | arthaḥ /~kim udāharaṇam ? dhātv-aṅga-kr̥t-taddhita-avyaya- 3 1, 1, 45 | avyaya-sup-tiṅ-padā-adeśāḥ /~dhātv-ādeśo dhātuvad bhavati /~ 4 1, 1, 45 | pūrva upadhā (*1,1.65) /~dhātv-ādau varṇa-samudāye 'ntyād 5 1, 3, 31 | parābhibhavechā, sa viṣayo dhātv-arthasya /~dhātus tu śabdatriya 6 1, 4, 94 | bhavatā /~su stutaṃ bhavatā /~dhātv-arthaḥ stūyate /~upasarga- 7 3, 1, 87 | sādhu sthālī pacati /~dhātv-adhikārāt samāne dhātau 8 3, 1, 91 | anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt /~kr̥dupapada- 9 3, 1, 91 | sajña-arthaṃ tarhi, asmin dhātv-adhikāre te yathā syātāṃ, 10 3, 1, 92 | JKv_3,1.92:~ tatra+etasmin dhātv-adhikāre tr̥tīye yat saptamī- 11 3, 1, 93 | START JKv_3,1.93:~ asmin dhātv-adhikāre tiṅ-varjitaḥ pratyayaḥ 12 3, 1, 94 | START JKv_3,1.94:~ asmin dhātv-adhikāre 'smānarūpaḥ pratyayo ' 13 3, 2, 84 | ity evaṃ tad veditavyam /~dhātv-adhikārāc ca dhātv-arthe 14 3, 2, 84 | veditavyam /~dhātv-adhikārāc ca dhātv-arthe bhūte iti vijñāyate /~ 15 3, 2, 115| pratyayo bhavati /~nanu dhātv-arthaḥ sarvaḥ parokṣa eva ? 16 3, 2, 115| satyam etat /~asti tu loke dhātv-arthena api kārakeṣu pratyakṣābhimanaḥ /~ 17 3, 2, 126| lakṣaṇam /~janako hetuḥ /~dhātv-artha-viśeṣaṇaṃ caitat /~ 18 3, 2, 130| sukhasādyo yasay kartur dhātv-arthaḥ so 'kr̥cchrī /~adhīyan 19 3, 2, 134| artha-nirdeśaḥ /~taditi dhātv-arthaḥ śīlādi viśeṣaṇatvena 20 3, 2, 134| śīlena /~tatsādhukarī yo dhātv-arthaṃ sādhu karoti /~uttaratraiva+ 21 3, 3, 8 | yena sa loḍ-arthalakṣaṇo dhātv-arthaḥ /~tatra vartamānād 22 3, 3, 17 | tiṣṭhan kālantaraṃ sarati iti dhātv-arthasya kartā yujyate /~ 23 3, 3, 18 | viṣayaḥ kr̥to bhavati /~dhātv-arthaś ca dhātunā+eva+ucyate /~ 24 3, 3, 30 | bhavati, dhānya-viṣayaś ced dhātv-artho bhavati /~vikṣepa- 25 3, 3, 69 | ajaer dhātoḥ paśu-viṣaye dhātv-arthe ap pratyayo bhavati /~ 26 3, 3, 70 | nipātyate, akṣa-viṣayaś ced dhātv-artho bhavati /~graher ap 27 3, 3, 123| nipātyate anudaka-viṣayaś ced dhātv-artho bhavati /~utpūrvād 28 3, 3, 172| viśeṣaṇam /~śaknoty-arthopādhike dhātv-arthe liṅ pratyayo bhavati, 29 3, 4, 1 | START JKv_3,4.1:~ dhātv-arthe dhātu-śabdaḥ / dhātv- 30 3, 4, 1 | dhātv-arthe dhātu-śabdaḥ / dhātv-arthānāṃ sambandho dhātu- 31 3, 4, 21 | 21:~ samānaḥ kartā yayoḥ dhātv-arthayos tatra pūrvakāle 32 3, 4, 21 | arthayos tatra pūrvakāle dhātv-arthe vartamānād dhātoḥ 33 3, 4, 77 | bhavati, lunāti, cūḍālaḥ iti ? dhātv-adhikāro 'nuvartate, kartrādayaś 34 5, 1, 118| upasargāc chandasi dhātv-arthe || PS_5,1.118 ||~ _____ 35 6, 4, 83 | START JKv_6,4.83:~ dhātv avayavaḥ saṃyogaḥ pūrvo