Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anviyat 1 anvyavaye 1 any 4 anya 34 anyabhava 1 anyad 3 anyada 2 | Frequency [« »] 34 133 34 139 34 adih 34 anya 34 anyat 34 brahmani 34 caturthi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anya |
Ps, chap., par.
1 1, 1, 27 | katarasmai, katamasmai /~itara /~anya /~anyatara /~itarasmai /~ 2 1, 1, 45 | sthāne-yogā-iva bhavati, na-anya-yogā /~sthāne-yogasya nimitta- 3 1, 2, 56 | pratyaya-arthavacanam arthasya anya-pramāṇātvāt || PS_1,2.56 ||~ _____ 4 1, 3, 14 | vyatihāro vinimayaḥ /~yatra-anya-sambandhinīṃ kriyāmanyaḥ 5 1, 3, 39 | upa-parā-pūrvād eva, na anya-pūrvāt iti /~upakramate /~ 6 1, 4, 108| madhyama-uttama-viṣayād anya ucyate /~yatra yuṣmad-asmadī 7 2, 3, 29 | anya-ārād-itara-rte-dik-śabda- 8 2, 3, 29 | START JKv_2,3.29:~ anya ārāt itara r̥te dik-śabda 9 2, 3, 29 | pañcamī vibhaktir bhavati /~anya ity artha-grahanam /~tena 10 3, 1, 101| sahasreṇa varyā /~vr̥tyā anyā /~strīliṅga-nirdeśaḥ kim 11 3, 3, 104| bhidā vidāraṇe /~bhittiḥ anyā /~chidā dvaidhīkaraṇe /~ 12 3, 3, 104| dvaidhīkaraṇe /~chittiḥ anyā /~ārā śastryām /~ārtiḥ anyā /~ 13 3, 3, 104| anyā /~ārā śastryām /~ārtiḥ anyā /~dhārā prapāte /~dhr̥tiḥ 14 3, 3, 104| dhārā prapāte /~dhr̥tiḥ anyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 4, 1, 42 | vr̥ttiś cet /~jānapadī anyā /~svare viśesaḥ /~utsādipāṭhādañi 16 4, 1, 42 | bhavati, āvapanaṃ cet /~goṇā anyā /~sthalī bhavati, akr̥trimā 17 4, 1, 42 | akr̥trimā cet /~sthalā anyā /~bhājī bhavati, śrāṇā cet /~ 18 4, 1, 42 | pakvā ityarthaḥ /~bhājā anyā /~nāgī bhavati, sthaulyaṃ 19 4, 1, 42 | bhavati, sthaulyaṃ cet /~nāgā anyā /~nāgaśabdo guṇavacanaḥ 20 4, 1, 42 | bhavati, varṇaś cet /~kālā anyā /~nīlī bhavati, anācchādanaṃ 21 4, 1, 42 | anācchādanaṃ cet /~nīlā anyā /~na ca sarvasminnanācchādana 22 4, 1, 42 | bhavati, ayovikāraś cet /~kuśā anyā /~kāmukī bhavati maithunecchā 23 4, 1, 42 | maithunecchā cet /~kāmukā anyā /~maithunecchāvatī bhaṇyate, 24 4, 1, 42 | keśaveśaś cet /~kabarā anyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 4, 2, 90 | avarohita /~garta /~śāla /~anya /~janya /~ajina /~mañca /~ 26 5, 3, 15 | sarva-eka-anya-kiṃ-yat-tadaḥ kāle dā || 27 5, 3, 22 | asminn ahani adya /~pūrva-anya. anyatara-itara-apara-addhara- 28 6, 3, 99 | cha ity eteṣu parataḥ /~anyā āśīḥ anyadāśīḥ /~anyā āśā 29 6, 3, 99 | anyā āśīḥ anyadāśīḥ /~anyā āśā anyadāśā /~anyā āsthā 30 6, 3, 99 | anyadāśīḥ /~anyā āśā anyadāśā /~anyā āsthā anyadāsthā /~anya 31 6, 3, 99 | anyā āsthā anyadāsthā /~anya āsthitaḥ anyadāsthitaḥ /~ 32 6, 3, 99 | āsthitaḥ anyadāsthitaḥ /~anya utsukaḥ anyadutsukaḥ /~anyā 33 6, 3, 99 | anya utsukaḥ anyadutsukaḥ /~anyā ūtiḥ anyadūtiḥ /~anyaḥ kārakaḥ 34 8, 1, 65 | START JKv_8,1.65:~ eka anya ity etābhyāṃ samarthābhyāṃ