Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvapadasthannimittat 2 purvapadasthe 1 purvapadasy 1 purvapadasya 34 purvapadat 22 purvapadata 1 purvapade 3 | Frequency [« »] 34 gunah 34 murdhanyadeso 34 no 34 purvapadasya 34 purvat 34 satyam 34 svare | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purvapadasya |
Ps, chap., par.
1 1, 1, 19 | jñāpakaṃ syāt tad-antatve mā vā pūrvapadasya bhūt //2 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 2, 24 | mukhaḥ /~saptamy-upamāna-pūrvapadasya+uttarapada-lopa śca vaktavyaḥ /~ 3 2, 2, 27 | dr̥śyate (*6,3.137) iti pūrvapadasya dīrghatvam /~sarūpa-grahaṇaṃ 4 4, 1, 126| daurbhāgineyaḥ /~hr̥dbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavr̥ddhiḥ /~ 5 4, 1, 140| tadapūrvapadam /~samāsasambandhi-pūrvapadasya abhāvena kula-śabdo viśeṣyate /~ 6 5, 3, 83 | yajñadattakaḥ, yajñakaḥ /~lopaḥ pūrvapadasya ca ṭhājādāvanajādau ca vaktavyaḥ /~ 7 5, 3, 83 | caturthādanajādau ca lopaḥ pūrvapadasya ca /~apratyaye tathā+eva+ 8 5, 4, 7 | āśitaṅgavīnam araṇyam /~nipātanāt pūrvapadasya mumāgamaḥ /~akaṅkarman, 9 5, 4, 77 | ca divā ca rātriṃdivam /~pūrvapadasya māntatvaṃ nipātyate /~ahani 10 6, 2, 1 | vartate /~bahuvrīhau samāse pūrvapadasya yaḥ svaraḥ sa prakr̥tyā 11 6, 2, 64 | uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya ādir udātto bhavati ity 12 6, 2, 83 | je uttarapade bahvacaḥ pūrvapadasya antyāt pūrvam udāttaṃ bhavati /~ 13 6, 2, 92 | uttaraṃ yad vakṣyāmas tatra pūrvapadasya antaḥ udātto bhavati ity 14 6, 3, 25 | dvandvas tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati /~hotāpotārau /~ 15 6, 3, 26 | dvandvaḥ tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati /~indrāvaruṇau /~ 16 6, 3, 33 | gantāṃ pitarāmātarā ca /~pūrvapadasya arāṅādeśo nipātyate /~uttarapade 17 6, 3, 51 | hr̥dādeśapakṣe hr̥dbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavr̥ddhiḥ /~ 18 6, 3, 116| kvipratyayānteṣu uttarapadeṣu pūrvapadasya dīrgho bhavati saṃhitāyāṃ 19 6, 3, 121| JKv_6,3.121:~ igantasya pūrvapadasya pīluvarjitasya vahe uttarapade 20 6, 3, 138| JKv_6,3.138:~ cau parataḥ pūrvapadasya dīrgho bhavati /~cau iti 21 6, 3, 139| vartate /~samprasāraṇāntasya pūrvapadasya+uttarapade dīrgho bhavati /~ 22 7, 3, 19 | hr̥d-bhaga-sindhvante pūrvapadasya ca || PS_7,3.19 ||~ _____ 23 7, 3, 19 | sindhu ity evam anto 'ṅge pūrvapadasya uttarapadasya ca acāmāder 24 7, 3, 20 | ity evam ādīnāṃ cāṅgānāṃ pūrvapadasya ca+uttarapadasya ca cāmāder 25 7, 3, 21 | 3.21:~ devatādvandve ca pūrvapadasya uttarapadasya ca acāmāder 26 7, 3, 24 | prācāṃ deśe nagarānte 'ṅge pūrvapadasya uttarapadasya ca acāmāder 27 7, 3, 25 | ity evam antasya aṅgasya pūrvapadasya acāmāder aco vr̥ddhir bhavati, 28 7, 3, 28 | acāmāder acaḥ vr̥ddhir bhavati, pūrvapadasya vā bhavati /~pravāhaṇasya 29 7, 3, 30 | acāmāder acaḥ vr̥ddhir bhavati, pūrvapadasya vā bhavati taddhite ñiti, 30 7, 3, 30 | ānaipuṇam /~atra kecid āhuḥ iyaṃ pūrvapadasya vr̥ddhir aprāptaiva vibhāṣā 31 8, 1, 8 | kutsaneṣu (*8,2.103) iti pūrvapadasya plutaḥ /~bhartsane tu āmreḍitaṃ 32 8, 1, 12 | prathamaikavacanaṃ tadā pūrvapadasya anyamanyamime brāhmaṇā bhojayanti, 33 8, 2, 2 | dvyac tryac (*6,2.90) iti pūrvapadasya ādyudāttatvaṃ na bhavati /~ 34 8, 3, 98 | sañjñāchandasor bahulam (*6,3.63) iti pūrvapadasya hrasvatvam /~pratiṣṇikā /~