Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yodhitavan 1 yodhyanti 1 yodhyati 1 yoga 34 yogac 1 yogad 1 yogadvayam 1 | Frequency [« »] 34 tayor 34 upasarge 34 vikalpa 34 yoga 34 yuktam 33 125 33 134 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yoga |
Ps, chap., par.
1 1, 1, 45 | devada3tta //~ṣaṣṭhī sthāne-yogā (*1,1.49) /~paribhāśā iyaṃ 2 1, 1, 45 | 1,1.49) /~paribhāśā iyaṃ yoga-niyama-arthā /~iha śāstre 3 1, 1, 45 | śāstre yā ṣaṣṭhī aniyata-yogā śrūyate, sā sthāne-yogā- 4 1, 1, 45 | yogā śrūyate, sā sthāne-yogā-iva bhavati, na-anya-yogā /~ 5 1, 1, 45 | yogā-iva bhavati, na-anya-yogā /~sthāne-yogasya nimitta- 6 1, 1, 45 | niyamaḥ kriyate ṣaṣṭhī sthāne-yogā iti /~sthāne yogo 'syāḥ 7 1, 2, 50 | pañcagoṇiḥ /~daśagoṇiḥ /~it iti yoga-vibhāgaḥ /~paṇcabhiḥ sūcībhiḥ 8 1, 2, 53 | pañcālāḥ, varaṇā iti ca, na+ete yoga-śabdāḥ /~kiṃ tarhi ? janapad- 9 1, 2, 54 | lub yoga-aprakhyānāt || PS_1,2.54 ||~ _____ 10 1, 2, 54 | vaktavyaḥ /~kiṃ kāraṇam ? yoga-aprakhyānāt /~na hi pañcāla 11 1, 2, 55 | yoga-pramāṇe ca tad-abhāve 'darśanam 12 1, 2, 55 | ādayaḥ sañjñā-śabdāḥ, na yoga-nimittāḥ ity uktam /~tac- 13 1, 2, 55 | cāvaśyam eva abhyupagantavyam /~yoga-pramāṇe hi tad-abhāve 'darśanaṃ 14 1, 2, 55 | śabdāḥ, tato 'vasīyate nāyaṃ yoga-nimittakaḥ /~kiṃ tarhi ? 15 1, 3, 84 | antarbhāvitanyartho 'tra ramiḥ /~pr̥thag yoga-karaṇam uttara-artham /~ 16 1, 4, 60 | prakr̥tam /~yat prakaroti /~yoga-vibhāga uttara-arthaḥ /~ 17 2, 3, 12 | gantā grāmāya gantā /~kr̥d-yoga-lakṣaṇā ṣaṣṭhī na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 2, 3, 32 | pr̥thag-vinā-nānābhiḥ iti yoga-vibhāgo dvitīyā-arthaḥ /~ 19 2, 3, 58 | kim ? brāhmanaṃ dīvyati /~yoga-vibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 2, 4, 2 | dadhipaya-ādīnām itaretara-yoga eva, vr̥kṣa-mr̥ga-ādīnām 21 2, 4, 47 | ity eva, adhijigamiṣati /~yoga-vibhāga uttarārthaḥ /~iṅaśca (* 22 3, 1, 53 | asicat /~āhvat /~pr̥thag-yoga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 1, 147| kartari /~gāyanaḥ, gāyanī /~yoga-vibhāgaḥ uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 3, 1, 148| kartari /~gāyanaḥ, gāyanī /~yoga-vibhāgaḥ uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 3, 2, 64 | praṣṭhavāṭ /~divyavāṭ /~yoga-vibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 2, 138| pratyayo bhavati /~bhaviṣṇuḥ /~yoga-vibhāgaḥ uttara-arthaḥ /~ 27 3, 2, 153| yuvatiḥ, kamanā yuvatiḥ, iti yoga-vibhāgād vijñāyate /~athavā 28 3, 3, 137| aho-rātra-niṣedha-artham /~yoga-vibhāga uttarārthaḥ /~yo ' 29 3, 3, 148| bhavati /~lr̥ṭo 'pavādaḥ /~yoga-vibhāga uttarārthaḥ /~yathāsaṅkhyaṃ 30 3, 4, 2 | tadhvaṃbhāvinastu vā bhavataḥ /~yoga-vibhāgo 'tra kartavyaḥ /~ 31 4, 1, 16 | yañ (*4,3.10) dvaipyā /~yoga-vibhāgaḥ uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 4, 1, 87 | jñāpakād vatyarthe na bhavati /~yoga-apekṣaṃ ca jñāpakam iti 33 5, 1, 102| START JKv_5,1.102:~ yoga-śabdāt yat pratyayo bhavati, 34 5, 3, 14 | prāyikavidhyarthaṃ, tena bhavadādibhir yoga eva+etad vidhānam /~ke punar