Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] satyakaroti 1 satyaki 1 satyakriyamane 1 satyam 34 satyamanena 1 satyamugri 3 satyamugrya 1 | Frequency [« »] 34 no 34 purvapadasya 34 purvat 34 satyam 34 svare 34 tacchiladisu 34 tadartham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances satyam |
Ps, chap., par.
1 1, 1, 34 | kim ? uttarāḥ kuravaḥ /~satyām eva vyavasthāyām iyaṃ teṣāṃ 2 1, 4, 28 | grahaṇaṃ kim ? adarśanecchāyāṃ satyāṃ saty api darśane yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 57 | nahikam /~hikam /~sukam /~satyam /~r̥tam /~śraddhā /~iddhā /~ 4 2, 3, 6 | apavargaḥ phala-prāptau satyāṃ kriyāparisamāptiḥ /~apavarge 5 3, 1, 25 | ca ṇic pratyayo bhavati /~satyam ācaṣte satyāpayati /~arthavedasatyānām 6 3, 1, 86 | vr̥ṣabhaṃ tugriyāṇām /~gā - satyam upageṣam /~gami - gr̥haṃ 7 3, 2, 115| arthaḥ sarvaḥ parokṣa eva ? satyam etat /~asti tu loke dhātv- 8 3, 3, 139| pratyayo bhavati kriyātipattau satyām /~kutaścid vaiguṇyād anabhinirvr̥ttiḥ 9 3, 3, 140| nimitte kriya-atipattau satyāṃ lr̥ṅ pratyayo bhavati /~ 10 3, 4, 115| anyatra samāveśo bhavati ? satyam etat /~iha tu evakāro 'nuvartate, 11 4, 1, 88 | pratyayādarśanasya+eṣā sañjñā ? satyam etat /~upacāreṇa tu lakṣaṇayā 12 4, 1, 100| 4,1.93) iti vacanāt ? satyam etat /~ [#346]~ iha tu gotrādhikāre ' 13 4, 3, 156| naiṣkikaḥ /~śatena krītaṃ śatyam, śatikam /~śatasya vikāraḥ 14 5, 1, 21 | śatena krītaṃ śatikam, śatyam /~aśate iti kim ? śataṃ 15 5, 1, 21 | na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, śatikaṃ śāṭakaśatam 16 5, 1, 37 | pāṇikam /~pādikam /~māṣikam /~śatyam /~śatikam /~dvikam /~trikam /~ 17 5, 1, 38 | utpātaḥ dakṣiṇākṣispandanam śatyam, śatikam /~sāhasram /~tasya 18 5, 4, 66 | karoti /~aśapathe iti kim ? satyaṃ karoti brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 6, 1, 16 | pratiṣedhe cāgrahaṇamanumāsyate ? satyam etat /~eṣa eva arthaḥ sākṣān 20 6, 1, 145| goṣpadapratiṣedhād agoṣpadaṃ bhavisyati ? satyam etat, yatra tu sevitaprasaṅgo ' 21 6, 2, 154| saha deśapratyāsattāv api satyāṃ mūrtivibhāgo gr̥hyate iti 22 6, 3, 70 | etayor mumāgamo bhavati /~satyaṃ karoti, satyasya va kāraḥ 23 6, 4, 132| eci (*6,1.88) iti vr̥ddhau satyām siddhaṃ rūpaṃ bhavati praṣṭhauhaḥ 24 6, 4, 132| antaraṅge iti /~tasyāṃ hi satyāṃ bahiraṅgasya samprasāraṇasya 25 6, 4, 172| ity eva ṭilopaḥ siddhaḥ ? satyam etat /~jñāpakārtham tu /~ 26 7, 1, 58 | avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito ' 27 7, 3, 34 | caurādikasya ṇici vr̥ddhau satyāṃ bhavati /~tatra hi mittvaṃ 28 7, 3, 47 | vibhaktir utpadyate tasyāṃ satyāṃ tyadātyatve sati ṭāpā bhavitavyam, 29 8, 1, 32 | satyaṃ praśne || PS_8,1.32 ||~ _____ 30 8, 1, 32 | START JKv_8,1.32:~ satyam ity anena yuktaṃ tiṅantaṃ 31 8, 1, 32 | anudāttaṃ bhavati praśne /~satyaṃ bhokṣyase /~satyam adhyeṣyase /~ 32 8, 1, 32 | praśne /~satyaṃ bhokṣyase /~satyam adhyeṣyase /~praśne iti 33 8, 1, 32 | adhyeṣyase /~praśne iti kim ? satyaṃ vakṣyāmi nānr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 8, 3, 43 | idudupadhasya ity etasya anuvr̥ttau satyāṃ krtvo 'rthaviṣayeṇa ca padena