Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asuyayam 3
asuyiyisati 1
asuyo 1
asva 35
asvaballavah 1
asvabhyam 1
asvaci 1
Frequency    [«  »]
35 136
35 ad
35 antah
35 asva
35 dha
35 dhatu
35 dhatv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asva

   Ps, chap., par.
1 1, 1, 45 | dhānya-vyañjana-paśu. śakuny-aśva-vaḍava-pūrvāpara-adharottarāṇām (* 2 1, 2, 73 | vaktavyam /~iha bhūt /~aśvā ime //~ iti srījayādityaviracitāyaṃ 3 2, 4, 2 | rathika-pādātam /~hasty-aśva-ādiṣu paratvāt paśud-vandve 4 2, 4, 27 | START JKv_2,4.27:~ aśva-vaḍavayor vibhāṣa-ekavad- 5 2, 4, 27 | prāptāyām idam ārabhyate /~aśva-vaḍavayoḥ pūrvavalliṅgaṃ 6 2, 4, 27 | pūrvavalliṅgatā bhavati, aśva-vaḍavān, aśva-vaḍavaiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 4, 27 | pūrvavalliṅgatā bhavati, aśva-vaḍavān, aśva-vaḍavaiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 4, 63 | bhaṇḍita /~etebhyaś caturbhyaḥ aśva-ādibhyaḥ phañ (*4,1.110) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 4, 67 | śigru /~bindu /~bhājana /~aśva /~avatāna /~śyāmāka /~śvāparṇa /~ 10 3, 1, 11 | sarvaprātipadikebhya ity eke /~aśva iva ācarati aśvāyate, aśvati /~ 11 4, 1, 4 | eḍakā /~kokilā /~caṭakā /~aśvā /~khaṭvā /~devadattā /~taparakaraṇaṃ 12 4, 1, 4 | 319]~ ajā, eḍakā, caṭakā, aśvā, mūsikā iti jātiḥ /~bālā, 13 4, 1, 110| yūni pratyayo vijñāyate /~aśva /~aśman /~śaṅkha /~bida /~ 14 4, 1, 123| vīja /~śvan /~aśman /~aśva /~ajira //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 2, 48 | START JKv_4,2.48:~ keśa aśva ity etyābhyāṃ yathāsaṅkhyaṃ 16 4, 4, 10 | aśvikaḥ /~aśvikī /~parpa /~aśva /~aśvattha /~ratha /~jāla /~ 17 5, 1, 4 | pūpa /~sthūṇā /~pīpa /~aśva /~patra /~apūpādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 5, 1, 39 | godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 ||~ _____ 19 5, 1, 39 | saṃyogaḥ brahmavarcasyam /~aśva /~aśman /~gaṇa /~ūrṇā /~ 20 5, 1, 50 | akṣa /~sthūṇā /~aśman /~aśva /~ikṣu /~khaṭvā /~vaṃśādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 2, 19 | eva samarthavibhaktiḥ /~aśva-śabdād ṣaṣṭhīsamarthāt ekāhagamaḥ 22 5, 3, 91 | vatsa-ukṣa-aśva-rṣabhebhyaś ca tanutve || 23 5, 3, 91 | nivr̥ttam /~vatsa ukṣan aśva r̥ṣabha ity etebhyaḥ tanutve 24 5, 3, 96 | pratirūpakaṃ, praticchandakam /~aśva iva ayam aśvapratikr̥tiḥ 25 5, 4, 97 | upamānāt iti kim ? na śvā aśvā loṣṭaḥ /~aprāṇiṣu iti kim ? 26 6, 2, 107| udara-aśva-iṣuṣu || PS_6,2.107 ||~ _____ 27 6, 2, 107| START JKv_6,2.107:~ udara aśva iṣu ity eteṣu uttarapadesu 28 6, 3, 131| mantre soma-aśva-indriya-viśvadevyasya matau || 29 6, 3, 131| 3.131:~ manraviṣaye soma aśva indriya viśvadevya ity eteṣāṃ 30 6, 3, 135| pitaram /~dvyacaḥ iti kim ? aśvā bhavata vājinaḥ /~ataḥ iti 31 7, 1, 51 | aśva-kṣīra-vr̥ṣa-lavaṇānām ātmaprītau 32 7, 1, 51 | ataḥprabhr̥ti nivr̥ttam /~aśva kṣīra vr̥ṣa lavaṇa ity eteṣām 33 7, 3, 46 | yakapūrvāyāḥ iti kim ? aśvā - aśvikā /~yakapūrvāyāḥ 34 7, 4, 37 | aśva-aghasya āt || PS_7,4.37 ||~ _____ 35 7, 4, 37 | START JKv_7,4.37:~ aśva agha ity etayoḥ kyaci parataḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL