Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhattah 3
dhatthah 2
dhattvam 1
dhatu 35
dhatubhah 1
dhatubhir 1
dhatubhya 1
Frequency    [«  »]
35 antah
35 asva
35 dha
35 dhatu
35 dhatv
35 etan
35 hitam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatu

   Ps, chap., par.
1 Ref | 1]~ vr̥ttau bhāṣye tathā dhātu-nāma-pārāyaṇa-ādiṣu /~viprakīrṇasya 2 1, 1, 4 | na dhātu-lopa ārdhadhātuke || PS_ 3 1, 1, 4 | ārdhadhātuke tad-ārdhadhātukaṃ dhātu-lopaṃ, tatra ye guṇa-vr̥ddhī 4 1, 1, 4 | prāpte tayoḥ pratiṣedhaḥ /~dhātu-grahaṇaṃ kim ? lūñ, lavitā /~ 5 1, 1, 45 | iti vaktavyam /~aci śnu-dhātu-bhruvāṃ yvor iyaṅ-uvaṅau (* 6 1, 2, 45 | prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā /~ḍitthaḥ /~ 7 1, 3, 1 | spardha - spardhate /~dhātu-śabdaḥ pūrvācārya-sañjñā /~ 8 2, 4, 71 | supo dhātu-prātipadikayoḥ || PS_2,4. 9 2, 4, 71 | 2,4.71:~ supo vibhakter dhātu-sañjñāyāḥ prātipadika-sañjñāyāś 10 2, 4, 71 | kaṣṭaśritaḥ /~rājapuruṣaḥ /~dhātu-prātipadikayoḥ iti kim ? 11 3, 1, 7 | cikīrṣati /~jihīrṣati /~dhātu-grahanaṃ kim ? sopasargād 12 3, 1, 29 | vacanaṃ jñāpana-arthaṃ, dhātu-vihitānāṃ pratyayānām āyanādayo 13 3, 1, 32 | sanādyantāḥ samudāyāḥ dhātu-sañjñāḥ bhavanti /~pratyaya- 14 3, 1, 91 | kartavyam /~karaṇīyam /~dhātu-grahanam anakarthakaṃ yaṅ- 15 3, 1, 91 | sañjña-arthaṃ ca dvitīyaṃ dhātu-grahaṇaṃ kartavyam /~dhātoḥ 16 3, 1, 134| nandi-graha-pacādayaś ca na dhātu-pāṭhataḥ sanniviṣṭā gr̥hyante, 17 3, 2, 14 | JKv_3,2.14:~ śamy upapade dhātu-mātrāt sañjñāyāṃ viṣaye 18 3, 2, 14 | śaṃbhavaḥ /~śaṃvadaḥ /~dhātu-grahaṇaṃ kiṃ yāvatā dhātoḥ 19 3, 2, 14 | śami-sañjñāyām iti siddhe dhātu-grahaṇaṃ kr̥ño hetvādiṣu 20 3, 2, 71 | bhavati mantre viṣaye /~dhātu-upapada-samudāyā nipātyante 21 3, 2, 80 | samudāyopadhiś ca ayam /~dhatu-upapada-pratyayasaudayena 22 3, 2, 105| sāmānyena liṭ vihita eva ? dhātu-sambandhe sa vidhiḥ, ayaṃ 23 3, 3, 108| śāyikā vartate /~ikśtipau dhātu-nirdeśe /~bhidiḥ /~chidiḥ /~ 24 3, 4, 1 | dhātu-sambandhe pratyayāḥ || PS_ 25 3, 4, 1 | JKv_3,4.1:~ dhātv-arthe dhātu-śabdaḥ / dhātv-arthānāṃ 26 3, 4, 1 | dhātv-arthānāṃ sambandho dhātu-sambandhaḥ viśeṣaṇaviśeṣya- 27 3, 4, 1 | vihitā api pratyayāḥ taddhitā dhātu-sambandhe sati kālabhede 28 3, 4, 2 | START JKv_3,4.2:~ dhātu-sambadhe iti vartate /~paunaḥpunyaṃ 29 3, 4, 4 | dhātur anuprayoktavyaḥ /~dhātu-sambhandhe pratyaya-vidhānād 30 3, 4, 6 | START JKv_3,4.6:~ dhātu-sambandhe ity eva /~chandasi 31 3, 4, 6 | ity eva /~chandasi viṣaye dhātu-sambandhe sarveṣu luṅ-laṅ- 32 3, 4, 46 | eva anuprayoktavyaḥ /~nanu dhātu-sambandhe pratyaya-vidhānād 33 3, 4, 114| varjayitvā anyaḥ pratyayaḥ śeṣo dhātu-saṃśabdanena vihitaḥ ārdhadhātuka- 34 6, 1, 59 | harṣamocanayoḥ, ity etau radhādī dhatū, tayoḥ iḍāgamaḥ radhādibhyaś 35 6, 4, 77 | aci śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau ||


IntraText® (V89) Copyright 1996-2007 EuloTech SRL