Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvasyai 2
purvasyam 1
purvasyas 1
purvat 34
purvataram 1
purvatare 1
purvate 1
Frequency    [«  »]
34 murdhanyadeso
34 no
34 purvapadasya
34 purvat
34 satyam
34 svare
34 tacchiladisu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvat

   Ps, chap., par.
1 1, 3, 22 | sam ava pra vi ity evaṃ pūrvāt tiṣṭhater ātmanepadaṃ bhavati /~ 2 1, 3, 27 | vartate /~ut vi ity evaṃ pūrvāt tapater akarmaka-triyāvacanād 3 1, 3, 30 | ni sam upa vi ity evaṃ pūrvāt hvayater dhātor ātnamepadaṃ 4 1, 3, 39 | parā-pūrvād eva, na anya-pūrvāt iti /~upakramate /~parākramate /~ 5 1, 3, 40 | START JKv_1,3.40:~ āṅ-pūrvāt kramater udgamane vartamānād 6 1, 3, 41 | START JKv_1,3.41:~ vi-pūrvāt kramateḥ pada-viharaṇe ' 7 1, 3, 64 | ārambhaḥ /~pra upa ity evaṃ pūrvāt yujer ayajña-pātra-prayogaviṣayād 8 1, 3, 79 | vidhīyate /~anu parā ity evaṃ pūrvāt karoteḥ parasmaipadaṃ bhavati /~ 9 1, 3, 80 | abhi prati ati ity evaṃ pūrvāt kṣipaḥ parasmaipadaṃ bhavati /~ 10 1, 3, 83 | vidhīyate /~viāṅ pari ity evaṃ pūrvāt ramateḥ parasmaipadaṃ bhavati /~ 11 3, 1, 126| START JKv_3,1.126:~āṅ-pūrvāt sunoteḥ yu vapi rapi lapi 12 3, 2, 93 | 93:~ karmaṇi upapade vi-pūrvat krīṇāter dhātoḥ iniḥ pratyayo 13 3, 3, 78 | START JKv_3,3.78:~ antaḥ pūrvāt hanteḥ ap pratyayo bhavati, 14 3, 3, 80 | START JKv_3,3.80:~ ut-pūrvāt hanteḥ udghanaḥ iti nipātyate ' 15 3, 3, 85 | START JKv_3,3.85:~ upa-pūrvāt hanteḥ ap pratyayaḥ upadhā- 16 3, 3, 124| jālaṃ cet tad bhavati /~āṅ-pūrvāt nayateḥ karane ghañ nipātyate /~ 17 4, 1, 50 | krītāt karaṇa-pūrvāt || PS_4,1.50 ||~ _____START 18 4, 1, 50 | śabdāntāt prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp pratyayo bhavati /~ 19 4, 1, 57 | saha nañ vidyamāna evaṃ pūrvāt prātipadikāt striyāṃ ṅīṣ 20 4, 1, 115| 115:~ matr̥-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc 21 4, 1, 115| śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc ca apatye 22 4, 3, 61 | grāmāt pary-anu-pūrvāt || PS_4,3.61 ||~ _____START 23 4, 3, 61 | avyayībhāvāt pari anu ity evaṃ pūrvāt ṭhañ pratyayo bhavati tatra 24 5, 1, 31 | START JKv_5,1.31:~ dvi-tri-pūrvāt iti cakāreṇa anukr̥ṣyate /~ 25 5, 1, 121| bhāva. pratyayāḥ, te nañ-pūrvāt tatpuruṣāt na bhavanti caturādīn 26 5, 1, 121| aramaṇīyatvam, aramaṇīyatā /~nañ-pūrvāt iti kim ? bārhaspatyam /~ 27 5, 1, 131| ig-antāś ca laghu-pūrvāt || PS_5,1.131 ||~ _____ 28 5, 2, 86 | kriyāmadhyāhr̥tya pratyayo vidheyaḥ /~pūrvāt anena ity asminn arthe iniḥ 29 5, 2, 118| eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 ||~ _____ 30 5, 4, 75 | prati anu ava ity evaṃ pūrvāt sāmāntāt lomāntāt ca samāsād 31 6, 1, 166| apavādaḥ /~śasi udāttayaṇo hal-pūrvāt (*6,1.174) iti siddhe 'nyatra 32 6, 2, 11 | antodāttatvād udāttayaṇo hal pūrvat (*6,1.174) iti vibhaktir 33 7, 1, 16 | bhavataḥ /~pūrvasmāt, pūrvāt /~pūrvasmin, pūrve /~parasmāt, 34 7, 2, 46 | JKv_7,2.46:~ nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL