Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tadartha 7
tadarthad 1
tadarthah 1
tadartham 34
tadarthanam 2
tadarthasya 5
tadarthasyaikatvadisu 1
Frequency    [«  »]
34 satyam
34 svare
34 tacchiladisu
34 tadartham
34 tayor
34 upasarge
34 vikalpa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tadartham

   Ps, chap., par.
1 2, 1, 36 | parāmr̥śyate /~tasmai idaṃ tadartham /~tadartha artha bali hita 2 2, 3, 31 | grāmasya /~uttareṇa grāmasya /~tadarthaṃ yogavibhāgaḥ kartavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 4, 72 | sopasargāḥ sakarmakā bhavanti, tadartham eṣām upādānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 2, 34 | arthe tathā+eva+iṣyante, tadartham idam ucyate /~vat-karaṇaṃ 5 4, 4, 31 | eva /~kusīdaṃ vr̥ddhiḥ, tadarthaṃ dravyaṃ kusidam /~ekādaśārthā 6 4, 4, 101| pratyayo 'py atra+iṣyate /~tadarthaṃ yogavibhāgaḥ kriyate /~pariṣadaḥ 7 5, 1, 12 | yathāvihitaṃ pratyayo bhavati /~tadartham iti pratyayārtha-viśeṣaṇam /~ 8 5, 1, 12 | dāru /~picavyaḥ kārpāsaḥ /~tadartham iti kim ? yavānāṃ dhānāḥ /~ 9 5, 1, 13 | śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikr̥teḥ prakr̥tau (*5,1. 10 5, 1, 14 | etābhyāṃ ñyaḥ pratyayo bhavati tadarthaṃ vikr̥ṭeḥ prakr̥tau (*5,1. 11 5, 1, 15 | prātipadikāt pratyayo bhavati tadarthaṃ vikr̥teḥ prakr̥tau (*5,1. 12 5, 3, 102| atra ḍhañam api icchanti, tadarthaṃ yogavibhāgaḥ kartavyaḥ /~ 13 6, 3, 46 | na syād mahābāhuḥ iti /~tadarthaṃ samānādhikaraṇagrahaṇaṃ 14 6, 4, 1 | dīrghatvādyapi vyavasthāpayati iti tadartham arthavadgrahaṇaparibhāṣā 15 6, 4, 76 | kr̥te punā rebhāvaḥ kriyate, tadartham irayoḥ ity ayaṃ dvivacananirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 4, 133| maghavatā /~maghavate /~tadartham uttaratra yogavibhāgam kurvanti /~ 17 7, 1, 56 | ca sūtagrāmaṇyo bhavanti tadartham idaṃ vacanam /~yadā tu sūtaś 18 7, 1, 89 | aniṣṭaḥ svaraḥ prāpnoti ? tadartham asuṅi upadeśivadvacanaṃ 19 7, 1, 90 | sarvanāmasthānaṃ vidyate tadartham /~dyauḥ, dyāvau, dyāvaḥ /~ 20 7, 2, 48 | paṭhyate, tasya apy evam eva /~tadartham eva tīṣasaha iti sūtre kecit 21 7, 2, 50 | nityam iḍāgamaḥ prāpnoti, tadarthaṃ ktvāgrahaṇaṃ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 7, 2, 53 | iti pratiṣedhaḥ prāptaḥ, tadartham idaṃ prārabdham /~pūjāyām 23 7, 2, 78 | iṣyate īśidhve īśidhvam iti /~tadarthaṃ kecit īḍijanoḥ sdhve ca 24 7, 3, 11 | 7,3.18) ity evam ādau, tadartham uttarapadādhikāraḥ /~pañcamīnirdeśeṣv 25 7, 3, 107| ślāghanīyatvād yaḥ putras tadartham /~he gārgīmāta /~nadyr̥taś 26 7, 4, 2 | ādeśe tu na sidhyati iti tadartham etad vacanam /~śāseḥ - aśaśāsat /~ 27 7, 4, 58 | abhyāsasya ayaṃ lopaḥ iṣyate, tadartham eva kecit atragrahaṇaṃ varṇayanti /~ 28 8, 1, 12 | dvitīyākaroti, tr̥tīyākaroti /~tadarthaṃ kecit ḍāci bahulam iti paṭhanti /~ 29 8, 1, 15 | dvandvam ity etad dr̥śyate, tadarthaṃ yogavibhāgaḥ kartavyaḥ, 30 8, 1, 71 | nighātena prayojanam asti /~tadarthaṃ yatnaḥ kartavyaḥ /~udāttavati 31 8, 2, 80 | iti /~ado 'tra /~adaḥ /~tadarthaṃ kecit sūtraṃ varṇayanti, 32 8, 2, 90 | sarvāntyasya+eva iṣyate, tadartham antagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 8, 2, 92 | hara barhiḥ str̥ṇāhi iti /~tadarthaṃ kecid vakṣyamāṇaṃ vibhāṣa 34 8, 2, 95 | caura3 caura, caura caura3 /~tadartham āmreḍitagrahaṇam dviruktopalakṣaṇārthaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL