Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adig 1 adigdha 1 adigrahanam 4 adih 34 adihyo 1 adika 1 adikam 5 | Frequency [« »] 34 130 34 133 34 139 34 adih 34 anya 34 anyat 34 brahmani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adih |
Ps, chap., par.
1 1, 1, 45 | ādyantau ṭa-kitau (*1,1.46) ādiḥ ṭit bhavati, antaḥ kit bhavati 2 1, 1, 45 | aupagavīyaḥ /~kāpaṭavīyaḥ /~ādiḥ iti kim ? sabhāsannayate 3 1, 1, 45 | anuvartate /~eṅ yasya acām ādiḥ tat prācāṃ deśābhidhāne 4 1, 2, 2 | calanayoḥ, asmāt paraḥ iḍ-ādiḥ pratyayo ṅidvad bhavati /~ 5 1, 2, 9 | igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /~cicīṣati /~ 6 1, 3, 5 | uptrimam /~ḍukr̥ñ kr̥trimam /~ādiḥ iti kim ? pṭūyati /~kṇḍūyati /~ 7 1, 3, 6 | 6:~ ṣakāraḥ pratyayasaya ādiḥ itsañjñaḥ bhavati /~śilpini 8 1, 3, 6 | ṣoḍaḥ, ṣaṇḍaḥ, ṣaḍikaḥ /~ādiḥ ity eva - avimahyoṣṭiṣac - 9 1, 3, 7 | bhraṭacaḥ (*5,2.31) - avaṭītaḥ /~ādiḥ ity eva /~karmaṇi ghaṭo ' 10 2, 1, 59 | nipuṇa /~kr̥paṇa /~iti śreṇy-ādiḥ /~kr̥ta /~mita /~mata /~ 11 2, 1, 59 | upakr̥ta /~upākr̥ta /~iti kr̥ta-ādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 3, 50 | vyatirekaḥ svasvāmi-sambhandha-ādiḥ śeṣaḥ, tatra ṣaṣṭhī vibhaktir 13 3, 1, 134| śatrudamanaḥ /~iti nandy-ādiḥ /~graha /~utsaha /~uddasa /~ 14 3, 3, 108| iṇajādibhyaḥ /~ājiḥ /~ātiḥ /~ādiḥ /~ik kr̥ṣyādibhyaḥ /~kr̥ṣiḥ /~ 15 3, 4, 7 | liṅ (*3,3.156) ity evam ādiḥ, tatra chandasi viṣaye ' 16 4, 2, 55 | asya iti pratyaya-arthaḥ /~ādiḥ iti prakr̥tiviśeṣanam /~ 17 4, 2, 55 | ānuṣṭubhaḥ /~jāgataḥ /~ādiḥ iti kim ? anuṣṭubḥ madhyam 18 4, 3, 129| anyatra chāndogaṃ kulam ity ādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 4, 3, 164| kakarndhu /~vuhatī /~plakṣa-ādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 5, 2, 81 | pratyayo bhavati /~kālo devas ādiḥ /~prayojanaṃ kāraṇaṃ rogasya 21 5, 3, 81 | manusyanāmadheyo vyāghra siṃha ity evam ādiḥ, tasmād anukampāyāṃ nītau 22 6, 1, 5 | nenijati ity atra abhyastānām ādiḥ iti samudāye udāttatvaṃ 23 6, 1, 5 | abhyastapradeśāḥ - abhyastānām ādiḥ (*6,1.189) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 1, 6 | vevyate ity atra abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /~ 25 6, 1, 173| dadhataḥ /~abhyastānām ādiḥ (*6,1.189) ity ādyudāttav 26 6, 1, 187| ādiḥ sico 'nyatarasyām || PS_ 27 6, 1, 189| abhyastānām ādiḥ || PS_6,1.189 ||~ _____ 28 6, 1, 189| aniṭi ity eva, jakṣitaḥ /~ādiḥ iti vartamāne punar ādigrahaṇaṃ 29 6, 1, 206| START JKv_6,1.206:~ ādiḥ udāttaḥ iti vartate /~śuṣka 30 6, 1, 211| ntodātte, tayor ṅasi parataḥ ādiḥ udātto bhavati /~tava svam /~ 31 6, 2, 27 | ādiḥ pratyenasi || PS_6,2.27 ||~ _____ 32 6, 2, 111| uttarapada-ādiḥ || PS_6,2.111 ||~ _____ 33 6, 2, 112| etad apādaparisamāpteḥ /~ādiḥ iti prakr̥tyā bhagālam (* 34 6, 2, 125| citkaṇa ity apare pathanti /~ādiḥ iti vartamāne punar ādigrahaṇaṃ