Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upasargavyavadhanartho 1 upasargaya 1 upasargayoge 1 upasarge 34 upasargebho 1 upasargebhyah 2 upasargebhyo 1 | Frequency [« »] 34 tacchiladisu 34 tadartham 34 tayor 34 upasarge 34 vikalpa 34 yoga 34 yuktam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upasarge |
Ps, chap., par.
1 1, 4, 59 | upasaṅkhyānam /~āt-aś-ca-upasarge (*3,3.106) iti aṅ bhavati - 2 1, 4, 59 | upasarga. pradeśāḥ -- upasarge ghoḥ kiḥ (*3,3.93) ity evam 3 2, 3, 59 | vibhāṣa-upasarge || PS_2,3.59 ||~ _____START 4 2, 3, 59 | sopasargasya vikalpa ucyate /~upasarge sati divas tadarthasya karmaṇi 5 2, 3, 59 | sahasraṃ pratidīvyati /~upasarge iti kim ? śatasya dīvyati /~ 6 2, 4, 38 | bhavati /~ghāsaḥ /~praghasaḥ /~upasarge 'daḥ (*3,3.59) ity ap //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 136| ātaś ca+upasarge || PS_3,1.136 ||~ _____ 8 3, 1, 137| 137:~ pādibhyo dhātubhyaḥ upasarge upapade śa-pratyayo bhavati /~ 9 3, 1, 137| utpaśyaḥ /~vipaśyaḥ /~upasarge iti kecin na anuvartayanti /~ 10 3, 1, 141| bādhakabādhana-artham /~upasarge kaṃ bādhitvā 'yam eva bhavati /~ 11 3, 2, 61 | dhātubhyaḥ subante upapade upasarge 'pi anupasarge 'pi kvip 12 3, 2, 62 | START JKv_3,2.62:~ upasarge supi iti vartate /~bhajer 13 3, 2, 62 | bhajer dhātoḥ subanta upapade upasarge 'pi - prabhāk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 2, 63 | START JKv_3,2.63:~ upasarge supi ity eva /~chandasi 15 3, 2, 67 | START JKv_3,2.67:~ chandasi upasarge supi iti anuvartate /~jana 16 3, 2, 74 | chandsi iti vartate, supi upasarge 'pi iti ca /~ākārāntebhyo 17 3, 2, 77 | START JKv_3,2.77:~ supi upasarge 'pi iti ca vartate /~sthā 18 3, 2, 99 | upasarge ca sañjñāyām || PS_3,2.99 ||~ _____ 19 3, 2, 99 | START JKv_3,2.99:~ upasarge ca upapade janeḥ ḍaḥ pratyayo 20 3, 2, 101| kṣatriyajaṃ yuddham /~upasarge ca sañjñāyām (*3,2.99) ity 21 3, 2, 147| devi-kraśoś ca+upasarge || PS_3,2.147 ||~ _____ 22 3, 2, 147| 147:~ devayateḥ kruśeś ca upasarge upapade vuñ patyayo bhavati /~ 23 3, 2, 147| ākrośakaḥ /~parikrośakaḥ /~upasarge iti kim ? devayitā /~kroṣṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 3, 3, 22 | upasarge ruvaḥ || PS_3,3.22 ||~ _____ 25 3, 3, 22 | START JKv_3,3.22:~ upasarge upapade rauter dhātor ghañ 26 3, 3, 22 | saṃrāvaḥ /~uparāvaḥ /~upasarge iti kim ? ravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 3, 3, 59 | upasarge 'daḥ || PS_3,3.59 ||~ _____ 28 3, 3, 59 | JKv_3,3.59:~ ap ity eva /~upasarge upapade ader dhātoḥ ap prayayo 29 3, 3, 59 | praghasaḥ /~vighasaḥ /~upasarge iti kim ? ghāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 3, 3, 92 | upasarge ghoḥ kiḥ || PS_3,3.92 ||~ _____ 31 3, 3, 92 | ca kārake iti vartate /~upasarge upapade ghu-sañjñakebhyaḥ 32 3, 3, 106| ātaś ca+upasarge || PS_3,3.106 ||~ _____ 33 3, 3, 106| 3,3.106:~ ākārāntebhyaḥ upasarge upapade striyam aṅ pratyayo 34 6, 2, 144| āvasathaḥ upavasathaḥ /~upasarge vaseḥ iti athanpratyayaḥ