Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] caturthakam 1 caturthe 1 caturthena 1 caturthi 34 caturthisamarthabhyam 1 caturthisamarthat 3 caturthisamarthebhyah 1 | Frequency [« »] 34 anya 34 anyat 34 brahmani 34 caturthi 34 gunah 34 murdhanyadeso 34 no | Jayaditya & Vamana Kasikavrtti IntraText - Concordances caturthi |
Ps, chap., par.
1 1, 2, 43 | tr̥tīyā-samāse tr̥tīyā iti, caturthī-samāse caturthī iti, pañcamī- 2 1, 2, 43 | tr̥tīyā iti, caturthī-samāse caturthī iti, pañcamī-samāse pañcamī 3 1, 4, 32 | śete /~sampradānapradeśāḥ - caturthī sampradāne (*2,3.13) ity 4 2, 1, 1 | khaṇḍo devadatta upalena /~caturthī tadartha-artha-vali-hita- 5 2, 1, 36 | caturthī tadartha-artha-bali-hita- 6 2, 1, 36 | ulūkhalam iti /~tādarthye caturthī ca asmād eva jñāpakād bhavati /~ 7 2, 2, 30 | tr̥tīyā - śaṅkulākhaṇḍaḥ /~caturthī - yūpadāru /~pañcamī - vr̥kabhayam /~ 8 2, 3, 13 | caturthī sampradāne || PS_2,3.13 ||~ _____ 9 2, 3, 13 | 3.13:~ sampradāne kārake caturthī vibhaktir bhavati /~upadhyāyāya 10 2, 3, 13 | avahananāyolūkhalam /~kl̥pi sampadyamāne caturthī vaktavyā /~mūtrāya kalpate 11 2, 3, 13 | yavagūḥ /~utpātena jñāpyamāne caturthī vaktavyā /~vātāya kapilā 12 2, 3, 13 | sitā bhavet //~hitayoge caturthī vaktavyā /~gobhyo hitam /~ 13 2, 3, 14 | prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir bhavati /~dvitīya- 14 2, 3, 15 | pratyayāntāt prātipadikāc caturthī vibhaktir bhavati /~bhāvavacanāś 15 2, 3, 16 | alam vaṣaṭ ity etair yoge caturthī vibhaktir bhvati /~namo 16 2, 3, 17 | manyakarmaṇi prāṇivarjite vibhāṣā caturthī vibhaktir bhavati anādare 17 2, 3, 17 | tvā śr̥gālaṃ manye /~iha caturthī dvitīyā ca bhavataḥ - na 18 2, 3, 17 | yuṣmadaḥ kasmān na bhavati caturthī, etad api hi manyateḥ karma ? 19 2, 3, 62 | himavate hastī /~ṣaṣṭhyarthe caturthī vaktavyā /~yā kharveṇa pivati 20 2, 3, 73 | caturthī ca āśiṣy āyuṣya-madra-bhadra- 21 2, 3, 73 | artha hita ity etair yoge caturthī vibhaktir bhavati /~cakāro 22 2, 3, 73 | anukarṣaṇa-arthaḥ /~śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī 23 4, 3, 91 | āyudhajīvibhyaḥ iti tādarthye caturthī, parvate iti prakr̥ti-viśeṣaṇam /~ 24 5, 1, 5 | START JKv_5,1.5:~ tasmai iti caturthī-samarthād htam ity etasminn 25 5, 1, 12 | tadarthatve sati sāmarthyāl labhyā caturthī samarthavibhaktiḥ /~kecit 26 5, 1, 101| prabhavati ity ucyate /~alamarthe caturthī /~saṃtāpāya prabhavati sāntāpikaḥ /~ 27 5, 4, 128| dvidaṇḍyādibhyaḥ iti tādarthye eṣā caturthī, na pañcamī /~dvidaṇḍyādyartham 28 6, 2, 43 | caturthī tadarthe || PS_6,2.43 ||~ _____ 29 6, 2, 44 | START JKv_6,2.44:~ caturthī iti vartate /~arthaśabde 30 6, 2, 45 | rakṣitam iti sampradāne caturthī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 6, 3, 7 | ātmanebhaṣā /~tadarthye caturthī /~caturthī iti yogavibhāgāt 32 6, 3, 7 | ātmanebhaṣā /~tadarthye caturthī /~caturthī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 6, 3, 8 | JKv_6,3.8:~ parasya ca yā caturthī tasya vaiyākaraṇākhyāyām 34 8, 1, 20 | yuṣmad-asmadoḥ ṣaṣṭhī-caturthī-dvitīyāsthayor vān-nāvau ||