Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svaravyangyam 1 svarbhavah 1 svardevesu 1 svare 34 svarena 6 svargadi 1 svargadibhyo 1 | Frequency [« »] 34 purvapadasya 34 purvat 34 satyam 34 svare 34 tacchiladisu 34 tadartham 34 tayor | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svare |
Ps, chap., par.
1 1, 1, 45 | pratyayāt pūrvam udāttam, iti svare kartavye na sthānivad bhavati 2 1, 2, 29 | vartate /~udātta-ādi-śabdāḥ svare varṇadharme loka-vedayoḥ 3 2, 1, 2 | sub āmantrite para-aṅgavat svare || PS_2,1.2 ||~ _____START 4 2, 1, 2 | parasya aṅgavad bhavati, svare svara-lakṣaṇe kartavye /~ 5 2, 1, 2 | ity ekāntaratā bhavati /~svare iti kim ? kūpe siñcan /~ 6 3, 1, 125| samāsaḥ /~uttarapada-prakr̥ti-svare ca yatnaḥ kariṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 3, 2, 135| pratihartā /~tr̥j eva bhavati /~svare viśeṣaḥ /~nayateḥ ṣuk ca /~ 8 3, 2, 135| kṣatr̥bhyaḥ saṅgrahītr̥bhyaḥ /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 16 | bhavati /~sparśo devadattaḥ /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 4, 9 | kratve dakṣāya jīvase /~svare viśeṣaḥ /~kṣe - preṣe bhagāya 11 3, 4, 9 | adhyain - kāmamupācaradhyai /~svare viśeṣaḥ /~kadhyai - indrāgnī 12 4, 1, 40 | striyāṃ ṅīṣ pratyayo bhavati /~svare viśeṣaḥ /~sāraṅgī /~kalmāṣī /~ 13 4, 1, 42 | vr̥ttiś cet /~jānapadī anyā /~svare viśesaḥ /~utsādipāṭhādañi 14 4, 1, 60 | prātipadikāt ṅīp pratyayo bhavati /~svare viśeṣaḥ /~prāṅmukhī, prāṅmukhā /~ 15 4, 1, 85 | īkañ chandasi /~bāhīkaḥ /~svare viśeṣaḥ /~ṭilopavacanam 16 4, 2, 12 | bhavati /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~dvaipena parivr̥to 17 4, 2, 64 | pāṇinīyaḥ /~āpiśalaḥ /~striyāṃ svare ca viśeṣaḥ /~pāṇinīyā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 2, 74 | aṇ eva dāttaḥ /~gauptaḥ /~svare viśeṣaḥ /~mahatī sūkṣmekṣikā 19 4, 3, 19 | śaiṣikaḥ /~ṭhako 'pavādaḥ /~svare bhedaḥ /~nabhaś ca abhasyaś 20 4, 3, 119| gamyamānāyām /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~kṣudrādibhiḥ kr̥taṃ 21 4, 4, 6 | arthe /~ṭhako 'pavādaḥ /~svare viśeṣaḥ /~gaupucchikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 4, 4, 38 | bhavati, cakārāṭ ṭhak ca /~svare viśeṣaḥ /~ākrandaṃ dhāvati 23 4, 4, 52 | viṣaye /~ṭhako 'pavādaḥ /~svare viśeṣaḥ /~lavaṇaṃ paṇyam 24 4, 4, 58 | bhavati, cakārāt ṭhak /~svare viśeṣaḥ /~paraśvadhaḥ praharaṇam 25 4, 4, 105| viṣaye /~yato 'pavādaḥ /~svare viśeṣaḥ /~sabhāyāṃ sādhuḥ 26 4, 4, 113| srotasyaḥ /~ḍyaḍ-ḍyayoḥ svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 4, 4, 114| viṣaye /~yato 'pavādaḥ /~svare viśeṣaḥ /~anu bhrātā sagarbhyaḥ /~ 28 4, 4, 117| anukarṣaṇa-arthaḥ /~agriyam /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 4, 4, 137| yati prakr̥te ya-grahaṇam /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 5, 4, 73 | upabahavaḥ /~upagaṇāḥ /~atra svare viśeṣaḥ /~ḍacprakaraṇe saṅkhyāyās 31 6, 1, 218| lasārvadhātukānudāttatve ir̥te caṅa eva svare prāpte pakṣe dhātvakāra 32 6, 2, 1 | pūrvapadagrahaṇaṃ atra pūrvapadasthe svare udātte svarite vā vartate /~ 33 6, 2, 96 | tilodakam, tilodakam /~svare kr̥te ekādeśaḥ svarito vānudātte 34 8, 1, 71 | api satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ padam