Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tacchakeyam 1
tacchidravaranapravrrttah 1
tacchila 2
tacchiladisu 34
tacchile 1
tacchilikair 1
tacchilike 1
Frequency    [«  »]
34 purvat
34 satyam
34 svare
34 tacchiladisu
34 tadartham
34 tayor
34 upasarge
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tacchiladisu

   Ps, chap., par.
1 3, 2, 134| yānita ūrdhvam-anukramiṣyāmas tacchīlādiṣu kartr̥ṣu te veditavyāḥ /~ 2 3, 2, 135| sarvadhātubhyaḥ tr̥n-pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~nakāraḥ svara- 3 3, 2, 136| kr̥ñ-ādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu iṣṇuc pratyayo 4 3, 2, 137| ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartr̥ṣu iṣṇuc pratyayo 5 3, 2, 138| bhavater dhatoḥ chandasi viṣaye tacchīlādiṣu iṣṇuc pratyayo bhavati /~ 6 3, 2, 139| dhātubhyaḥ, cakārāt bhuvaś ca tacchīlādiṣu kṣnuḥ pratyayo bhavati /~ 7 3, 2, 140| tras-ādibhyo dhatubhyaḥ tacchīlādiṣu knuḥ pratyayo bhavati /~ 8 3, 2, 141| śamādibhyo dhātubhyo 'ṣṭābhyaḥ tacchīlādiṣu kartr̥ṣu ghinuṇ pratyayo 9 3, 2, 142| dhātubhyo ghinuṇ bhavati tacchīlādiṣu /~pr̥cī samparke iti rudhādir 10 3, 2, 146| ninda-ādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu vuñ pratayo bhavati /~ 11 3, 2, 148| akarmakebhyo dhātubhyas tacchīlādiṣu kartr̥ṣu yuc pratyayo bhavati /~ 12 3, 2, 150| dhatubhyo yuc pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~ju iti sautro 13 3, 2, 154| laṣa-ādibhyo dhātubhaḥ tacchīlādiṣu kartr̥ṣu ukañ pratyayo bhavati /~ 14 3, 2, 155| jalpa-ādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu ṣākan pratyayo 15 3, 2, 156| 156:~ pra-pūrvāj javateḥ tacchīlādiṣu kartr̥ṣu iniḥ pratyayo bhavati /~ 16 3, 2, 157| dhātubhyaḥ iniḥ pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~jayī /~darī /~ 17 3, 2, 158| ḍudhāñ śratpūrvaḥ /~etebhyas tacchīlādiṣu kartr̥ṣu āluc pratyayo bhavati /~ 18 3, 2, 160| ada ity etebhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kmarac pratyayo 19 3, 2, 161| ghurac pratyayo bhavati tacchīlādiṣu kartr̥ṣu bhaṅguraṃ kāṣṭham /~ 20 3, 2, 162| vidādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kurac pratyayo 21 3, 2, 163| sarti ity etebhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu kvarap pratyayo 22 3, 2, 165| jāgarteḥ ūkaḥ pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~jāgarūkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 2, 166| yaṅantānām ūkaḥ pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~yāyajūkaḥ /~jañjapūkaḥ /~ 24 3, 2, 167| namyādibhyaḥ dhātubhyaḥ tacchīlādiṣu kartr̥ṣu raḥ pratyayo bhavati /~ 25 3, 2, 168| dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu kartr̥ṣu uḥ pratyayo bhavati /~ 26 3, 2, 169| ukāraś ca pratyayo nipātyate tacchīlādiṣu kartr̥ṣu /~vedanaśīlo vinduḥ /~ 27 3, 2, 170| pratyayāntād dhātoḥ chandasi viṣaye tacchīlādiṣu kartr̥ṣu ukāra-pratyayo 28 3, 2, 171| etebhyaś ca chandasi viṣaye tacchīlādiṣu ki-kinau pratayau bhavataḥ /~ 29 3, 2, 172| nivr̥ttam /~svapeḥ tr̥ṣeś ca tacchīlādiṣu kartr̥ṣu nijiṅ pratyayo 30 3, 2, 173| abhivādanastutyoḥ, etābhyāṃ dhātubhyāṃ tacchīlādiṣu kartr̥ṣu āruḥ pratyayo bhavati /~ 31 3, 2, 174| ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartr̥ṣu kru-klukanau pratyayu 32 3, 2, 175| gatau, kasa gatau, etebhyas tacchīlādiṣu kartr̥ṣu varac pratyayo 33 3, 2, 176| prāpane, asmād yaṅantāt tacchīlādiṣu kartr̥ṣu varac pratyayo 34 3, 2, 177| bhrājādibhyaḥ dhātubhyas tacchīlādiṣu kartr̥ṣu kvip pratyayo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL