Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
acyodhvam 1
acyosta 3
acyuta 1
ad 35
ada 4
adabhividhau 1
adabhyasavyavaye 1
Frequency    [«  »]
36 yato
35 119
35 136
35 ad
35 antah
35 asva
35 dha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ad

   Ps, chap., par.
1 Ref | uraḫpeṇa, uraḥpeṇa /~atra aḍ-vyavāye iti ṇatvaṃ yathā 2 Ref | saḥ; devā hasanti ity atra aḍ-grahaṇeṣu ca -grahaṇeṣuca 3 1, 1, 1 | vr̥ddhir ād-aic || PS_1,1.1 ||~ _____ 4 1, 1, 1 | sañjñātvena vidhīyate, pratyekam ād-aicāṃ varṇānāṃ sāmānyena 5 1, 1, 2 | sañjñātvena vidhīyate, pratyekam, ad-eṅāṃ varṇānāṃ sāmānyena 6 1, 1, 45 | pratyayaṃ varjayitvā /~ād guṇaḥ (*6,1.87), asya cvau (* 7 1, 3, 2 | bhūt /~it-pradeśāḥ - ād-itaś ca (*7,2.16) ity evam 8 2, 2, 33 | aj-ādy-ad-antam || PS_2,2.33 ||~ _____ 9 2, 2, 33 | dvandve iti vartate /~aj-ādy-ad-antaṃ śabdarūpaṃ dvandve 10 2, 4, 35 | ūrdhvam anukramiṣyamast ad ārdhadhātuke veditavyam /~ 11 2, 4, 40 | jaghāsa, jakṣatuḥ, jakṣuḥ /~ād, ādatuḥ, āduḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 4, 80 | ghasa-hvara-naśa-vr̥-daha-ād-vr̥c-kr̥-gami-janibhyo leḥ || 13 3, 1, 98 | por ad-upadhāt || PS_3,1.98 ||~ _____ 14 3, 1, 141| śyā-ād-vyadha-āsru-saṃsrv-atīṇ- 15 3, 2, 109| pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity anekāctvādiṇ 16 3, 2, 109| krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti pratiṣiddhaḥ, 17 3, 2, 171| ād--gama-hana-janaḥ ki-kinau 18 3, 3, 19 | sti iti jñāpana-artham, ād-eca upadeśe 'śiti (*6,1. 19 3, 4, 92 | āḍ uttamasya pic ca || PS_3, 20 6, 1, 45 | ād eca upadeśe 'śiti || PS_ 21 6, 1, 84 | etad veditavyam /~vakṣyati ād guṇaḥ (*6,1.87) iti /~tatra 22 6, 1, 136| aḍ-abhyāsa-vyavāye 'pi || PS_ 23 6, 1, 186| tāsy-anudāten-ṅid-ad-upadeśāl la-sārvadhātukam 24 6, 4, 71 | luṅ-laṅ-lr̥ṅ-kṣv aḍ-udāttaḥ || PS_6,4.71 ||~ _____ 25 6, 4, 72 | āḍ aj-ādīnām || PS_6,4.72 ||~ _____ 26 6, 4, 160| jyād ād īyasaḥ || PS_6,4.160 ||~ _____ 27 7, 1, 4 | ad abhyastāt || PS_7,1.4 ||~ _____ 28 7, 2, 67 | vasv ekāj-ād-ghasām || PS_7,2.67 ||~ _____ 29 7, 3, 49 | ād-ācāryāṇām || PS_7,3.49 ||~ _____ 30 7, 3, 99 | aḍ gārgyagālavayoḥ || PS_7, 31 8, 2, 1 | vyalopasya śasiddhatvāt, ād guṇaḥ (*6,1.87) iti, akaḥ 32 8, 2, 3 | iti prāpnoti /~aṭati iti aḍ, raṭati iti raḍ, kvibanto ' 33 8, 2, 9 | m-ād-upadhāyāś ca mator vo 'yava- 34 8, 2, 107| adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8, 35 8, 3, 63 | prāk sitād aḍ vyavāye 'pi || PS_8,3.63 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL