Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] murdhanyabhavo 1 murdhanyadeeso 1 murdhanyadesah 1 murdhanyadeso 34 murdhanyagrahanam 1 murdhanyah 9 murdhanyanivrrttyartham 1 | Frequency [« »] 34 brahmani 34 caturthi 34 gunah 34 murdhanyadeso 34 no 34 purvapadasya 34 purvat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances murdhanyadeso |
Ps, chap., par.
1 8, 3, 58 | pi uttarasya sakārasya mūrdhanyādeśo bhavati /~vyavāyaśabdaḥ 2 8, 3, 61 | uttarasya ādeśasakārasya mūrdhanyādeśo bhavati /~tuṣṭūṣati /~ṇyantānām - 3 8, 3, 65 | svañja ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /~sunoti - abhiṣuṇoti /~ 4 8, 3, 69 | bhojanārthe svanateḥ sakāsya mūrdhanyādeśo bhavati /~viṣvaṇati /~vyaṣvaṇat /~ 5 8, 3, 72 | syandateḥ aprāṇiṣu sakārasya vā mūrdhanyādeśo bhavati /~anuṣyandate /~ 6 8, 3, 76 | ity etebhyaḥ uttarasya vā mūrdhanyādeśo bhavati /~sphurati - niṣṣphurati, 7 8, 3, 77 | skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati /~viṣkabhnāti /~ 8 8, 3, 78 | ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati /~cyoṣīḍhvam, ploṣīḍhvam /~ 9 8, 3, 79 | ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati vibhāṣā /~laviṣīḍhvam, 10 8, 3, 81 | sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati /~bhīruṣṭhānam /~ 11 8, 3, 82 | soma ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati samāse /~agniṣṭut /~ 12 8, 3, 83 | uttarasy stomasakārasya mūrdhanyādeśo bhavati samāse /~jyotiṣtomaḥ /~ 13 8, 3, 84 | uttarasya svasr̥sakārasya samāse mūrdhanyādeśo bhavati /~mātr̥ṣvasā /~pitr̥ṣvasā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 8, 3, 85 | svasr̥śabdasya anyatarasyāṃ mūrdhanyādeśo bhavati samāse /~mātuḥṣvasā, 15 8, 3, 86 | uttarasya stanatisakārasya mūrdhanyādeśo bhavati anyatarasyāṃ śabdasañjñāyāṃ 16 8, 3, 88 | sama ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /~supi iti svapiḥ 17 8, 3, 95 | uttarasya sthirasakārasya mūrdhanyādeśo bavati /~gaviṣṭhiraḥ /~yudhiṣṭhiraḥ /~ 18 8, 3, 96 | uttarasya sthalasakārasya mūrdhanyādeśo bhavati /~viṣṭhalam /~kuṣṭhalam /~ 19 8, 3, 97 | uttarasya sthaśabdasakārasya mūrdhanyādeśo bhavati /~ambaṣṭhaḥ /~āmbaṣthaḥ /~ 20 8, 3, 98 | suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati /~śobhanaṃ sāma 21 8, 3, 100| 3.100:~ nisaḥ sakārasya mūrdhanyādeśo bhavati tapatau parato ' 22 8, 3, 101| takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati, sa cet sakāro ' 23 8, 3, 102| ācāryāṇāṃ matena sakārasya mūrdhanyādeśo bhavati /~arcirbhiṣṭvam, 24 8, 3, 103| sakārasya chandasi viṣaye mūrdhanyādeśo bhavati ekeṣāmācāryāṇāṃ 25 8, 3, 104| pūrvapadasthānnimittāt parasya sakārasya murdhanyādeśo bhavati chandasi viṣaye 26 8, 3, 105| pūrvapadasthānnimittāt uttarasya mūrdhanyādeśo bhavati chandasi viṣaye /~ 27 8, 3, 106| anakārāntasya sakārasya mūrdhanyādeśo bhavati /~goṣāḥ /~nr̥ṣāḥ /~ 28 8, 3, 107| uttarasya sahisakārasya mūrdhanyādeśo bhavati /~pr̥tanāṣāham /~ 29 8, 3, 109| sāt ity etasya padādeś ca mūrdhanyādeśo na bhavati /~vibhāṣā sāti 30 8, 3, 110| sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati /~sesicyate /~ 31 8, 3, 111| vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na bhavati /~abhisedhayati 32 8, 3, 113| gr̥hyate /~tasya sakārasya mūrdhanyādeśo na bhavati /~pariṣoḍhaḥ /~ 33 8, 3, 114| eteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo na bhavati /~stanbheḥ (* 34 8, 3, 115| 115:~ sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ /~