Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gunagrahanam 2
gunagramah 1
gunaguna 1
gunah 34
gunaih 3
gunakalpanaya 2
gunakartsnye 4
Frequency    [«  »]
34 anyat
34 brahmani
34 caturthi
34 gunah
34 murdhanyadeso
34 no
34 purvapadasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gunah

   Ps, chap., par.
1 1, 1, 2 | adeṅ guṇaḥ || PS_1,1.2 ||~ _____START 2 1, 1, 2 | guṇa-pradeśāḥ -- mider guṇaḥ (*7,3.82) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 1, 9 | prayatnaḥ spar̥ṣṭata-ādir varṇa-guṇaḥ /~tulya āsye prayatno yasya 4 1, 1, 45 | 21]~ pramāṇato '-kāro guṇaḥ prāptaḥ, tatra sthānata 5 1, 1, 45 | pratyayaṃ varjayitvā /~ād guṇaḥ (*6,1.87), asya cvau (*7, 6 1, 3, 29 | pratiṣadhyate /~r̥dr̥śo 'ṅi guṇaḥ (*7,4.16) iti guṇaḥ -- samaranata /~ 7 1, 3, 29 | ṅi guṇaḥ (*7,4.16) iti guṇaḥ -- samaranata /~saṃśr̥ṇute /~ 8 1, 4, 51 | yat sacate /~bruviśāsyor guṇaḥ sādhanam, pradhānaṃ, pradhānaṃ 9 3, 2, 171| r̥tām (*7,4.11) iti liṭi guṇaḥ pratiṣedha-viṣaya ārabhyate, 10 4, 1, 44 | akriyājaś ca so 'sattvaprakr̥tir guṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 95 | ye rasanendriyādigrāhyā guṇāḥ, teṣām atra pāṭhaḥ /~iha 12 6, 1, 3 | tatra yaṅi ca (*7,4.30) iti guṇaḥ, tato dvirvacanam /~īrṣyates 13 6, 1, 84 | veditavyam /~vakṣyati ād guṇaḥ (*6,1.87) iti /~tatra aci 14 6, 1, 135| saṃcaskaratuḥ, saṃcaskaruḥ iti guṇaḥ katham ? tanmadhyapatitastadgrahaṇena 15 6, 1, 135| saṃyogopadhagrahaṇaṃ ca r̥taśca saṃyogāder guṇaḥ (*7,4.10) ity atra kartavyam /~ 16 6, 2, 176| adhyayanaśrutasadācāradayo 'tra guṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 6, 3, 33 | sarvanāmasthānayoḥ (*7,3.110) iti guṇaḥ /~chandasi iti kim ? mātāpitarau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 6, 4, 156| yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 ||~ _____ 19 7, 1, 8 | adr̥śramasya ketavaḥ /~r̥duśo 'ḍi guṇaḥ (*7,4.16) ity etad api bahulavacanād 20 7, 2, 5 | anavakāśatvāt /~yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ 21 7, 3, 82 | mider guṇaḥ || PS_7,3.82 ||~ _____START 22 7, 3, 83 | sārvadhātukāśrayaṅittvanimitte pratiṣedhe jusi guṇaḥ ārabhyamāṇaḥ tam eva bādhate /~ 23 7, 3, 85 | yathā syāt iti jāgarter ayaṃ guṇaḥ ārabhyate /~tasmin kr̥te 24 7, 3, 85 | yadi hi syāt anarthaka eva guṇaḥ syāt, ciṇṇaloś ca pratiṣedhavacanam 25 7, 3, 108| hrasvasya guṇaḥ || PS_7,3.108 ||~ _____ 26 7, 3, 108| hrasvavidhānasāmarthyād guṇo na bhavati /~yadi guṇaḥ iṣṭaḥ syāt, ambārthānāṃ 27 7, 3, 108| ity uktvā nadīhrasvayor guṇaḥ ity evaṃ brūyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 7, 3, 110| START JKv_7,3.110:~ guṇaḥ iti vartate /~r̥kārāntasya 29 7, 4, 10 | r̥taś ca saṃyogāder guṇaḥ || PS_7,4.10 ||~ _____START 30 7, 4, 16 | -dr̥śo 'ṅi guṇaḥ || PS_7,4.16 ||~ _____START 31 7, 4, 21 | śīṅaḥ sārvadhātuke guṇaḥ || PS_7,4.21 ||~ _____START 32 7, 4, 75 | ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||~ _____ 33 8, 2, 1 | vyalopasya śasiddhatvāt, ād guṇaḥ (*6,1.87) iti, akaḥ savarṇe 34 8, 2, 1 | visphoryam, agoryam iti guṇaḥ pareṇa hali ca (*8,2.77)


IntraText® (V89) Copyright 1996-2007 EuloTech SRL