Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anyasyah 1
anyasyai 1
anyasyeto 1
anyat 34
anyata 1
anyatamasya 1
anyatara 3
Frequency    [«  »]
34 139
34 adih
34 anya
34 anyat
34 brahmani
34 caturthi
34 gunah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anyat

   Ps, chap., par.
1 1, 1, 37 | svasti, svadhā, alam, vaṣaṭ, anyat, asti, upāṃśu, kṣamā, vihāyasā, 2 1, 3, 78 | ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ /~śeṣāt kartari 3 1, 4, 15 | padasamñjñam bhavati, na anyat /~vācyati /~srucyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 50 | karmasañjñā vidhīyate /~īpsitād anyat sarvam anīpsitam, dveṣyama, 5 3, 1, 79 | upādānaṃ niyama-artham, anyat tan-ādi-kāryaṃ bhūt iti /~ 6 3, 1, 101| avadyaṃ pāpam /~anudyam anyat /~vadaḥ supi kyap ca (*3, 7 3, 1, 101| kambalaḥ /~paṇyā gauḥ /~pāṇyam anyat /~varyā iti striyāṃ nipātyate, 8 3, 1, 102| karaṇe iti kim ? vāhyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 1, 114| sajñāyām /~kupyam /~gopyam anyat /~kr̥ṣṭe pacyante kr̥ṣṭapcyāḥ /~ 10 3, 1, 117| vipūyo muñjaḥ /~vipāvyam anyat /~vinīyaḥ klkaḥ /~vineyam 11 3, 1, 117| vinīyaḥ klkaḥ /~vineyam anyat /~jityo haliḥ /~jeyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 1, 117| anyat /~jityo haliḥ /~jeyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 1, 121| patre iti kim ? yogyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 1, 129| māne /~pāyyaṃ mānam meyam anyat /~sampūrvānnayater ṇyadāyādeśāv 15 3, 1, 129| nikāyyo nivāsaḥ /~niceyam anyat /~sāmidhenī-śabda r̥g-viśeṣasya 16 3, 1, 132| bhavati /~agnāvity eva /~ceyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 4, 24 | upapadaṃ tat samasyate, na anyat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 2, 37 | cittavadadyudāttamagotraṃ yasya ca na anyat pratipadaṃ grahaṇam /~acittāt 19 4, 3, 12 | śāradikaṃ śrāddham /~śāradam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 4, 3, 134| udāttam avr̥ddhaṃ, yasya ca na anyat pratipadaṃ vidhānam /~aśmano 21 4, 3, 148| vrīhimayaḥ puroḍāśaḥ /~vraiham anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 4, 4, 64 | nudāttaṃ karoti sa ucyate anyat tvaṃ karoṣi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 6, 1, 26 | vyavastheyam /~pūrvagrahaṇasya ca anyat prayojanaṃ vaktavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 2, 69 | sampadyate /~atra yasya anyat samāsalakṣaṇaṃ na asti, 25 6, 4, 12 | napuṃsakasya, na ca tasya anyat sarvanāmasthānam asti ity 26 7, 1, 25 | paśya /~itarat /~anyatarat /~anyat /~pañcabhyaḥ iti kim ? nemaṃ 27 7, 2, 18 | kṣubdho manthaḥ /~kṣubhitam anyat /~ [#805]~ kṣubhitaṃ manthena /~ 28 7, 2, 18 | bhidhānaṃ cet /~dhvanitam anyat /~dhvanito mr̥daṅgaḥ /~dhvanitaṃ 29 7, 2, 18 | avispaṣṭaṃ cet /~mlecchitam anyat /~itvam apy ekārasya nipātanād 30 7, 2, 18 | svaraś cet /~virebhitam anyat /~rebhr̥ śabde ity asya+ 31 7, 2, 18 | nipātanam /~anye tu viribhitam anyat iti paṭhanti /~rabhiṃ sautraṃ 32 7, 2, 18 | anāyāsaś cet /~phāṇitam anyat /~yadaśr̥tamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt 33 7, 2, 18 | bhavati bhr̥śaṃ cet /~bāhitam anyat /~bāhr̥ prayatne ity asya 34 8, 1, 41 | bhavati /~kaśca śeṣaḥ ? yad anyat pūjāyāḥ /~kaṭam aho kariṣyasi /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL