Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vikala 1 vikalita 1 vikalopyate 1 vikalpa 34 vikalpabadhanartham 1 vikalpadhikaranivrrtteh 1 vikalpah 32 | Frequency [« »] 34 tadartham 34 tayor 34 upasarge 34 vikalpa 34 yoga 34 yuktam 33 125 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vikalpa |
Ps, chap., par.
1 Ref | punar upadiśyate? kittva vikalpa-kṣa- iḍvidhayo yathā syuḥ 2 1, 2, 63 | jñāpakam /~nitya-grahaṇaṃ vikalpa-nivr̥tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 2, 72 | artham /~nitya-grahanaṃ vikalpa-nivr̥tty-artham /~sa ca 4 1, 3, 85 | nitye parasmaipade prāpte vikalpa ārabhyate /~upapūrvad ramater 5 2, 2, 37 | niṣṭhā iti pūrvanipāte prāpte vikalpa ucyate /~āhitāgny-ādiṣu 6 2, 2, 38 | viśeṣanatvāt pūrvanipāte prāpte vikalpa ucyate /~kaḍārādayaḥ karmadhāraye 7 2, 3, 59 | ṣaṣṭhyāṃ prāptāyāṃ sopasargasya vikalpa ucyate /~upasarge sati divas 8 2, 3, 73 | vibhaktir bhavati /~cakāro vikalpa-anukarṣaṇa-arthaḥ /~śeṣe 9 2, 4, 44 | 44:~ pūrveṇa nitye prāpte vikalpa ucyate /~ātmanepadeṣu parato 10 2, 4, 55 | 55:~ pūrveṇa nitye prāpte vikalpa ucyate /~liṭi parataścakṣiṅaḥ 11 2, 4, 56 | samajyā /~valādāv ārdhadhātuke vikalpa iṣyate /~pravetā, prājitā /~ 12 2, 4, 57 | 57:~ pūrveṇa nitye prāpte vikalpa ucyate /~yu iti lyuṭo grahaṇam /~ 13 2, 4, 60 | viśeṣanaṃ prāg-grahanam, na vikalpa-artham /~pānnāgārer apatyaṃ 14 3, 1, 49 | aśiśviyat /~aṅo 'py atra vikalpa iṣyate /~aśvat /~aśvayīt /~ 15 3, 1, 71 | śyani prāpte 'nupasargād vikalpa ucyate /~yaso 'nupasargād 16 3, 1, 90 | svayam eva /~prācāṃ grahaṇaṃ vikalpa-artham /~kuṣyate /~rajyate /~ 17 3, 3, 66 | gamyamāne /~nitya-grahaṇaṃ vikalpa-nivr̥tty-artham /~mūlakapaṇaḥ /~ 18 3, 3, 138| samprati parasminn aprāpta eva vikalpa ucyate /~yo 'yaṃ saṃvatsara 19 3, 3, 155| pūrveṇa nitya-prāptau vikalpa-arthaṃ vacanaṃ /~sambhāvayāmi 20 3, 4, 18 | alaṅkāraḥ /~prācāṃ-grahaṇaṃ vikalpa-artham /~alaṃ rodanena /~ 21 3, 4, 99 | upacāma /~nitya-grahaṇaṃ vikalpa-nivr̥tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 4, 1, 53 | bhavati /~pūrveṇa nitye prāpte vikalpa ucyate /~śārṅgajagdhī, śārṅgajagdhā /~ 23 4, 1, 91 | pūrvasūtreṇa nitye luki prāpte vikalpa ucyate /~phakphiñor yuva- 24 4, 1, 160| anyatarasyāṃ bahulam iti sarva ete vikalpa-arthas teṣām ekena+eva sidhyati /~ 25 4, 2, 130| api iti nitye vuñi prāpte vikalpa ucyate /~kuru-śabdaḥ kacchādiṣv 26 4, 2, 144| vācye /~pūrveṇa nitye prāpte vikalpa ucyate /~parvatīyāni phalāni, 27 4, 3, 14 | iti nitye ṭhañi prāpte vikalpa ucyate /~naiśikam, naiśam /~ 28 5, 3, 41 | 41:~ pūrveṇa nitye prāpte vikalpa ucyate /~avarasya astātau 29 5, 4, 151| śeṣad vibhāṣā (*5,4.154) iti vikalpa eva bhavati iti /~dvipumān, 30 6, 2, 55 | bahuvrīhāv api paratvād vikalpa eva bhavati /~dvisuvarnadhanaḥ, 31 7, 1, 81 | ihārambhasāmarthyān nityam uttaratra vikalpa eva aśaṅkyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 7, 2, 47 | nityam iḍāgamaḥ, uttaratra vikalpa eva iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 33 7, 2, 48 | iṣu icchāyām ity asya ayaṃ vikalpa iṣyate /~yas tu iṣa gatau 34 8, 1, 74 | vidyamānavattve pratiṣeddhe vikalpa ucyate /~viśeṣavacane samānādhikarane