Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] deyasya 2 deyat 1 deye 3 dha 35 dhaba 1 dhaddhvam 1 dhag 3 | Frequency [« »] 35 ad 35 antah 35 asva 35 dha 35 dhatu 35 dhatv 35 etan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dha |
Ps, chap., par.
1 Ref | 101) iti yakāreṇa //~gha ḍha dha ṣ /~gha ḍha dha ity 2 Ref | iti yakāreṇa //~gha ḍha dha ṣ /~gha ḍha dha ity etān 3 Ref | yakāreṇa //~gha ḍha dha ṣ /~gha ḍha dha ity etān varṇān upadiśya 4 Ref | gha ḍha dha ṣ /~gha ḍha dha ity etān varṇān upadiśya 5 Ref | iti bakāreṇa //~kha pha dha ḍha tha ca ṭa ta v /~kha 6 Ref | bakāreṇa //~kha pha dha ḍha tha ca ṭa ta v /~kha pha 7 Ref | tha ca ṭa ta v /~kha pha dha ḍha tha ca ṭa ta ity etān 8 Ref | ca ṭa ta v /~kha pha dha ḍha tha ca ṭa ta ity etān varṇān 9 1, 1, 9 | dīrgha-pluta-bhedād aṣṭādaśa dhā bhidyante /~tathā i-varṇaḥ, 10 1, 1, 20| dā-dhā ghv-adāp || PS_1,1.20 ||~ _____ 11 1, 1, 20| rūpāś catvāro dhātavaḥ, dhā-rūpau ca dvau dābdaipau 12 1, 1, 45| bhāvāt anaci ca (*8,4.47) iti dha-kārasya dvirvacanaṃ na syād 13 1, 1, 45| aśabda-sañjñā iti kim ? dā-dhā ghv-adāp (*1,1.20) tarap- 14 3, 4, 19| nānubaṅghakr̥tamanejantatvam iti /~tena dā-dhā ghv-adāp (*1,1.20) iti daipo ' 15 3, 4, 62| nā-dhā-arthapratyaye cvy-arthe || 16 3, 4, 62| START JKv_3,4.62:~ nā-artho dhā-arthaś ca pratyayo yasmāt 17 4, 1, 14| evaṃ tad veditavyam /~ṭiḍ-ḍha-aṇ-añ iti ṅīp /~kurucarī /~ 18 4, 1, 15| ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac- 19 4, 1, 15| ṭyuṭyulau tuṭ ca iti liṅgāt /~ḍha - sauparṇeyī /~vainateyī /~ 20 4, 1, 15| vainateyī /~niranubandhako ḍha-śabdaḥ striyāṃ na asti iti 21 4, 2, 79| chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya- 22 5, 3, 42| saṅkhyāyā vidhārthe dhā || PS_5,3.42 ||~ _____START 23 5, 3, 42| vidhārthe vartamāṇebhyo dhā pratyayo bhavati svārthe /~ 24 5, 3, 42| kriyaprakāre vartamānāyāḥ saṅkhyāyā dhā pratyayaḥ /~ekadhā bhuṅkte /~ 25 5, 3, 43| gamyamāne saṅkhyāyāḥ svārthe dhā pratyayo bhavati /~ekaṃ 26 5, 3, 44| 3.44:~ ekaśabdāt parasya dhā-pratyayasya dhyamuñ ādeśaḥ 27 5, 3, 44| prakaraṇād eva labdhe punar dhā-grahaṇam vidhārthe vihitasya 28 5, 3, 45| START JKv_5,3.45:~ dhā ity anuvartate /~dvi-tryoḥ 29 5, 3, 45| dvi-tryoḥ sambandhino dhā-prayayasya vidhārthe adhikaraṇavicāle 30 5, 3, 46| dvi-tryoḥ sambandhino dhā-pratyayasya edhāc ādeśo 31 5, 4, 20| vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_5, 32 5, 4, 20| kriyābhyāvr̥tigaṇane vartamānāt vibhāṣā dhā pratyayo bhavati /~kr̥tvasuco ' 33 7, 1, 2 | āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || 34 7, 1, 2 | bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /~ 35 7, 3, 37| START JKv_7,3.37:~ śā dhā sā hvā vyā ve pā ity eteṣam