Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brahmanena 5
brahmanesu 4
brahmanesv 1
brahmani 34
brahmanibruva 1
brahmaniceli 1
brahmanigotra 1
Frequency    [«  »]
34 adih
34 anya
34 anyat
34 brahmani
34 caturthi
34 gunah
34 murdhanyadeso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

brahmani

   Ps, chap., par.
1 2, 1, 71 | garbhiṇī /~catuṣpādaḥ iti kim ? brāhmaṇī garbhiṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 2, 24 | bahuvrīhir vaktavyaḥ /~astikṣīrā brāhmaṇī /~astyādayo nipātāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 2, 8 | surāśīdhvoḥ iti kim ? kṣīrapā brāhmaṇī /~pibateḥ iti kim ? surāṃ 4 3, 2, 8 | devāḥ patilokaṃ nayanti /~ brahmaṇī surāpā bhavati naināṃ devāḥ 5 3, 2, 34 | mitaṃ pacati mitampacā brāhmaṇī /~nakhaṃpacā yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 2, 78 | sadhukārī /~sādhudāyī /~brahmaṇi vadaḥ /~brahmavādino vadanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 1, 4 | śubhaṃyāḥ /~kīlālapāḥ brāhmaṇī /~hal-ṅy-ābbhyo dīrghāt 8 4, 1, 6 | ukhāsrat /~parṇadhvat brāhmaṇī /~añcateś ca+upasaṅkhyānam /~ 9 4, 1, 7 | pratiṣidhyete /~sahayudhvā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 4, 1, 33 | kim ? grāmasya patiriyaṃ brāhmaṇī kathaṃ vr̥ṣalasya patnī ? 11 4, 1, 34 | sapūrvasya iti kim ? patiriyaṃ brāhmaṇī grāmasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 1, 39 | vakṣyati /~ataḥ ity eva, śitir brahmaṇī /~piśaṅgādupasaṅkhyānam /~ 13 4, 1, 44 | pratiṣedho vaktavyaḥ /~kharuriyaṃ brāhmaṇī /~pāṇḍuriyaṃ brāhmaṇī /~ 14 4, 1, 44 | kharuriyaṃ brāhmaṇī /~pāṇḍuriyaṃ brāhmaṇī /~sattve niviśate 'paiti 15 4, 1, 51 | iti kim ? candanānuliptā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 4, 1, 62 | nipātyete /~sakhīyaṃ me brāhmaṇī /~na asyāḥ śiśur asti iti 17 4, 1, 63 | 335]~ kukkuṭī /~sūkarī /~brāhmaṇī /~vr̥ṣalī /~nāḍāyanī /~cārāyaṇī /~ 18 4, 1, 66 | atra apekṣyate /~adhvaryur brāhmaṇī /~aprāṇijāteś cārajjvādīnām 19 4, 2, 64 | svare ca viśeṣaḥ /~pāṇinīyā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 5, 1, 52 | niyogaḥ /~prasthaṃ pacati brāhmaṇī prāsthikī /~tatpacati iti 21 5, 3, 6 | sarvaṃ dadāti iti sarvadā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 5, 4, 8 | diggrahaṇaṃ kim ? prācīnā brāhmaṇī /~avācīnā /~strīgrahaṇaṃ 23 6, 3, 86 | ayam artho bhavati /~samāne brahmaṇi vratacarī sabrahmacarī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 7, 1, 80 | tuadantī kule /~tudatī brāhmaṇī, tudantī brāhmaṇī /~yātī 25 7, 1, 80 | tudatī brāhmaṇī, tudantī brāhmaṇī /~yātī kule, yāntī kule /~ 26 7, 1, 80 | kule, yāntī kule /~yātī brāhmaṇī, yāntī brāhmaṇī /~kariṣyatī 27 7, 1, 80 | kule /~yātī brāhmaṇī, yāntī brāhmaṇī /~kariṣyatī kule, kariṣyantī 28 7, 1, 80 | kariṣyantī kule /~kariṣyatī brāhmaṇī, kariṣyantī brāhnaṇī /~atra 29 7, 1, 81 | pacantī kule /~pacantī brāhmaṇī /~dīvyantī kule /~dīvyantī 30 7, 1, 81 | dīvyantī kule /~dīvyantī brāhmaṇī /~sīvyantī kule /~sivyantī 31 7, 2, 90 | kasmān na bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo 32 7, 2, 90 | bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo vidhir 33 7, 2, 111| brāhmaṇaḥ /~puṃsi iti kim ? iyaṃ brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 8, 3, 1 | striyām api ca dr̥śyante, bho brāhmaṇi ityādi /~saṃhitādhikāra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL