Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tayd 1 tayi 1 tayoh 30 tayor 34 tayoranyah 1 tayorayane 1 tayorluk 1 | Frequency [« »] 34 svare 34 tacchiladisu 34 tadartham 34 tayor 34 upasarge 34 vikalpa 34 yoga | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tayor |
Ps, chap., par.
1 1, 2, 48 | svaritatvāt /~upasarjana-grahaṇaṃ tayor viśeṣaṇam /~gor upasarjanasya 2 2, 4, 21 | bhavati tad-ādy-ācikhyāsāyām, tayor upajñopakramayor āder ācikhyāsāyāṃ 3 2, 4, 68 | śivādibhyo 'n (*4,1.112) tayor luk, aubjayaś ca kākubhāś 4 2, 4, 68 | phiñ, laṅkaṭaśabdād iñ, tayor luk, aurasāyanaś ca lāṅkaṭayaś 5 3, 3, 135| bhaviṣyadanadyatane ca laṅ-luṭau vihitau, tayor ayaṃ pratiṣedhaḥ /~anadyatanavat 6 3, 4, 68 | kartari vā nipātyante /~tayor eva kr̥tya-kta-khal-arthaḥ (* 7 3, 4, 70 | tayor eva kr̥tya-kta-khal-arthāḥ || 8 3, 4, 70 | START JKv_3,4.70:~ tayor eva bhāvakarmaṇoḥ kr̥tya- 9 4, 3, 24 | pratyayau bhavataḥ, tuṭ ca tayor āgamaḥ /~kālāṭ ṭhañ (*4, 10 5, 2, 8 | ucyate /~āṅ maryādāyām /~tayor avyayībhāvaḥ /~āprapada- 11 5, 3, 20 | tayor dā-rhilau ca chandasi || 12 5, 3, 20 | iti prātipadika-nirdeśaḥ /~tayor idamaḥ tadaś ca yathāsaṅkhyaṃ 13 5, 3, 58 | ajādī sāmānyena vihitau, tayor ayaṃ viṣayaniyamaḥ kriyate, 14 6, 1, 4 | prakaraṇe ye dve vihite tayor yaḥ pūrvo 'vayavaḥ so 'bhyāsasañjño 15 6, 1, 132| yāvakakārau nañsamāse na vartate tayor yaḥ suśabdaḥ, kaś ca tayoḥ 16 6, 1, 160| japaḥ, vyadhaḥ ity abantau, tayor dhātusvaraḥ prāptaḥ /~kecit 17 6, 1, 211| madikpratyayānte 'ntodātte, tayor ṅasi parataḥ ādiḥ udātto 18 6, 2, 6 | gamanavyāharanaśabdau lyuḍantau, tayor litsvaraḥ /~gamanaṃ ca yacciraṃ 19 6, 2, 33 | apaparīvarjane vartete, iti tayor eva varjyamānam uttarapadaṃ, 20 6, 2, 33 | ahorātrāvayavā api varjyamānā eva tayor bhavanti iti na pr̥thagudāhriyate /~ 21 6, 2, 140| ghañantatvād ādyudāttau /~tayor dvandve anyeṣām api dr̥śyate (* 22 6, 2, 140| iti viśvaśado 'ntodāttaḥ /~tayor dvandve dīrghatvaṃ pūrvavat /~ 23 6, 4, 93 | ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau ādeśo na sthānivad 24 6, 4, 112| śnā-abhyas tayor ātaḥ || PS_6,4.112 ||~ _____ 25 6, 4, 123| pratipādayati /~atha vā śnābhyas tayor ātaḥ (*6,4.112) ity anuvartate 26 7, 2, 23 | viśabdane iti curādiṣu /~tayor iha sāmānyena grahaṇam /~ 27 7, 2, 29 | hr̥ṣa tuṣṭau ity ayaṃ seṭ, tayor ubhayor iha grahaṇam ity 28 7, 2, 97 | yuṣmadasmadī ekārthāmidhānaviṣaye tayor maparyantasya sthāne tva 29 8, 1, 1 | asiddhatvād akr̥tayor eva tayor dvivacanaṃ prāpnoti, tatra 30 8, 2, 18 | repho, yaś ca r̥kārasthaḥ, tayor dvayor api grahaṇam /~laḥ 31 8, 2, 38 | eva vijñāyeta /~cakāraḥ tayor anuvr̥ttyarthaḥ /~jhaṣantasya 32 8, 2, 62 | sr̥jidr̥śibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam etat /~māṅyoge ' 33 8, 2, 108| tayor y-v-āv aci saṃhitāyām || 34 8, 3, 18 | karaṇaṃ jihvāmūlādi /~tayor uccāraṇe śaithilyaṃ mandaprayatnatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#