Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antadivadbhavo 2 antagah 1 antagrahanam 11 antah 35 antahpadam 5 antahpadamrrkpadamadhye 1 antahsabdad 3 | Frequency [« »] 35 119 35 136 35 ad 35 antah 35 asva 35 dha 35 dhatu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antah |
Ps, chap., par.
1 Ref | kriyate? na-ivaṃ śakyam, antaḥ-sthānām api hi savarṇānāṃ 2 1, 1, 39 | kr̥n-m-ej-antaḥ || PS_1,1.39 ||~ _____START 3 1, 1, 39 | 1,1.39:~ kr̥d yo ma-kāra-antaḥ, ej-antaś ca tad-antaṃ śabda- 4 1, 1, 45 | 1.46) ādiḥ ṭit bhavati, antaḥ kit bhavati ṣasṭhī-nirdiṣṭasya /~ 5 1, 4, 61 | prādus /~śrut /~āvis /~cvy-antāḥ khalv api -- śuklīkr̥tya /~ 6 1, 4, 65 | START JKv_1,4.65:~ antaḥ-śabdo 'parigrahe 'rthe gati- 7 1, 4, 65 | parigr̥hya gataḥ ity arthaḥ /~antaḥ-śabdasya aṅkividhiṇatveṣu 8 2, 1, 6 | pratipādyate /~antavacane -- antaḥ iti parigraha-apekṣayā samāptirucyate /~ 9 3, 2, 141| prabhr̥ti madī harṣe ity evam antaḥ śamādir divādyantargaṇaḥ /~ 10 3, 3, 56 | cakāro viśeṣaṇa-arthaḥ, antaḥ (*6,2.143) thā 'tha-ghañ- 11 3, 3, 78 | START JKv_3,3.78:~ antaḥ pūrvāt hanteḥ ap pratyayo 12 4, 3, 56 | śabdaḥ prātipadikaṃ, na tiṅ-antaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 3, 60 | antaḥ-pūrvapadāṭ ṭhañ || PS_4, 14 6, 1, 158| vakṣyati - dhātoḥ (*6,1.162) antaḥ udātto bhavati /~gopāyati /~ 15 6, 1, 161| anudāttasya+udāttārtham /~antaḥ iti hi prakr̥tatvād antasya 16 6, 1, 162| START JKv_6,1.162:~ antaḥ ity eva /~dhātor anta udātto 17 6, 1, 200| 200:~ tavaipratyayāntasya antaḥ, caśabdād ādiśca yugapadudāttau 18 6, 2, 32 | sāṃkāśyakāmpilyanasikyadārvāghāṭānām antaḥ pūrvaṃ vā iti paṭhyate, 19 6, 2, 47 | sukhāpannaḥ /~duḥkhāpannaḥ /~antaḥ thāthety asya apavādo 'yam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 6, 2, 92 | antaḥ || PS_6,2.92 ||~ _____START 21 6, 2, 92 | START JKv_6,2.92:~ antaḥ ity adhikr̥tam /~ita uttaraṃ 22 6, 2, 92 | vakṣyāmas tatra pūrvapadasya antaḥ udātto bhavati ity evaṃ 23 6, 2, 137| prakr̥tyā ity etad adhikr̥tam antaḥ (*6,2.143) iti yāvad veditavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 2, 143| antaḥ || PS_6,2.143 ||~ _____ 25 6, 2, 143| START JKv_6,2.143:~antaḥ ity adhikāraḥ /~yad ita 26 6, 2, 143| samāsasya+uttarapadasya antaḥ udāttaḥ bhavati ity evaṃ 27 6, 2, 144| gatikārakopapadāt pareṣām antaḥ udātto bhavati /~sunīthaḥ /~ 28 6, 2, 161| eteṣu naña uttareṣu vibhāṣā antaḥ udātto bhavati /~tr̥n - 29 6, 2, 165| ityetayoḥ uttarapadayoḥ antaḥ udātto bhavati /~devamitraḥ /~ 30 6, 2, 179| antaḥ || PS_6,2.179 ||~ _____START 31 6, 2, 197| bahuvrīhiḥ, tatra vibhāṣā antaḥ udātto bhavati /~dvau pādo 32 7, 3, 86 | na bhavati /~apare puki antaḥ pugantaḥ, laghvī upadhā 33 8, 4, 5 | pra-nir-antaḥ-śara-ikṣu-plakṣa-āmra-kārṣya- 34 8, 4, 20 | antaḥ || PS_8,4.20 ||~ _____START 35 8, 4, 35 | kuṣṇāti /~puṣṇāti /~pade antaḥ padāntaḥ iti saptamīsamāso '