Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ñnityadir 1 ñnityadirnityam 1 nnn 1 no 34 ño 1 nobhe 1 nodahartavyah 1 | Frequency [« »] 34 caturthi 34 gunah 34 murdhanyadeso 34 no 34 purvapadasya 34 purvat 34 satyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances no |
Ps, chap., par.
1 1, 2, 36 | agnimīle purohitam /~śaṃ no devīrabhaiṣṭaye /~śaṃ no 2 1, 2, 36 | no devīrabhaiṣṭaye /~śaṃ no devīrabhaiṣṭaye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 57 | śraddhā /~iddhā /~mudhā /~no cet /~na cet /~nahi /~jātu /~ 4 2, 4, 73 | anyebhyaś ca bhavati - trādhvaṃ no devāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 4, 80 | antarikṣam /~vr̥c -- mā no asmin mahādhane parā vr̥g 6 3, 1, 105| ārya-saṅgatam /~ajaryaṃ no 'stu saṅgatam /~saṅgatam 7 4, 1, 33 | patyur no yajñasaṃyoge || PS_4,1.33 ||~ _____ 8 4, 2, 104| vardhate cārurāsu /~araṇyāṇ ṇo vaktavyaḥ /~āraṇyāḥ sumanasaḥ /~ 9 4, 3, 29 | jātaḥ ity etasmin viṣaye 'ṇo 'pavādaḥ /~pratyaya. saṃniyogena 10 4, 4, 101| yogavibhāgaḥ kriyate /~pariṣadaḥ ṇo bhavati, pariṣadi sādhuḥ 11 4, 4, 111| bhavaḥ pāthyo vr̥ṣā /~ca no dadhīta nādyo giro me /~ 12 5, 2, 100| lomaśaḥ, lomavān /~pāmādibhyo no bhavati - pāmanaḥ, pāmavān /~ 13 6, 1, 36 | gaurī adhiśritaḥ /~śritā no gr̥hāḥ /~anayoḥ śrābhāvaśribhāvayor 14 6, 1, 37 | samprasāraṇaṃ bhavati /~ā revānetu no viśaḥ /~na ca bhavati /~ 15 6, 1, 63 | pad-dan-no-mās-hr̥n-niś-asan-yūṣan- 16 6, 1, 63 | vadyati /~udan - udno divyasya no dehi /~āsan - āsani kiṃ 17 6, 1, 65 | ṇo naḥ || PS_6,1.65 ||~ _____ 18 6, 1, 79 | vāntādeśo vaktavyaḥ /~ā no mitrāvaruṇā ghr̥tairgavyūtimukṣatam /~ 19 6, 1, 82 | tadarthe iti kim ? kreyaṃ no dhānyaṃ, na ca asti krayyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 6, 1, 108| 6,1.106) ity eva, mitro no atra varuṇo yajyamānaḥ /~ 21 6, 1, 116| mā śivāso avakr̥amuḥ /~te no avratāḥ /~śatadhāro ayaṃ 22 6, 1, 116| śatadhāro ayaṃ maṇiḥ /~te no avantu pitaraḥ /~kuśikāso 23 6, 3, 133| atrā gauḥ /~uruṣya - uruṣyā ṇo //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 7, 2, 68 | jagmivān, jaganvān /~mo no dhātoḥ (*8,2.64) iti nakāraḥ /~ 25 7, 4, 13 | 13:~ ke pratyaye parato 'ṇo hrasvo bhavati /~jñakā kumārikā /~ 26 7, 4, 14 | 14:~kapi pratyaye parato 'ṇo hrasvo na bhavati /~bahukumārīkaḥ /~ 27 8, 1, 21 | grāmo vo dīyate /~janapado no dīyate /~grāmo vaḥ paśyati /~ 28 8, 2, 62 | pratyaye kutvaṃ yathā syāt /~mā no asrāk /~mā no adrāk /~sr̥jidr̥śibhyāṃ 29 8, 2, 62 | syāt /~mā no asrāk /~mā no adrāk /~sr̥jidr̥śibhyāṃ 30 8, 2, 64 | mo no dhātoḥ || PS_8,2.64 ||~ _____ 31 8, 3, 50 | anaditeḥ iti kim ? yathā no aditiḥ karat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 8, 4, 1 | ra-ṣābhyāṃ no ṇaḥ samānapade || PS_8,4. 33 8, 4, 27 | agne rakṣā naḥ /~śikṣā ṇo asmin /~uruśabdāt - uru 34 8, 4, 28 | rājā /~na ca bhavati /~pra no muñcatam /~bahulagrahaṇād