Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yuktadhyayi 1 yuktagrahanam 1 yuktah 9 yuktam 34 yuktanyayena 1 yuktarohi 1 yuktarohy 1 | Frequency [« »] 34 upasarge 34 vikalpa 34 yoga 34 yuktam 33 125 33 134 33 135 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yuktam |
Ps, chap., par.
1 1, 3, 11| viniyogaḥ /~svarita-guṇa-yuktaṃ śabdarūpam adhikr̥tatvād 2 1, 3, 88| kecit pratyudāharanti tad-yuktam /~hetumaṇṇico vidhiḥ /~pratiṣedho ' 3 1, 4, 50| tathā-yuktaṃ ca anīpsitam || PS_1,4.50 ||~ _____ 4 1, 4, 50| prakārena yad anīpsitaṃ yuktaṃ bhavati, tasya karmasañjñā 5 3, 2, 83| darśanīyatvādinā dharmeṇa yuktaṃ manyate, tadā 'yaṃ vidhiḥ /~ 6 4, 2, 3 | nakṣatreṇa yuktaṃ kālaḥ || PS_4,2.3 ||~ _____ 7 4, 3, 9 | apavādaḥ /~sāmpratikaṃ nyāyyaṃ, yuktam ucitaṃ, samamucyate /~nātidīrghaṃ 8 5, 4, 36| vyāhr̥tārthayā vācā yat karma yuktaṃ, tadabhidhāyinaḥ karmaśabdāt 9 8, 1, 4 | nityatayā prakarṣeṇa ca yuktaṃ tataḥ kr̥tadvirvacanāt prakarṣapratyaya 10 8, 1, 30| yatra ity etair nipātair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~ 11 8, 1, 30| iṇaḥ śatari rūpam etat /~yuktam iti kim ? yatra kva ca te 12 8, 1, 32| 1.32:~ satyam ity anena yuktaṃ tiṅantaṃ na anudāttaṃ bhavati 13 8, 1, 33| 8,1.33:~ aṅga ity anena yuktaṃ tiṅantaṃ aprātilomye gamyamāne 14 8, 1, 34| JKv_8,1.34:~ hi ity anena yuktaṃ tiṅantam aprātilomye nānudāttaṃ 15 8, 1, 36| yāvat yathā ity etābhyāṃ yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~ 16 8, 1, 37| yāvad yathā ity etābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ 17 8, 1, 38| 8,1.38:~ yāvadyathābhyāṃ yuktaṃ upasargavyapetaṃ ca pūjāyāṃ 18 8, 1, 39| paśya paśyata aha ity etair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati 19 8, 1, 40| JKv_8,1.40:~ aho ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati 20 8, 1, 41| JKv_8,1.41:~ aho ity anena yuktaṃ tiṅantaṃ śeṣe vibhāṣā nānudāttaṃ 21 8, 1, 42| 8,1.42:~ purā ity anena yuktaṃ tiṅantaṃ parīpsāyām arthe 22 8, 1, 43| 8,1.43:~ nanu ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~ 23 8, 1, 44| kriyāpraśne yadā vartate tadānena yuktaṃ tiṅantaṃ anupasargam apratiṣiddhaṃ 24 8, 1, 46| 46:~ ehi manye ity anena yuktaṃ lr̥ḍantaṃ nānudāttaṃ bhavati 25 8, 1, 47| etad avidyamānapūrvam, tena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~ 26 8, 1, 48| avidyamānapūrvaṃ yat tena yuktaṃ tiṅantaṃ nānudāttam bhavati /~ 27 8, 1, 49| ity etābhyām apūrvābhyāṃ yuktam anantaraṃ tiṅantaṃ nānudāttaṃ 28 8, 1, 50| āho utāho ity etābhyāṃ yuktaṃ tiṅantaṃ nānudāttam śeṣe 29 8, 1, 51| gatyarthaloṭ /~tena gatyarthaloṭā yuktaṃ lr̥ḍantaṃ tiṅantaṃ nānudāttaṃ 30 8, 1, 52| loḍantaṃ tiṅantaṃ gatyarthaloṭā yuktaṃ nānudāttaṃ bhavati, na cet 31 8, 1, 53| uttamavarjitaṃ gatyarthalootā yuktaṃ tiṅantaṃ vibhāṣitaṃ nānudāttam 32 8, 1, 54| varjayitvā /~hanta ity anena yuktaṃ loḍantaṃ sopasargam uttamavarjitaṃ 33 8, 2, 96| 8,2.96:~ aṅga ity anena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane 34 8, 3, 43| tasmiṃs tu kriyamāṇe yuktaṃ caturo viśeṣaṇaṃ bhavati /~